पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०८ व्यवहारकाण्डम् (२) शार्ग गोद्भवम् । हैमवतं हिमालयोद्भवम् । हेमन्तास्त्रयोऽध्येते ऋतवो गृहीता इति । व्यप्र. २०८ 'विषस्य पलषड्भागाद्भागो विंशतिमस्तु यः । तमष्टभागहीनं तु शोध्ये दद्यात् घृतप्लुतम् || (१) अनया भागपरिकल्पनया भागमात्रो भवति । स विषविषये दृष्टयवः न स्थूलयवः । तं च विनं घृतम्लुतं दद्यान्न रूक्षमिति । अभा. ७९ (२) पलं चात्र चतुःसुवर्णिकम् । तस्य षष्ठो भागो दश माषाः दश यवाश्च भवन्ति । 'त्रियवं त्वेककृष्णलम् । पञ्चकृष्णलको माप इत्येको मापः पञ्चदश यवा भवन्ति । एवं दशानां माषाणां यवाः सार्धं शतं भवन्ति । पूर्वे च दंश यवा इति षष्ट्रयधिकं शतं यवाः पलस्य पष्ठो भागस्तस्माविंशतितमो भागोऽष्टौ यवास्तस्याष्टभागहीनः एकयवहीनो विंशतितमं भागं सप्तयवं घृतप्लुतं दद्यात् । घृतं च विषाद् त्रिंशद्गुणं ग्राह्यम् ।

  • मिता.२।१११

वर्षे चतुर्यवा मात्रा ग्रीष्मे पञ्च यवाः स्मृताः । हेमन्ते सप्त वाऽष्टौ वा शरद्यल्पास्ततोऽपि हि || (१) अत्र यवमात्रप्रमाणबलापेक्षया वर्षाग्रीष्म-

  • पमा, व्यप्र., व्यउ. मिताक्षरवोद्धृता ।

(१) नास्मृ. ४ | ३२३; अभा. ७९ भागात् (भागो) स्तु यः (स्तथा) शोध्ये (शोध्य); मिता. २११११; अप. २११११ दद्यात् घृत (देयं घृता) कात्यायन:; पमा. १८८; व्य. २०९; डउ. ६६; समु. ६३. + (२) नास्मृ. ४ | ३२४ वर्षे चतुः (वर्षामु षड्) ल्पास्ततोऽपि हि (स्यापि नेष्यते); अभा.८० नास्मृवत्; मिता. २।१११ वाः स्मृताः (वा स्मृता ) सप्त वाइष्टौं वा ( सा सप्तयवा ) ल्पा: (ल्पा) स्मरणम् ; अप. २११११ वर्षे चतुः (वर्षासु पड् ) सप्त वाऽष्टी वा (च यवाः सप्त); व्यक.९३ वर्षे चतुः (वर्षासु पड्) सप्त वाइष्टौ वा (सा सप्तयवा ); पना. १८८ मितावत् ; स्मृचि. ५६ सप्त वाष्टौवा (वै सप्तयवा) लास्ततोऽपि हि (ल्पा प्रकीर्तिता); नृप्र. १५; दित.६०३ सप्त वाऽष्टौ वा ( स्युः सप्त यवा:) ल्पा: (ल्पं); सवि. २०५ र्यवा (र्यव) ग्री (यै) (हैमन्तके सप्त यवाः शरद्यल्पा ततोऽपि च); व्यसौ.८६ पञ्च (सप्त) शेषं अपवत् ; वीमि. २।१११ मितावत् ; व्यप्र. २०८ मितावत् ; व्यउ ६६ मितावत् ; व्यम.३५ मितावत् ; राकौ.४२९ पे चतुर्य ( पसु पड्य); बाल. २०१११ वर्षे चतुः ( वपसु पड्) सप्त...ल्पाः (सा सप्तयवा शरद्दद्यात); समु.६३ मितावत्. अभा.८० (२) अल्पेति षड्यवेत्यर्थः । हेमन्तग्रहणेन शिशि- रस्यापि ग्रहणम् । हेमन्तशिशिरयोः समासेनेति श्रुतेः । वसन्तस्य सर्वदिव्यसाधारण्यात्तत्रापि सप्त यवाः ।

  • मिता. २।१११

Xव्यम. ३५ (३) अल्पा त्रियवा | पूर्वाह्णे शीतले देशे विषं देयं तु देहिनाम् । घृतेन योजितं लक्ष्णं पिष्टं त्रिंशद्गुणान्वितम् || देद्याद्विषं सोपवासो देवब्राह्मणसंनिधौ । धूपोपहारमन्त्रैश्च पूजयित्वा महेश्वरम् ॥ 'द्विजानां संनिधानेन दक्षिणाभिमुखे स्थिते । उदङ्मुखः प्राङ्मुखो वा दद्याद्विप्रः समाहितः ।। त्वं विष ब्रह्मणः पुत्रः सत्यधर्मव्यवस्थितः । शोधयैनं नरं पापात्सत्येनास्यामृतीभव ॥ विषदेवता सत्वाधिश्रावणा | ४ अभा.८०

दित, सवि., व्यप्र. मितागतम् । x शेष मितागतम् । (१) व्यसौ.८६ शम्भुनारदौ; व्यप्र. २१०; व्यउ.६६; राकॉ. ४३० नाम् (न:) णान्वितम् (णेन तु). (२) मिता. २११११; अप. २ । १११ द्विषं सोपवासो (द्धि सोपवासाय); व्यक.९३ मनुनारदौ; पमा. १८९ दवा... वासो (प्रदद्यात्सोपवासाय); स्मृचि. ५६ अपवत्, शम्भुः; नृप्र. १५; दित. ६०३; सवि. २०५ अपवत्, पू.: २०६ दद्या... देव (सोपवासाय देयं स्याद्विषं ) धूपो (सूचो) पितामहः; उयसौ. ८६ द्विपं सोपवासो (तु सोपवासाय ); व्यप्र. २१०; व्यउ. ६६; व्यम. ३४; : राकौ. ४३०; समु. ६३. (३) मिता. २११११ नेन (वेव) दयाद्विप्रः (विषं दद्यात् ); अप.२।१११ नेन (ने च); व्यक. ९३ नेन (वेत्र) मनुनारदौ; मा. १८९; स्मृचि.५६ नेन (वेव) मुखे स्थिते ( मुखस्थितः) शम्भुः; नृप्र. १५ नेन (वेव); दि. ६०३ व्यकवत् ; सवि. २०६ द्विजा... नेन ( देवानां संनिधौ चैत्र) पितामहः; व्यसौ. ८६ व्यकवत् व्य. २१० व्यकवत्; व्यम. ३४ व्यकवत् ; राकौ. ४३० व्यकवत् ; समु. ६३ व्यकवत् . (४) नास्मृ. ४ | ३२५ विष (विपुं); अभा.८० नरं (परं); व्यक.९४ त्वं विष (विष एवं); व्यसौ. ८६ धर्म(धर्मे) शेषं व्यकवत् ; व्यप्र. २१० मृती (मृतं ) शेषं व्यसौवत्; राक्रौ. ४३० त्वं विष (विष त्वं) र्म (में).