पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०६ व्यवहारकाण्डम् कालिकापुराणम् त्राह्येनं वरुण त्वं हि अस्मादेवाभिशापतः । शुद्धश्चेदतिकारुण्यादभिमन्त्र्य जले क्षिपेत् ॥ (१) व्यक. ९२; व्यसां. ८५; व्यप्र. २०६ त्वं हि (त्वं च) कालिकापुराणे व्यासः; विता. २४९ त्रा (पा) त्वं हि (त्वं च). विषविधिः विष्णुः ' अथ विषम् । विषाणि सर्वाणि । ऋते हिमाचलोद्भवाच्छाङ्गत् । तस्य च यव- सप्तकं घृतप्लुतमभिशस्ताय दद्यात् । " विषं वेगक्रमापेतं सुखेन यदि जीर्यते । विशुद्धं तमिति ज्ञात्वा दिवसान्ते विसर्जयेत् ॥ उ विषत्वाद् विषमत्वाच्च क्रूरस्त्वं सर्वदेहिनाम् । त्वमेव विष जानी न विदुर्यानि मानुषाः ॥

  • व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ।

त देनं संशयाद स्माद्धर्मतस्त्रातुमर्हसि ॥ याज्ञवल्क्यः " त्वं विष ! ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः । त्रायस्वास्मादमीशापात्सत्येन भव मेऽमृतम् || (१) विस्मृ. १३/१४. (२) विस्मृ. १३१५; व्यक.९४; ध्यप्र. २११ क्रमापे ( कमाती) तमिति (इति तं). (३) विस्मृ. १३१६ रस्त्वं (रं त्वं); अप. २११११ नुषा: (नवा:); व्यक. ९४ स्त्वं (त्वात् ); व्यसौ.८६ विदुर्यानि मानुषा: (च जानन्ति मानवा: ); व्यप्र. २१० स्त्वं (त्वात् ) नुषा: (नवा:); विता. २५४ व्यप्रवत्. (४) विस्मृ. १३१७; अप. २ | १११ शुद्धि (सिद्धि); व्यक. ९४; व्यसो. ८६; व्यप्र. २१०; विता. २५४. त्राह्येनं इत्यादिनाऽतिकारुण्यादित्यन्तेन मन्त्रेणा- भिमन्त्र्य जले पुरुषं प्रवेशयेदित्यर्थः नाभिमात्रोदकस्थस्य पुरुषस्योपगृह्य वै । व्यप्र. २०६ प्रणम्य देवतामिष्टां तस्मिन्मग्नो जले भवेत् ॥ (१) व्यक. ९२. (५) यास्मृ. २१११०; अपु. २५५/४५-४६ त्रः (त्र) तः (त); विश्व.२।११४ त्रः (त्र) में (मं) तः (त) दभी (न्माभि); मिता.; अप. सत्य (सत्ये); व्यक.९४ त्वं विष (विष त्वं); पंमा.१८९; व्यचि.८२ (=) में (मँ); व्यनि.१३ (=) [ मयाराम: ]; नृप्र. १५; दित. ६०३ व्यकवत; सवि.२०६ ( ) सत्य (सत्ये) दभी (नभी); मच. ८/११६) व्यसौ. ८६ में. (मे) शेषं व्यकवत्; वीमि.) व्यप्र. २१० व्यकवत; ब्यउ. १६; ग्यम. ३५ व्यकवत्; विता. २५४ (-); समु. ६३. ऐवमुक्त्वा विषं शार्ङ्ग भक्षयेद्धिम शैलजम् । यस्य वेगैर्विना जीर्येच्छुद्धिं तस्य विनिर्दिशेत् || (१) प्रागुक्तनियमवानेव शूद्रादिर्नृपब्राह्मणसमी- पस्थ: कालव्यवस्थया स्मृत्यन्तरोक्तपरिमाणं विषमादाया- भिमन्त्रयेत् - त्वं विषेति । एवमिति प्रकारार्थ, मन्त्रानधिकृतस्यानभिज्ञस्य वाऽयमेवार्थः पर्यायवचनैर्वाच्यो यथा स्यात् । शार्ङ्ग- वचनं मन्दवीर्यविषनिवृत्यर्थम् । हैमवचनं कालकूटादि- व्युदासार्थम् । स्पष्टमन्यत् । विश्व. २।११४ - ११५ (२) 'त्वं विष' इत्यादिमन्त्रेण विषमभिमन्त्र्य कर्ता विषं हिमशैलजं शृङ्गप्रभवं भक्षयेत् । तच्च भक्षितं यस्य विषं वेगैर्विना जीर्यति स शुद्धो भवति । विष- वेगो नाम धातोर्धात्वन्तरप्राप्तिः । 'धातोर्धात्वन्तरप्राप्ति- र्विपवेग इति स्मृतः' इति वचनात् । धातवश्व त्वग सृङ्मांसमेदोऽस्थिमज्जाशुक्राणीति सप्त । एवं च सप्तैव विषवेगा भवन्ति । तेषां च लक्षणानि पृथगेव विषतन्त्रे कथितानि । 'वेगो रोमाञ्जमाद्यो रचयति विषजः स्वेद- वक्त्रोपशोपौ तस्योर्ध्वस्तत्परौ द्वौ वपुषि जनयतो वर्णभेद- प्रवेपौ ॥ यो वेगः पञ्चमोऽसौ नयति विवशतां कण्ठ- भङ्गं च हिक्काम् । षष्ठो निश्वासमोहौ वितरति च मृतिं सप्तमो भक्षकस्य' इति ॥ प्राड्विवाकः कृतोपवासो (१) यास्मृ. २ | १११; अपु. २५५/४६-४७ येत् (नै); विश्व. २१११५ येत् (र्ण); मिता.; अप. र्येच्छुद्धिं तस्य (णं तस्य शुद्धिं); व्यक.९४ पू.; पमा. १८९ शुद्धिं तस्य (तस्य शुद्धिं); व्यचि.८३ (=) उत्तरार्धे ( यस्य रोगैविंना जीर्ण विशुद्धिं तस्य निर्दिशेत् ); दित. ६०३ पू. ; सवि. २०७-२०८; मच. ८/११६ शुद्धिं (शुभं); वीमि. यैत (र्ण); व्यप्र. २११; व्यउ. ६६; विता. २५६ उत्त.; राकौ. ४३० पू., पितामहः; समु. ६३ विंना जीयें (विजानीये).