पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - विषविधिः पंञ्चतालशतं कालं निर्विकारो यदा भवेत् । ! विषवेगलमातीतः शुद्धोऽसौ मनुरब्रवीत् ॥ तदा भवति संशुद्धस्ततः कुर्याचिचकित्सितम् ॥ ' तं विशुद्धमिति ज्ञात्वा राजा सत्कृत्य मोचयेत् ॥ (१) तथा विष पीते यावत्करतालिकाशतपञ्चकं तावत्प्रतीक्षणीयोऽनन्तरं चिकित्सनीयः । यथाह नारद:- ! पञ्चेति । पितामहेन तु दिनान्तोऽवधिरुक्तोऽल्पमात्रा- विषयः । Xमिता. २।१११ बुधैः प्रकाशयेच्चैनमेष धर्मो व्यवस्थितः ॥ नारदीयमनुसंहिता 'अतः परं प्रवक्ष्यामि विषस्य विधिमुत्तमम् । अपराह्णे न मध्याह्ने न संध्यायां तु धर्मवित् । शरीष्मवसन्तेषु वर्षासु च विवर्जयेत् || एलेषु कालेषु न दातव्यं विपम् । शेपो गतार्थः । नाभा. (२) अत्र विज्ञानयोगिनोक्तम् - विषे पीते याव- त्करतालशतपञ्चकं तावत्परीक्षणीयः । अनन्तरं चिकि त्सनीय इति मुख्यं प्रतीक्षणकालमुक्त्वा 'निर्विकारो भग्नं च वारितं चैव धूपितं मिश्रितं तथा । कालकूटं मलं चैव विषं यत्नेन वर्जयेत् ।। भग्नं स्वरूपादपेतं, वारितमन्येन, धूपितं द्रव्या- न्तरात्, मिश्रमन्येन विपादिना, कालकूटं च न दापयेत् । शार्ङ्ग हेमवतं शस्तं रूपवर्णरसान्वितम् । महादोषवते दद्याद् राजा तत्वबुभुत्सया || नाभा. दिनस्यान्ते' इत्यादि शुद्धिवचनं स्वल्पमात्रविषयं इति । तन्मन्दम् । 'एवमुक्त्वा विषं शाङ्ग भक्षयेद्धिम- शैलजम् | यस्य वेगैर्विना जीयेंच्छुद्धिं तस्य विनि- र्दिशेत्’ ॥ इति याज्ञवल्क्यवचने विषजीरणप्रतिपादनम् ; ' तदा भवति संयुद्धस्तदा कुर्याच्चिकित्सितम्' । इति पितामहवचने चिकित्सा प्रतिपादनमपि विन्ध्यात् । अतः चिकित्साप्रतिपादकवचनं करतालिकाशतपञ्च- कावच्छिन्नकालप्रतीक्षणद्वारेणातिमात्रप्रयुक्त विषयमित्य- स्मदुक्तैव विषयव्यवस्था सम्यक् | यच्च विषवेगो नाम धातोः धात्वन्तरप्रातिरित्युक्तं विज्ञानयोगिना, तत् प्रायिकाभिप्रायिकमित्यवगन्तव्यम् । आद्यविषवेगस्यैवं रूपत्वासंभवात् । ततश्च विषस्य धातुसंक्रामो वेग इत्येतावद्विवक्षितं विज्ञानयोगिनेत्यवगन्तव्यम् । शृङ्गिविपं, हिमवति जातं, प्रशस्तं, स्वरूपेण स्ववर्णेन स्वरसेन च युक्तं, महादोपवते वधाईदोपाय च दद्यात् तत्वज्ञानार्थं राजा । नाभा. = ने वृद्धातुरबालेषु न च स्वल्पापराधिषु || विषस्य पलषड्भांगो भागो विंशतिमस्तु यः । तदुष्प्रभागशुद्धं तु शोध्ये दद्याद् घृताप्लुतम् || वृद्धातुरबालाल्पापराधिषु न दद्यात् । पलपडूभागं पलविंशतिभागं च तदष्टभागमपास्याभिशस्तस्य दद्यात् श्रुतेनालुय । नाभा. यँथोक्तेन विधानेन विद्वान् स्पृष्ट्वाऽनुमोदितः । सोपवासस्तु खादेत देवब्राह्मणसंनिधौ || यथोक्तेनानेन विधानेन स्नात्वा स्पृष्ट्वा तेनानु- मोदितो दद्यात् । देहीत्यनुमोदितः । स पूर्वेचुरुपोषितो देवब्राहाणसंनिधौ खादेत । नाभा. , सवि. २०७-२०८ (३) गौडमदनरत्नादयस्तु – 'भक्षिते यदि सत्वस्थो मूर्छाछर्दिविवर्जितः । निर्विकारो दिनस्यान्ते शुद्धं तमिति निर्दिशेत्' ॥ इति पितामहोक्तेः । 'शुद्धं वेगे- विना ज्ञात्वा दिवसान्ते विवर्जयेत्' । इति विष्णुसूक्तेश्च दिनान्तावधिमाहुः । विता.२५६ छायानिवेशितो रक्ष्यो दिनशेषमभोजनः । x पमा, व्यप्र. मितागतम् । (१) मिता. २।१११ ताल (तालि); पमा. १९०; सवि. २०७ ततः (तदा) तम् ( कम् ) पितामहः; व्यप्र. २१२; व्यउ. ६७; ब्यम. ३५ यदा भवेत् ( भवेद्यदा); विता. २५६; राकौ. ४३१ ततः (तदा); समु. ६३ त्सितम् (त्सनम् ). (२) नास्मृ. ४ | ३२६; अभा. ८० गऊमा (गः क्रमा); अप. २।१११ तीतः (पेत :); व्यक. ९४; व्यप्र. २१२; व्यम. 'विषवेगक्रमापेतं सुखेन यदि जीवति । विशुद्धमिति तं ज्ञात्वा राजा सत्कृत्य मोक्षयेत् ॥ ३५ लमा (क्रमा); राकौ.४३१; समु.६३ क्लमा (क्रमा) नः (नम् ). (१) व्यसौ. ८६. (२) नासं. २०१३२. (३) नासं. २०१३३. (४) नासं. २०१३४. (५) नासं. २०/३५. (६) नासं. २०३६. (७) नासं. २०१३७. (८) नांसं. २०१३८.