पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ५१४ प्रत्यात्मिकं तु दृश्येत सैव तस्य विभावना ॥ (१) चतुर्दशदिवसमध्ये यस्य राजदैविकं किञ्चिदशुभं दृश्यते, तस्याशुद्धस्य सैव भावना उपलक्षणमित्यर्थः । , (१) ये केचिदभिशस्ताः पुरुषा भवन्ति तेषां सत्यानृतपरिज्ञाने वराकिनो मानुषस्य सामर्थ्य (न) भवति । राज्ञां राज्ये धर्मार्थयोर्मूलमिदं यत् दुष्टनिग्रहः शिष्ट- प्रतिपालनम् । ( दुष्टशिष्टस्वरूपं च प्रमाणवाक्यम् | तद्विज्ञायते ? ) तत्र प्रकटार्थे मिथ्यावादिदुष्टानां साक्षि- लिखितभुक्तयः प्रमाणानि निर्दिष्टानि । ये पुनः प्रच्छन्न- पापकारिणः पुरुषाः अथवा शुद्धसमाचारा एव शङ्का- मात्रं दोषाऽभिशापदुःखिताः तेषां सत्यासत्यपरीक्षार्थं नाभियोज्य: स विदुषा कृतकालव्यतिक्रमात् ॥ एतानि दिव्यानि मुनिभिरवतारितानि । उक्तं चैतत्तैः- ' ऊर्ध्वं यस्य द्विसप्ताहाद्वैकृतं सुमहद्भवेत् । अभा.८० (१) कृतकालमध्ये देवरक्षितत्वात् । (२) द्विसप्ताहादिति पूर्वावधीनामुपलक्षणार्थम् । वतकालव्यतिक्रमादिति हेतोरवध्यन्तरेऽपि समानत्वात् । स्मृच. ११७ (३) एतन्महाभियोगविषयं, 'महाभियोगेष्वेतानि' इति प्रस्तुत्याभिधानात् । 'अद्यापि कालसामर्थ्येऽप्यत्र धर्मः स्फुटः स्थितः । सत्यासत्यपरीक्षायां यद्दिव्यं निकषोपमम् || अभूतं शोध- यत्यर्थ भूतं चार्थे विलुम्पयन् । दिव्यादिव्येन केनेह साधुभिः साध्यते शठः ॥ दिव्ये भयं न कर्तव्यं धर्म- न्यायस्थितैनरैः । स्वकीयं तं न कस्यापि परकीयं न सवि.२०९ : कस्यचित्' ॥ इत्यादिकम् । इत्येवैतदुक्तं भवति मह- र्षिणा – 'यथोक्तन' इत्यादि । इहलोके परलोके चाऽर्थ- समृद्धिसंपन्नो भवतीति । अभा.८० (२) प्रत्यात्मिकं न समुदायप्रयुक्तम् । अर्थोऽत्र पुत्रादिरभिप्रेतः । अन्यथा धनशब्दवैयर्थ्यात् । स्मृच. ११७ (४) अत्र द्विसप्ताह इत्यवधिकालमात्रोपलक्षणम् । कृतकालव्यतिक्रमहेतोरभिधानात् । तेनैकविंशतिरात्र- स्यावधिकालत्वाश्रयणे चतुर्दशरात्रादूर्ध्वमपि वैकृतो- त्पत्तौ पराजयः । एवं त्रिरात्रात्सप्तरात्रात्प्रागपि वैकृतो- त्पत्तौ न पराजय इति सिद्धम् ।

  • व्यप्र. २१५

येथोक्तेन विधानेन पञ्च दिव्यानि धर्मवित् । दत्वा राजाऽभियुक्तानां प्रेत्य चेह च नन्दति || अभा.८०-८१ स्मृच.९६ (२) अनेनाभियोक्तृणामेतानि दिव्यानि न भवन्ती- त्यर्थादुक्तं भवति । तस्माद्यथोक्तविधिना दिव्यं देयं विशारदैः । अयथोक्तप्रयुक्तं तु न शक्यं तस्य साधने | नारदीयमनुसंहिता अतः परं प्रवक्ष्यामि कोशस्य विधिमुत्तमम् । मध्याह्ने सोपवासस्य स्नातस्याम्बरस्य च ॥ गतार्थः । नाभा.

  • घिता, बाल. २०११३ व्यप्रगतम् ।

(१) नास्मृ. ४ | ३३१ द्वैकृतं सुमहत् (न्महद्रप्यशुभं) विदुषा ( केनापि ); अभा. ८० नास्मृवत् ; मिता. २ | ११३ सुमह (तु मह); अप. २।११३ मितावत् ; व्यक. ९५ वैकृतं (दुष्कृतं); स्मृच. ११७; पमा १९३ सुमह (तु समु); व्यचि. ९४ : दित. ६०५ द्वि (हि) शेषं मितावत् ; सवि. २०९ मितावत् ; चन्द्र. १६४ क्रमात् (क्रमः) ; व्यसौ. ८७ मितावत् ; व्यप्र. २१५ सवि ( तु वि) शेषं मितावत् ; व्यउ.६९ पमावत् : विता.२६ २; राकौ.४३४ मितावत् ; प्रका. ७४; समु.६५. नै शूद्रस्याव्यसनिनः कोशपानं विधीयते । युद्भक्तः सोऽभियुक्तः स्यात्तद्देवत्यं तु प्राङ्मुखः ।। प्रत्युच्चार्य ततोर्ध्वास्यं पाययेत्प्रसृतित्रयम् । द्विसप्ताहान्तरात् तस्य त्रिसप्ताहेन वा शुभः || प्रत्युक्त्वा तत्कृतं तेनानुमतमूर्ध्वास्यं प्रसृतित्रयं पाय- येत् । चतुर्दशाहादेकविंशत्यहाद् वा । नाभा. (२) नास्मृ.४।३३३ युक्ता (शस्ता); अभा.८० नास्मृ | बद; ब्यक. ९६ दत्वा ( ददत् ) ; स्मृच. ९६ (यथा विधानेन सदा पञ्च दिव्यानि धर्मतः) दत्वा ( वदत्); सवि. १६६ ( यथा (१) अप. २१९७; बाल. २२९९ (यथोक्तविधिना नेयं दिव्यं विधानेन सदा पञ्च दिव्यानि सर्वतः । ददद्वाजाऽभियुक्ताय प्रेत्य दिग्यविशारदैः । अयथोक्तं प्रदत्तं च न दत्तं साध्यसाधने ॥ ) स्वर्गेऽभिनन्दति ॥); ब्यसौ. ८८ व्यकवत् ; प्रका. ६२ स्मृच. द; समु. ५० पूर्वार्ध स्मृचवत्, दत्वा (दयात्). नारद बृहस्पतिकात्यायनाः. (२) नासं. २०३९. (३) नासं. २०१४०. (४) २०४१.