पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१२ तंमशुद्धं विजानीयात् तथा शुद्धं विपर्यये । दिव्ये च शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः ॥ याज्ञवल्क्यः 'देवानुमान् समभ्यर्च्य तत्स्नानोदकमाहरेत् । • संश्राव्य पाययेत्तस्माज्जलं तु प्रसृतित्रयम् || " (१) प्रयोजनाल्पत्वे रुच्या वा पूर्वोक्तनियमवानेव नृपब्राह्मणसंनिधौ गत्वा 'देवानुग्रान्' इति । देवानु- ग्रानादित्यप्रभृतीन् सम्यग्विधानेनाभिमुख्यकरणयार्च- यित्वा तदीयं स्नानोदकमादायाभियुक्तं संश्राव्य 'मैवं मंस्थाः यथान्योदकपानमभिप्रेतवैतृष्ण्यादि निमित्तमिति । एतद्धि मिथ्यावादिनं जन्मान्तरशतैरपि दारिद्र्यकुष्ठाग्रुप- द्रवैः प्रतिकुर्वाणं दुर्निवारं भविष्यति इत्येवमालोच्य सत्यावष्टम्भमन्तरेण मा कुरु' इत्युक्त्वा प्रसृतित्रयं पाययेत् । विश्व.२।११६ व्यवहारकाण्डम् (२) उग्रान् देवान् दुर्गादित्यादीन् समभ्यर्च्य गन्धपुष्पादिभिः पूजयित्वा संस्नाप्य तत्स्नानोदक- माहरेत् । आहृत्य च ‘तोय त्वं प्राणिनां प्राण' इत्यादिना तत्तोयं प्राविवाकः संश्राव्य शोध्येन च तत्तोयं पात्रान्तरे कृत्वा ‘सत्येन माभिरक्ष त्वं वरुणे'- त्यनेनाभिमन्त्रितं पाययेत्प्रसृतित्रयम् । एतच्च साधारण धर्मेषु धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञा पत्रशिरोनिवेशनान्तेषु सत्सु च । Xमिता. (३) अथ जलविषयोरुत्सन्नानुष्ठानत्वात् तद्विधिम नाख्याय कोशविधिरुच्यते ।

  1. स्मृच. ११६

(४) तुशब्देन जलान्तरमिश्रणव्यवच्छेदः । (५) संश्राव्य इदं मया न कृतमिति प्रतिज्ञाय । व्यउ.६७ अर्वाक् चतुर्दशादहो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स शुद्ध: स्यान्न संशयः ॥ (१) कथमत्र व्यक्तिरित्यत आह आ चतुर्दश मादिति । तात्कालिकं ललाटस्वेदादि द्विसप्तरात्रेण वा दैवराजकं ययुग्रं व्यसनं नोत्पद्यते ततो निःसंशयं शुद्धिरवसेया । एतच्च सर्वदिव्यशेषतया श्लोकार्थमव- सेयम् । तात्कालिकं यदि दाहादि ललाटस्वेदादि वा न स्यात्, यदि चतुर्दशरात्रादर्वाग् दैवराजकव्यसना- नुत्पादः, ततो निःसंशयं शुद्धिः, अन्यथा तु विपर्यय इत्यभिप्रायः । विश्व.२।११७ (२) ननु तुलादिषु विषान्तेषु समनन्तरमेव शुद्धय शुद्धिभावना, कोशे तु कथमित्यत आह -अर्कागिति । चतुर्दशादह्नः पूर्व यस्य राजिकं राजनिमित्तं, दैविकं देवप्रभवं, व्यसनं दुःखं, घोरं महत्, नो नैव जायते अल्पस्य देहिनामपरिहार्यत्वात्स शुद्धो वेदितव्यः । ऊर्ध्वं पुनरवधेर्न दोषः । यथाह नारदः -- 'ऊर्ध्वं यस्य द्विसप्ताहा- द्वैकृतं तु महद्भवेत् । नाभियोज्यः स विदुषा कृत- कालव्यतिक्रमात् ॥ इत्यर्थसिद्धमेवोक्तम् । ‘अर्वाक् चतुर्दशादह्न' इत्येतन्महाभियोगविषयम् । महाभियोगे- श्वेतानि प्रस्तुत्याभिधानात् । अवध्यन्तराणि पितामहे- नोक्तानि अल्पविषयाणि । 'कोशमल्पेऽपि दाप- येत्' इति स्मरणात् । तानि च, 'त्रिरात्रात्सप्तरात्राद्वा द्वादशाहाद्विसप्तकात् । वैकृतं यस्य दृश्येत पापकृत्स उदाहृतः' इति ॥ महाभियोगोक्तद्रव्यादर्वाचीनं द्रव्यं X अप., व्यप्र, मितागतम् | *सवि. स्मृचगतम् । (१) विस्मृ.१४/५; अप. २१११३ पू.; व्यक. ९६व्ये च (व्येन) उत्त.; स्मृच.११६ १.; पमा. १९३ तथा शुद्धं (विशुद्धि तु) पू.; व्यचि.९३ पू.; व्यत. २२९ येथे (र्ययात्) पू.; सवि. २१० व्यतवत्, पू.; व्यप्र. २१४; विता.२६२ व्यतवत्, पू.; राकौ.४३३ पू., याज्ञवल्क्यः; प्रका. ७४ पू. (१) यास्मृ. २१११३; अपु. २५५/४८-४९ अर्वाक् चतु- ईशा (आ चतुर्दशमा) न संशयः (असंशयम् ); विश्व.२।११७ (२) यास्मृ.२।११२; अपु. २५५/४७-४८ लं तुलात्त); अर्वाक् चतुर्दशा (आ चतुर्दशमा); मिता; अप.; व्यक. ९५३ विश्व. २।११६ लं तु (लातु); मिता.; अप. विश्ववा; स्मृच. व्यचि.८३ अर्वाक् चतुर्दशा (आ चतुर्दशका); स्मृचि. ५६, १.१६ तस्माज्जलं तु (त्पश्चाजलात्तु); पमा. १९१ विश्ववत् ; ५८; सवि. २०९; मच. ८।११६; चन्द्र. १६४ अर्वाक्चतु- व्यचि.८ ३ ( = ) विश्ववत् ; स्मृचि. ५६; सवि. २०९ लंतु | ईशा (आ चतुर्दशका) दैवि (दैव ) शुद्ध ... यः (शेयः शपथे (लाच्च): २११ पू.) मच. ८ | ११६ विश्ववत् ; वीमि. विश्व - शुचि:); व्यसौ.८७-८८ विश्ववत् ; वीमि. अर्वाक् चतुर्दशा बत्; व्यप्र. २१.२. विश्ववत् ; व्यउ. ६७ विश्ववत् ; राक्रौ. | (आ चतुर्देशिका); व्यप्र. २१४६ व्यड. ६८। व्यम. ३८३ ४३२ विश्ववत् ; प्रका.७३ स्मृचवत् । समु. ६४ स्मृचवत्. ३ राकौ. ४३३; समु. ६४ अर्वाफ् (कुर्यात्).