पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्-कोशविधिः पापेषु दर्शयात्मानं शुद्धानाममृतं भव ॥ प्राड्विवाकः कृतोपवासो महादेवं पूजयित्वा तस्य पुरतो विषं व्यवस्थाप्य धर्मादिपूजां हवनान्तां विधाय प्रतिज्ञापत्रं शोध्यस्य शिरसि निधाय विषमभिमन्त्रयते ।

  • मिता.२।१११

'मृत्युमूर्ते विष त्वं हि ब्रह्मणा परिनिर्मितम् । • त्रायस्वैनं नरं पापात् सत्येनास्याऽमृतं भव ॥ ` त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैरधिष्ठितम् । कुहकादिभयाद् राजा धारयेद्दिव्यकारिणम् ||

  • वीमि. मितागतम् ।

१३ [ मयारामः ] मितावत् ; स्मृचि. ५६ त्वं विष (विष त्वं) ष्टं (४ः) पू.; नृप्र.१५; दित.६०३-६०४ त्वं विष (विष त्वं) पेषु (पिनां); सवि. २०६ ( = ) मितावत् ; व्यसौ. ८६ स्मृचिवत्; वीमि. २११११ (= ) पेषु (पिनां); व्यप्र. २११ अपवत् ; व्यउ. ६६ मितावत् ; त्रिता २५४ (= ) मितावत; समु.६३. (१) मिता. २११११ (= ); पमा. १८९; व्यनि. १३ [मयाराम:] तें (र्तिः); दित.६०३-६०४ ( = ); सवि. २०६ र्ते (र्ति:) निर्मितम् (कीर्तिता); वीमि. २ | १११ (= ); व्यउ.६६ ( = ); विता. २५४ ( = ) तम् (त:); समु.६३. (२) मिता. २११११ धार (रक्ष); अप. २११११ दिभयात् (शङ्कया) कारि (धार); व्यक.९४; पमा. १९० वा (स्यात् ) ; स्मृचि. ५६ स्वै (तै) दिभयात् (शङ्कया); दित. ६०४ धार (वार); सवि. २०७; व्यसौ. ८६ दिभयात् (शङ्कया); व्यप्र. २११; ब्यउ. ६ ७; समु. ६३. ५११ औषधीर्मन्त्रयोगांश्च मणीनथ विषापहान् । कर्तुः शरीरसंस्थांस्तु गूढोत्पन्नान् परीक्षयेत् ॥ मेक्षिते तु यदा स्वस्थो मूर्छाछर्दिविवर्जितः । निर्विकारो दिनस्यान्ते शुद्धं तमिति निर्दिशेत् || पितामहेन तु दिनान्तोऽवधिरुक्तोऽल्पमात्राविषयः । मिता. २।१११ हारीतः पूर्वीह्णे शीतले देशे विषं देयं घृतप्लुतम् ॥ विष्णु: अथ कोशः । उग्रान् देवान् समभ्यर्च्य तत्स्नानोदकात् प्रकृतित्रयं पिवेत् । इँदं मया न कृतमिति व्याहरन् देवताभिमुखः । (१) मिता. २११११; अप. २ । १११ सुगूढोत्पन्नान् (श्च गूढानन्यान् ) ; व्यक. ९३ अपवत्; पमा. १९०; दित.. ६०४ (=) स्तु (श्च); सवि. २०५ (= ) ( आषधान्यपि रत्नानि मन्त्रयोगान् विपापहान् । कर्तुः शरीरसंस्थाश्च परीक्षेत महीपतिः ॥ ); व्यसौ.८५ अपवत् ; व्यप्र. २११ दितवत् 3 व्यउ. ६ ७ दितवत्; समु. ६३ दितवत्. (२) मिता. २ | १११ मिति (मपि); अप. २ | १११ तु यदा (यदि स); व्यक.९४ तु यदा स्वस्थो (यदि स सुस्थो); पमा. १९० मितावत्; स्मृचि. ५६ तु यदा स्वस्थो (यदि सत्वस्थों); नृप्र. १५ मितावत्; दित. ६०४ (८) तु (च) स्वस्थो (सुस्थे); सवि. २०० ( = ) मिति (मभि); व्यसौ.८६ तु यदा स्वस्थो ( यदि सुस्थोऽसौ) शुद्धं... त् (शुद्धोऽसौ मनुरब्रवीत् ) नारद:; व्यप्र. २११ मिति (मर्पि) स्त्रस्थो (सुस्थो); उग्रड ६७ दिनस्यान्ते ( न नश्येत ) मिति (मपि); विता. २५६ स्मृचिवत् ; समु.६३ मितावत् (३) सवि. २०५. कोश विधिः यस्य पश्येद्विसप्ताहात्त्रिसप्ताहादथापि वा रोगोऽग्निर्ज्ञातिमरणं राजदण्डमथापि वा ॥ ६०६ (भि०); सवि. २११ रन् (रेत्) खः (खम्); व्यसा. ८ ७; व्यप्र.२१२; विता. २५८ (ग्याह... ख: ० ) ; प्रका. ७३ स्मृचवत् समु. ६४ स्मृचवत्. (१) विस्मृ. १४११. (२) १४ १२; व्यक. ९५३ स्मृन. (१) विस्मृ. १४४ राजदण्ड (राजातङ्क); अप. २ । ११३; व्यक. ९५ राज... वा (सैव तस्य विभावना); स्मृच. ११६) ११६ समभ्य (अभ्य); स्मृचि. ५६; दित.६०६ दकात् (दक); | पमा. १९३; व्यचि. ९ ३ विस्मृवत् ; व्यत. २२९ विस्मृवत्, सवि. २११ ग्रान् (ग्र); व्यसौ. .८७; व्यप्र. २१२; विता. २५८ दकात् (दकं); प्रका. ७३ स्मृचवत्; समु. ६४ स्मृचवत्.

(३) विस्मृ. १४ | ३; व्यक. ९५३ स्मृच. ११६ मया

(मत्या); स्मृचि. ५६. म्याइ... खः (व्यवहारं देवसंमुख:); दित | उत्त.; सवि. २१० दथापि (त्तथाऽपि); व्यप्र. २१४; विता. २६२ गोऽग्निः (गाग्झी) शेषं विस्मृवत्; राकौ. ४३३ उत्त, याज्ञवल्क्यः; प्रका. ७४; समु. ६४ राज... वा (अर्थभ्रंशो धनक्षय:).