पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रिव्यम्-विषविधिः महादेवं पूजयित्वा तस्य पुरतो विषं व्यवस्थाप्य धर्मादि- पूजां हवनान्तां विधाय प्रतिज्ञापत्रं शोध्यस्य शिरसि निधाय विषमभिमन्त्रयेत् ।

  1. मिता.

(३) त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । एतेष्वेकस्मिन्धातौ वर्तमानस्य विषस्य शीघ्रं धात्वन्तर- प्राप्तिः । तत्र त्वचि वर्तमानं विषं रोमाञ्चं जनयति, तदेव लोहितं प्राप्य स्वेदं वक्त्रशोषं च, मांसं प्राप्य वैवर्ण्य, मेदः प्राप्य कम्पं, तदेवास्थिगतं नेत्रपारवश्यं, मज्जागतं तु विषादं मोहं तदेव शुक्रगतं मरणं जनयति । x अप. नारदः ? अतः परं प्रवक्ष्यामि विषस्य विधिमुत्तमम् । यस्मिन्काले यथा प्रोक्तं यादृशं परिकीर्तितम् ॥ विषदिव्याधिकार मात्रार्थोऽयं श्लोकः । अभा.७९ यवमात्रा समुद्दिष्टा धर्मतत्वार्थदर्शिभिः । तोलयित्वा शरत्काले देयमेतद्धिमागमे ॥ अभिशस्त पुरुषस्य सत्यासत्यपरीक्षार्थ यवप्रमाणं विषं देयम् । तच्च शरत्काले अश्वयुकार्तिकमासयोः । तथा हिमागमे मार्गशिरपौषयोः । अभा. ७९ नापराह्ने न मध्याह्ने न संध्यायां च धर्मवित् ।

  • दित, वीमि., व्यप्र., व्यउ मितागतम् ।

x शेषं मितागतम् । (१) नास्मृ. ४ | ३१८; अभा.७९ परिकीर्ति (च प्रकल्पि); अप. २।१११ था प्रोक्तं ( दा देयं) परि ( च प्र ); व्यक. ९२ अपवत्; स्मृचि. ५६ अपवत्; व्यसौ. .८५ था प्रोक्तं (दा देयं); | व्यप्र.२०८ प्रोक्तं (देयं); राकौ.४२९ प्रोक्तं (देयं). (२) नास्मृ. ४ | ३१९ यव... ष्टा (यावन्मात्रं समुद्दिष्टं ) तोल (तुल); अभा.७९ ष्टा धर्म (श्य मात्र ) तोल (तुल) गमे (गते); मिता. २|१११ त्वा शरत् (वेप्सितं) एतत् ( तद्धि ) उत्त.; अप.२।१११ दर्शि (वेदि) तोलयित्वा शरत् (तुलयित्वेच्छतः); व्यक.९२-९३ यव (यावत्) शरत् (कृते); पमा. १८७ (तोल- यित्वेप्सिते काले देयं तद्धि दिनागमे ) उत्त; स्मृचि.५६ यत्र ( यावत् ) शेषं अपवत् ; व्यसौ.८५ यव ( यावत् ) शेपं अप- वत्; वीमि. २११११ मितावत्, उत्त; व्यप्र. २०८ ( याव- न्मात्रं समुद्दिष्टं धर्मतत्वानुवेदिभिः) त्वा शरत् (त्वेप्सिते); राकौ. ४२९ व्यप्रवत् ; समु.६३ मितावत्, उत्त. (३) नास्मृ. ४ | ३२० मध्याह्ने (संध्यायां) संध्यायां (मध्यादे) चध (तु ध); अभा. ७९ नास्मृवत् ; मिता. २।९७ मध्या... ५०७ शरद्ग्रीष्मवसन्तेषु वर्षासु च विवर्जयेत् ॥ अत्र पूर्वगृहीतोऽपि शरत्काल: पुनरपवाददर्शना- द्विवर्जितः । शरग्रीष्मवर्षाभिधानवसम्तविवर्जनात् चैत्रा- दिकं कार्तिकपर्यन्तं मासाष्टकमपि विषस्य वर्जितमिति । अभा. ७९ भनं च चारितं चैव धूपितं मिश्रितं तथा । कालकूटमलाबुं च विषं यत्नेन वर्जयेत् ॥ (१) 'अत्र चारितभग्नधूपितमिश्रितानि कृतककारणा- द्वर्जितानि | कालकूटालाबुविषे च अतिरौद्रजातिवशा- द्वर्जिते । । अभा. ७९ सवि. २०५ (२) चारितं चरित्वावशिष्टम् । शार्ङ्ग हैमवतं शस्तं गन्धवर्णरसान्वितम् । अकृत्रिम मसंमूढममन्त्रोपहतं च यत् || अभिन्नं तत्प्रदातव्यं क्षत्रविशूद्रयोनिषु || (१) विपदिव्ये शाङ्ग विषं मतं नान्यत् । तच्च ब्राह्मणवर्जक्षत्रियादिवर्णत्रयस्य कथितमिति । अभा. ७९ वित् (संध्यायां न मध्याह्ने कदाचन ) पू. : २११११ च ध (तु घ) पू.; अप. २ । १११; व्यक. ९३; पमा. १८७ पू.; स्मृचि.५६ च वि (तु वि); सवि. १७१ मिता. २।९७ वत्, पू.: २०६ (=) च ध (तु ध) पू.; व्यसौ.८५; वीमि. २११११ च (तु) पू.; व्यप्र. १८१ च धर्मवित् (कदाचन) पू.: २०८ न सं... वित् (संध्यायां च विवर्जयेत् ) पू.; व्यउ. ५४ मिता. २९७ वत्, पृ., पितामहः; विता. २०५ व्यउवत्, पू.; राकौ. ४१२ मितावत्, पू: ४२९ न संध्यायां च धर्मवित् (संध्यायां च विसर्जयेत् ); समु.६३ च (नु) पू॰ (१) नास्मृ. ४ | ३ २१; अभा.७९; मिता.२।१११ भग्नं (भृष्टं ); अप. २।१११ चारि (धारि); व्यक. ९३; पमा. १८७ भग्नं ( भृष्टं ) लावुं च (थाशुद्धं ); सवि. २०४-२०५ भग्नं (भ्रष्टं ); व्यसो ८५; उयप्र. २०९ भग्नं (भृष्टं ); व्यउ.६६ भग्नं (सार्धं ) धूपितं (कृत्रिमं); राकौ.४२९ भग्नं च चा(भ्रष्टं च वा); समु. ६३ धूपितं (भूयिष्ठं) शेषं पद्मावत् (२) नास्मृ. ४ | ३२२ गन्धवर्ण (वर्णगन्ध) पू.; अभा. ७९ नास्मृवत्, पू.; मिता. २११११; व्यक. ९३; स्मृचि. ५६ नास्मृवत् ; दित. ६०३ मसंमूढ ( समं गूढ); सवि. २०७ ह्तं च यत् ( हितं भवेत्) पितामहः; व्यसौ.८६ नास्मृवत्; ब्यप्र. २०८; व्यउ. ६५ हतं च यत् (हृते तथा ); राकौ. ४ नास्मृवत् ; समु.६३. (३) नास्म. ४ | ३२२; अभा. ७९. .४२१