पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - जलविधि: स्थापयेत्प्रथमं तोये स्तम्भवत्पुरुषं नृपः । आश्रित्य यं निमज्जन्ति मानवाः शुद्धिकाङ्क्षिणः ।। स्तम्भवत्पुरुषं स्तम्भसमन्वितं पुरुषम् । व्यप्र. २०५ आगतं प्राङ्मुखं कृत्वा तोयमध्ये तु कारिणम् । ततस्त्वा वाहयेद्देवान् सलिलं चानुमन्त्रयेत् 3 तोय त्वं प्राणिनां प्राणः सृष्टेराद्यं तु निर्मितम् । शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥ अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ॥ इति प्राविवाकेनोदकाभिमन्त्रणे कृते शोध्यः 'सत्येन माभिरक्ष त्वं वरुणे त्युदकं प्रार्थयेत् । मिता. २।१०८ गन्तुश्चापि च कर्तुश्च समं गमनमज्जनम् । गच्छेत्तोरणमूलात्तु लक्ष्यस्थानं जवी नरः ॥ शरप्रक्षेपणस्थानावा जवसमन्वितः । (१) अप. २।१०९ (स्थापयेत्पुरुपं तोये स्तम्भवत्प्रथमं दृढम् । आश्रित्य तं मञ्जयेयुः पुरुषाः शुद्धिकाङ्क्षिणः ॥); पमा.१८४ पू.; सवि. २०२ (=); व्यप्र. २०५ पू.) व्यम.३३ पृ. १ बाल. २१०८ पृ. समु. ६२. (२) पमा १८४; व्यप्र. २०५; व्यम. ३३ तु (ऽनु); विता. २४६ चानुमन्त्रयेत् (मन्त्र येत्ततः) उत्त, नारद:; बाल. २|१०८; समु.६२. (३) मिता. २११०९; व्यक.९२ श्च (स्त्वं); मा. १८५ व्यकवत्; व्यनि. १२ [मयाराम:]; नृप्र. १५; दित.६००, ६०२,६०६; सवि.२० २ (= ) निर्मितम् (कारणम्); व्यसौ. ८४ (==) व्यकवत्; व्यप्र. २०६ द्धेश्च (द्धस्त्वं); व्यउ.६४ ( = ) णः (णा:); व्यम. ३४; विता. २४८ व्यकवत्: राकौ. ४२६ श्व (स्त्वं); समु.६२ थे (दौ) श्च (स्त्वं). (४) मिता. २११०८; व्यक. ९२; व्यनि. १२ [मयारामः]; नृप्र.१५ रमानं (स्माकुं) णे (णम्); दित. ६००, ६०२,६०६; सवि. २०२ णे (णम्); ब्यसौ. ८४ ( = ) णे (णम्); व्यप्र. २०६; व्यउ.६४ (=) (अतो निवर्तयात्मानं शुभाशुभपरी- क्षणम्); ब्यम.३४; विता. २४८; राकौ. ४२६; समु.६२. दिन. (५) मिता.२।१०८; पमा. १८५ लक्ष्य (शर); ६०१ पमावत् ; सवि. १०३ लात्तु (लं तु) स्थानं (स्थानात् ); व्यप्र. २०७; व्यउ. ६.५; समु. ६२. (६) व्यक. ९२ पण (पणात्) शक्त्या (भक्त्या) पितामह- नारदौः; स्सुसा.१२७; स्मृचि. ५५ शक्त्या (भक्त्या ) नारद- पितामहौ; व्यसौ.८५; यम. ३३ नारदपितामहौ. म.का. ६४ ६०५ गच्छेत्परमया शक्त्या यत्रासौ मध्यमः शरः || तस्मिन् गते द्वितीयोऽपि वेगादादाय सायकम् । गच्छेत्तोरणमूलं तु यतः स पुरुषो गतः ॥ मध्यमं शरमादाय पुरुषोऽन्यस्तथाविधः । प्रत्यागच्छेत्तु वेगेन यतः स पुरुषो गतः || आगतस्तु शरमाही न पश्यति यदा जले | अन्तर्जलगतं सम्यक् तदा शुद्धिं विनिर्दिशेत् || अन्यथा न विशुद्धः स्यादेकाङ्गस्यापि दर्शनात् । स्थानाद्वान्यत्र गमनाद्यस्मिन्पूर्व निवेशितः || एकाङ्क्षस्यापीति कर्णाग्रभिप्रायेण । मिता. २|१०९ उशना शराणां प्रेषितानां स्यात्समप्राङ्गनिमज्जनम् ॥ स्मृत्यन्तरम् उदके प्राङ्मुखस्तिष्ठेत् धर्मस्थूणां प्रगृह्य च || (१) मिता. २०१०९; पमा. १८६; दित. ६०११ सवि. २०३ तस्मिन् (अस्मिन्) यतः (ततः ) ; व्यप्र. २०७; व्यउ. ६५; समु. ६२. (२) व्यक. ९ २ पितामहनारदौ; दीक ४१ बृहस्पतिः स्मृला. १२७; स्मृचि.५५ नारदपितामहो; व्यसौ.८६३ व्यम.३३ नारदपितामहौं. (३) मिता. २०१०९; व्यक. ९२ पितामहनारदी; पमा. १८६; दीक. ४१ स्तु (च) बृहस्पतिः; स्मृसा. १२७; व्यचि. ८२ ( = ); स्मृचि ५५ द्धिं (द्धं) नारदपितामहौ; नृप्र. १५; दित ६०१ तदा (ततः); सवि. २०३; व्यप्र. २०७द्धिं (ई); व्यउ.६५; व्यम. ३३ यदा ( तथा ) द्धिं (द्धं) नारद पितामहौ; समु.६२. (४) मिता. २०१०९ : (:); व्यक.९२ पितामह द; मा. १८६ जू: (द्धिः) तः (ते); दीक. ४१ पू., बृहस्पतिः; व्यचि.८२ ( = ) द्वा (व) शितः (शयेत् ) 3 सवि. २०३ नातू (ने) द्वा (च्चा) व (वें); व्यसौ.८४ द्धः (द्धि:) पू.) वीमि. २११०९ न (ना) काङ्गस्था (कांशस्या) र्व (वें) शितः ( शयेत् ); व्यप्र. २०८; व्यउ.६५ : ( ते ); व्यम, ३३; समु. ६२. (५) अप. २।१०९. (६) मिता. २ | १०८; नृप्र. १५; दित. ६००; सवि. २०२; व्यप्र. २०५; व्यड ६४ न (वा); विता. २४६ नारद: समु. ६२ पितामहः