पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विव्यम्-कोशविधिः , प्रत्यात्मिकं तु दृश्येत सैव तस्य विभावना | ऊर्ध्व त्रिसप्तदिवसाद् वैकृतं सुमहद्यदि । नाभियोज्य: स विदुषा कृतकालव्यतिक्रमात् || एवं प्रत्युच्चार्य पायितः, द्वित्रिसप्ताहादर्वाग् यद्य- शुभं पुत्रादिमरणं गृहदाहादि वा स्यात्, अशुभं स्यादि- त्यभ्युपगम्य दत्तत्वात् प्रत्यात्मिकमसाधारणमशुभं तद- न्तरा यदि दृश्येत, विभावितोऽशुद्ध इति । तत ऊर्ध्व कृतकालातिक्रमान्नाभियोज्य: शुद्ध इत्यर्थः । महापराधे निर्दोषे कृतघ्ने क्लीबकुत्सिते । नास्तिकत्रात्यबालेषु कोशपानं विवर्जितम् || ब्रह्महत्यादौ निर्दोषे च कृतघ्नादिषु च न कोश- पानं तथाभूताः प्रकुर्युरपि । नाभा. व्यप्र. २१३ नाभा. 2 शोणितं दृश्यते यत्र हनुवालं च सीदति । गात्रं च कम्पते तस्य तमशुद्धं विनिर्दिशेत् || अथ दैवविसंवादखि सप्ताहात्तु दापयेत् । अभियुक्तं प्रयत्नेन तमर्थ दण्डमेव च ॥ चराचरस्य जगतो जलेश ! प्राणधारणम् । (१) अत्र दिनसंख्याल्पत्वमहत्वे अभियोगविषय- मानुषोऽयं त्वया देव ! धर्मतः शुद्धिमिच्छति ॥ स्याल्पत्वमहत्वानुसारेण वेदितव्ये । तत्रात्यन्तमद्दाभि- अद्भ्यश्चाग्निरभूद्यस्मादतस्तोये विशेषतः । योगे त्रिसप्ताद्दो महामियोगमात्रे तु चतुर्दशाह इत्यादि तस्मात्सत्येन भगवञ्जलेश ! त्रातुमर्हसि ॥ कल्प्यम् । अप. २।११३ (२) दैवविसंवादः—–दैवकृतो रोगज्ञातिमरणादिरूपो विरोधः । 'शोच्यस्य जननी तातः पुत्रो वा तत्सहोदरः । भार्या पुत्रवती धर्म्या ज्ञातयः परिकीर्तिताः' ॥ व्यक.९५ (३) दैवविसंवादो दैविकव्याधीनामाविर्भावः । कोशपानमन्त्रो गतार्थः । नाभा. यथोक्तेन विधानेन पञ्च दिव्यानि धर्मवित् । ददद् राजाभिशस्तेभ्यः प्रेत्य चेह च नन्दति ॥ गतार्थः श्लोकः । नाभा. बृहस्पतिः र्यद्भक्तः सोऽभियुक्तः स्यात्तदेवायुधमण्डलम् । प्रक्षालय पाययेत्तस्माजलात्तु प्रसृतित्रयम् || सप्ताहाद्वा द्विसप्ताहाद्यस्यातिर्न प्रजायते । पुत्रदारधनानां च स शुद्ध: स्यान्न संशयः || 'त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैरधिष्ठितम् । निरुद्धं चारयेत्तत्र कुहकाशङ्कया नृपः ॥ (१) नासं. २०४२. (२) नासं. २०१४३. (३) नासं. २०४४ (४) नालं.२०/४५. (५) नासं. २०४६. (६) अप. २।११२; व्यक.९५; व्यसौ.८७; व्यप्र.२१४ देवा (स्यैवा); ब्यम. ३५; समु. ६४. ५१५ (७) व्यक. ९६; स्मृच. ११७; पमा १९३ स्यातिन प्रजा (स्य हानिर्न जा); स्मृचि. ५६; चन्द्र. १६५; व्यप्र. २१४; व्यउ. ६९; ग्यम. ३६ प्रजाय (प्रदृश्य); विता. २६१- २६२; प्रका. ७४; समु.६४. (८) विश्व. २।११७, कात्यायनः ' स्वल्पेऽपराधे देवानां स्नापयित्वाऽऽयुधोदकम् । पाय्यो विकारे चाशुद्धो नियम्यः शुचिरन्यथा || (१) कात्यायनोक्तविशेषान्महापराघे देवस्नानोदक- मिति विषयभेदः । दित.६०६ (२) पाय्यः पाययितव्यः । नियम्यः दण्ड्यः । आयुध- ग्रहणं ताम्रादिनिर्मितादित्य मण्डलस्याप्युपलक्षणम् । स्मृच. ११६ तस्यैकस्य न सर्वस्य जनस्य यदि तद्भवेत् । रोगोऽग्निर्ज्ञातिमरणमृणं दाप्यो दमं च सः ॥ (१) अप. २ | ११२; व्यक. ९५ नारदः; दित.६०५- ६०६ लोड (ल्पा); व्यसौ. ८७ स्वल्पे (अल्पे); व्यप्र. २१३; विता. २५८ पू.; समु. ६४ धोदकम् (धानि तु). (२) व्यसौ.८८ कात्यायन हस्पती. (३) अप. २१११३ प्रय (तु य ) ; व्यक. ९५; स्मृच. ११६; दीक.४२ दस्त्रि (दं त्रि) हात्तु (इं तु); स्मृसा. ११९ ( एवं देवविसंवादि द्विसप्ताहाद्विकृतं यदि ) पू.; व्यचि.९३ तम (तद); दित.६०५ दस्त्रि ( दे द्वि) हात्तु ( इं तु) तम (तद); व्यप्र. २१४ हात्तु (हं तु); व्यउ. ६८-६९ प्रयत्ने (प्रयुक्ते); व्यम. ३९ दस्त्रि (दे द्वि); प्रका. ७४; समु. ६४. (४) व्यक. ९५ दाप्यो ( दद्यात्); दीक. ४२; स्मुसा. ११९ (=) व्यकवत् ; व्यचि. ९३ व्यकवत् ; व्यत. २२९ व्यकवत् ; दित. ६०५; व्यम. ३८,