पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् विषवेगग्लानिरहितो यदि सुखेन जीवति तं विशुद्ध मिति बुद्ध्वा पूजयित्वा राजा विसर्जयेत् । 'त्वं विष ! | ब्रह्मणः पुत्रः सत्यधर्मव्यवस्थितः । शोधयैनं नरं पापात् सत्येनास्यामृतं भव' ॥ इत्यनेन मन्त्रेण दातव्यम् । नाभा. बृहस्पतिः "विधिदत्तं विषं येन जीर्ण मन्त्रौषधं विना । स शुद्धः स्यादन्यथा तु दडयो दाप्यश्च तद्धनम् ॥ कात्यायनः अजाशृङ्गनिभं श्यामं सुपीतं ङ्गसंभवम् । भङ्गे च शृङ्गवेराभं ख्यातं तच्छृङ्गिणां विषम् || (१) रक्तमसृक् तद्येन संसृष्टं कृष्णं कठिनं च तत्क्षणाद्भवति तच्छृङ्गित्रिषं शेयमित्यर्थः । अप.२।१११ (२) शृङ्गवेरमार्द्रकं तदाभं तत्तुल्यम् । रक्तस्थमिति यद्विषं रक्त स्थापितं सत् तद्रक्तस्थं श्यामं कठिनं करो- तीत्यर्थः । दित.६०३ (३) भने आर्द्रकतुल्यं सुपीतमित्यन्वयः । व्यप्र. २०९ . रक्तं तदसितं कुर्यात्कठिनं चैव तत्क्षणात् । · अनेन विधिना ज्ञेयं विषं दिव्यविशारदैः ॥ वेत्सनाभनिभं पीतं वर्णज्ञानेन निश्चितम् । शुक्तिशङ्खाकृतिर्भङ्गे विद्यात्तद्वत्सनाभकम् ॥ मेधुक्षीरसमायुक्तं स्वच्छ कुर्वीत तत्क्षणात् । (१) अप. २११११; व्यक. ९४; स्मृचि. ५६ त्तं (त्ते) धं (भै:); नृप्र. १६ धं (धी:); दित.६०४ ण्ड्यो (ण्डो); ब्यसौ. ८६ नृप्रवत् ; व्यप्र. २११ धं (घै:); राकौ. ४३० व्यप्रवत्. (२) अप. २११११ पीतं ( पीनं ) ; व्यक. ९३; दीक. ४२ पीतं (शीतं) शूगिणां (शाङ्गि); दित.६०३ पीतं (शीतं ) ख्यातं…..णां (तत्ख्यातं शृङ्गि); व्यसौ. ८५ जा (ज) णां (कं); वीमि. २११११ (−) सु... वम् ( हिमाचलसमुद्भवम् ) भङ्गे (शुद्धं) ख्यातं... षम् (सुपीतं तदनुत्तमम् ); व्यप्र. २०९ शृङ्गिणां (शाङ्गिणं); बाल. २।१११. (३) अप. २११११; व्यक.९३ क्तं तद (क्तस्थम); दित. ६०३ व्यकवत्, पू.; व्यसौ.८६ रक्तं... तं (रक्तस्थमधिकं); व्यप्र. २०९ व्य (त्र्यं) शेषं व्यकवत् ; बाल. २०१११ कठि (काठि) शेषं व्यकवत्. (४) अप. २|१११ श्चितम् (श्चय :); व्यक. ९३; व्यसौ. ८५; व्यप्र. २०९ शङ्खा (शृङ्गा); बाल. २।१११ व्यप्रवत्. (५) अप. २।१११; उसक. ९३; व्यसौ.८५; व्यप्र. २०९; बाल. २।१११ णं (वयं). बाह्यमेवं समाख्यातं लक्षणं धर्मसाधकैः ॥ पूर्वाह्ने शीतले देशे विषं देयं तु देहिनाम् । घृतेन योजितं लक्ष्णं पिष्टं त्रिंशद्गुणान्वितम् ॥ पितामहः 3 ' विषस्यापि प्रवक्ष्यामि विधिं लक्षणचोदितम् । अभियुक्ताय दातव्यं तावन्मात्रं प्रदीयते || 'यवाः सप्त प्रदातव्याः शुद्धिहेतोरसंशयम् । शृङ्गिणो वत्सनाभस्य हिमजस्य विषस्य वा ॥

  • चारितानि च जीर्णानि कृत्रिमाणि तथैव च ।

भूमिजानि च सर्वाणि विषाणि परिवर्जयेत् || 'दीयमानं करे कृत्वा विषं तु परिशापयेत् || त्वं विष ब्रह्मणा सृष्टं परीक्षार्थ दुरात्मनाम् । (१) मिता. २।१११ न यो (नियो); अप. २११११ देयं (दद्यात्) णान्वितम् (णेन तु); व्यक. ९३; पमा. १८८ पूर्वाके ! (पूर्वोक्त) पिष्टं (विप) णान्वितम् (णेन तु); नृप्र.१५उत्त.; दित.६०३ णान्वितम् (णेन च ) ; सवि. २०६ तु (हि) पिष्टं (घृतं); व्यप्र. २१०; उयम ३५ लक्षणं (सम्यक् ); समु.६३ पिष्टं (विषात्). E (२) पमा. १८७ मुद्रितग्रन्थे प्रजापतिः हस्तलिखिते च पिता- महः; सवि. २०४पि (च) तावन् (यव) प्रजापतिः; समु. ६३. पि (थ) लक्ष (भक्ष) तावन् (यव) प्रजापतिः. (३) मिता. २११११ उत्त; अप. २।१११; व्यक. ९३; पमा. १८७ शुद्धि... यम् (अथवा षट्कसंख्यया) प्रजापतिः; सवि. २०४ शुद्धि... यम् ( अथवा षट् च संख्यया) हिमजस्य (ह्रैमस्य च) वा (च) प्रजापतिः; व्यसौ.८६ यम् (यः) नारदः व्यप्र. २०९ असंशयम् ( न संशय:) वा (च); राकौ. ४ सप्त (सदा) द्धि (चि) शयम् (शयाः); बाल. २०१११ व्यसौवत्, पू.; समु.६३ पूर्वाधं सविवत्, प्रजापतिः. .४२९ (४) मिता. २११११; अप. २।१११ (वारिजान्यतिशीर्णानि कृत्रिमाणि तथैव च); व्यक.९३ निच (न्यति); पमा. १८७ जानि च (जातानि) प्रजापतिः; नृप्र. १५ चारितानि च (वारि- जान्यति); सवि.२ ०४ पमावत्, प्रजापतिः; व्यसौ. ८५जी (की) भूमिजानि च सर्वाणि ( सर्वाणि शास्त्रतत्वशः ); व्यप्र. २०९; व्यड.६५ चारि (ज्ञापि); समु.६३ पमावत्, प्रजापतिः (५) अप. २०१११ ; व्यक. ९३; स्मृचि. ५६; दित. ६०३; व्यसौ.८ १.८६; व्यप्र. २११. (६) मिता. २११११ (=) पेषु (पानां); अप. २११११ त्वं विष (विष त्वं ); व्यक. ९३ ९४; पमा. १८९; व्यनि.