पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१६ व्यवहारकाण्डम् तस्यैकस्येति, न तु देशव्यापको मरणादिः किन्तु शपथानन्तरजन्मा अभियुक्तस्यासाधारणो रोगादिर्भङ्ग- लिङ्गमित्यर्थः । व्यचि. ९३ ज्वरातिसार विस्फोटा: गूढास्थिपरिपीडनम् | नेत्ररुग्गलरोगश्च तथोन्माद: प्रजायते || 'शिरोरुग्भुजभङ्गश्च दैविका व्याधयो नृणाम् ।। शैतार्ध दापयेच्छुद्धमशुद्धो दण्डभाग्भवेत् ॥ एवं दिव्यैर्जयपराजयावधारणे दण्डविशेषोऽपि दर्शितः कात्यायनेन — शतार्धमिति । मिता. २।११३ " विषे तोये हुताशे च तुलाकोशे च तण्डुले । तप्तमाषकृदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् || (१) व्यक. ९५ गूढा (स्थूला); स्मृच. ११६ ज्वरा (क्षया) गूढा (ताल्व); दीक.४२ टा: ( ट ) गूढा (स्तना) उत्तराधे (नेत्ररुक् शूलरोगश्च दैविका व्याधयो नृणाम् ); स्मृला. १९९ टाः (ट:) क्रमेण मनुः; व्यचि.९३ टा: (ट: ) गश्च (गस्तु); ब्यत. २२९ टा: (ट); दित. ६०५ व्यतवत्; सवि. २१० ज्वरा (क्षया) स्फोटाः गूढा (स्फोटवाता) गलरोगश्च (जलरोगाश्च ) पितामहः; चन्द्र.१६५ टा: (ट) गूढा (झुला); व्यसौ. ८७; गूढा. (शूला) गल (भाल) दः प्र (दश्च ) क्रमेण पितामहः; व्यप्र. २१४ गूढा (ग़ला) गल (भाल); व्यउ ६९ (=) गूढा (शूला); व्यम.३८ टाः (ट) श्च (स्तु); विता. २६२ तिसार (पस्मार) गूढा (शूला); प्रका. ७४ स्मृचवत् ; समु. ६४ स्मृचवत्. (२) व्यक. ९५; स्मृच. ११६; स्मृसा. ११९ क्रमेण मनुः; व्यचि. ९३; व्यत. २२९ भुज (गुद्); दित.६०५; सवि. २१० दैविका व्याधयो (व्याधयो देविका ) पितामहः; चन्द्र.१६५; ब्यसौ.८७ पितामहः; व्यप्र. २१४ रुग् (रु); व्यउ.६ ९ व्यप्रवत् ; व्यम. ३८; विता. २६२ रोरुग् (रोंऽस); प्रका. ७४; समु. ६४. (३) मिता. २।११३; स्मृच. १२२; पमा. २०४ शतार्थ ( न दडं) अशु (न शु); व्यचि ९४ ; दवि. ३५० द्धो (द्धौ); सवि. २१९ ; व्यसौ. ९० मनुकात्यायनौ; त्रिता. ८९ स (द्धाव): २७२; राकौ. ४४०; प्रका. ७७; समु. ६७. (४) मिता. २ | ११३; स्मृच. १२३; पमा. २०४ तुला (चर्या); व्यचि. ९४; दवि. ३५० दिव्ये ( कृत्ये); नृप्र.१६; सवि. २२०; व्यसौ. ९० मनुकत्यायनौ; विता. ८९,२७२ व्ये च (व्येन); राहौ.४४०; प्रका.७७; समु.६७. सहस्रं षट्शतं चैव तथा पञ्चशतानि च । चतुरित्रव्येकमेवं च हीनं हीनेषु कल्पयेत् । 'निह्नवे भावितो दद्यात्' इत्युक्तदण्डेनायं दिव्य- निबन्धनो दण्डः समुच्चीयते । मिता. २।११३ अवष्टम्भाभियुक्तस्य विशुद्धस्यापि कोशतः । स दण्डमभियोगं च दापयेदभियोजकम् । दिव्येन शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः ।। अत्र कोशपदं दिव्यपदं चोपलक्षणम् | उत्तीर्णता- मात्रेण तात्पर्य न्यायतौल्यादिति । व्यचि. ९४ उँभयोर्यदि कल्याणं जायते ह्याचतुर्दशात् । ग्रहीतुश्च शुभे चैव दातुर्भङ्गो ध्रुवो भवेत् ॥ उभयोर्यदि भङ्गः स्याद्दैव राजन्यतस्करैः । पूर्व यस्य भवेद्गङ्गो राजा तं दण्डयेत् ध्रुवम् ॥ युगपद्भङ्गमापने कर्तव्यं द्रव्यशोधनम् । बहुव्ययो भवेद्यस्य भङ्गस्तस्यैव च ध्रुवः || पितामहः ४

  • कोशस्याथ प्रवक्ष्यामि विधिं धर्म सनातनम् ।

कारणेषु च दातव्यो येषु येषु च तान् शृणु || भक्तो यो यस्य देवस्य पाययेत्तस्य तज्जलम् | समभावे तु देवानां आदित्यस्य तु पाययेत् || अत्र च स्नाप्यदेवनियमः कार्यनियमोऽधिकारि- (१) मिता. २ | ११३; स्मृच. १२३ नि च (नि तु); पमा. २०४ स्मृचवत्; व्याचे. ९४ नेषु (ने च); दवि. ३५० चैव (द्वे च) वं (कं); सवि.२२० नि च (नि तु) नेषु ( ने च); व्यसौ. ९० मनुकात्यायनौ; विता.८९:२७२ वं च (कं च); राकौ. ४४० स्मृचवत् ; प्रका.७७ निच (नि तु) नेषु (नेन); समु. ६७ स्मृचवत्. (२) व्यक.९६; व्य.ि९४ स्यापि (स्य तु) च (तु); व्यसौ.८८. (३) स्मृचि. ५८. (४) समु.५१. (५) मिता. २।११२; अप. २ | ११२ तज्जलम् ( तन्नरम्); व्यक. ९४ अपवत् ; स्मृच. १९१६; पमा. १९२; दीक. ४२ तज्जलम् (तं नरम्) समभावे (तदभावे) तु (च); स्मृचि. ५६; नृप्र. १६ तज्जलम् ( तं नरं ) तु (च); दित. ६ ०५ ( = ); सवि. २१० अपवत् ; व्यसौ.८७ अपवत् ; वीमि. २१११३; व्यप्र. २१३; व्यउ.६७; व्यम. ३५; विता.२५८; राकौ. ४३३ तु (च); प्रका. ७३; समु.६४,