पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् 'क्षेप्ता च क्षत्रियः कार्यस्तद्वृत्तिर्ब्राह्मणोऽपि वा । अक्रूर हृदयः शान्तः सोपवासस्तथा शुचिः ॥ मंध्यमेन च चापेन प्रक्षिपेच शरत्रयम् । हस्तानां तु शते सार्धे लक्ष्यं कृत्वा विचक्षणः || तेषां च प्रेषितानां च शराणां शास्त्रचोदनात् । मध्यमस्तु शरो ग्राह्यः पुरुषेण बलीयसा | शरस्य पतनं ग्राह्यं सर्पणं तु विवर्जयेत् । सर्पन्सर्पन शरो यायात् दूरादूदूरतरं यतः ॥ पंतनं ग्राह्यमिति शरपतनस्थानपर्यन्तं गच्छेदित्यर्थः । तेन प्रसरणपक्षेऽपि पतनस्थानकशरग्रहणं ततश्च प्रथ- मतः पुरुषान्तरेण तत्स्थाने शर आनेतव्यः । दित. ६०० (१) मिता. २११०९ कार्य (प्रोक्त) तथा शुचिः (ततः क्षिपेत्); अप. २।१०९ च (तु) तथा शुचिः (शरान् क्षिपेत्); व्यक. ९०; पमा. १८३ तथा शुचि: ( क्षिपेदिति); दीक.४१ तद्वृत्तिः (सद्द्वृत्तो); स्मृसा. १२६ अपवत् ; स्मृचि. ५५ च ( तु) तथा शुचि: (यथाविधि); नृप्र. १५; दित ६०० पि बा (थ वा); सवि.२०० च (तु ) कार्यस्तद्वृत्तिः (प्रोक्तस्तद्वद ) था शुचि: (त: क्षिपेत्); व्यसौ. ८३ च ( तु); व्यप्र. २०४ पि वा (थवा); व्यउ.६४ (=) मितावत् ; व्यम. ३३ व्यसौवत्; राकौ. ४२६ व्यसौवत्; समु.६१ च ( तु) तथा शुचि: (क्षिपेदिषून्). (२) अप. २११०२; व्यक. ९१ च चा (तु चा); स्मृचि. ५५ व्यकवत; दित. ६०० च (तु); व्यसौ. ८३ च (तु). ईषून्न प्रक्षिपेद्विद्वान् मारुते वाति वै भृशम् । विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले ॥ तृणगुल्मलतावल्लीपङ्कपाषाणसंयुते ॥ " स्थिरे तोये निमज्जेत्तु न ग्राहिणि न चाल्पके । तृणशैवालरहिते जलूकामत्स्यवर्जिते || 'देवखातेषु यत्तोयं तस्मिन्कुर्याद्विशोधनम् । आहार्य वर्जयेन्नित्यं शीघ्रगासु नदीषु च ॥ नंदीषु नातिवेगासु तडागेषु सरःसु च । हृदेषु स्थिरतोयेषु कुर्यात्पुंसां निमज्जनम् || आविशेत्सलिले नित्यमूर्मिपङ्कविवर्जिते । (३) मिता. २११०९; अप. २११०९ च श (तु श); व्यक. ९१; स्मुसा. १२६ चोद (दर्श); नृम. १५ अपवत्; दित. ६०० च श (तु श) चोद (देश); व्यसौ.८३ षि (रि) चोद (देश) पू.; व्यप्र. २०८ स्मृति: ; व्यउ. ६५ ( =) शराणां शास्त्र (शेरेणास्त्रप्र); समु.६१ बली (जवी) नारद:. 1 (४) मिता. २।१०९; अप. २११०९ रस्य (राणां) तु वि (परि) शरो यायात् (सदा याति) यतः (तु सः) ; व्यक. ९१ सु वि (परि) यतः (तु स:); पमा. १८३; स्मुसा. १२६ रस्य (राणां) यायात् (याति) यतः (तु सः); स्मृचि.५६ रस्य (राणां) तु वि (परि) यायात् (याति); नृप्र. १५ शरो (सदा) यतः (न सः) शेषं स्मृचिवत्; दित . ६०० स्मृचिवत्; ब्यसौ. ८३ यतः (तु सः) शेषं स्मृचिवत्; व्यप्र. २०८; डउ. ६५ तु वि (परि ) यायात् (याति); व्यम ३२ तु वि (परि) पू.; विता.२५२ तु वि (परि) यायाद्दूरात् (याति दूर); राकौ. ४२७ विव (परि); समु.६१-६२. (१) मिता. २।१०९ षून् (पुं) वाति वै भृशम् (चातिवायति) स्थाणु (स्थान); अप. २११०९ षून (धूंश्च) वै (वा); व्यक.९०; पमा.१८३ वै (वा) भू (वा); स्मृसा. १२६; स्मृचि. ५५ स्थाणु (स्थान) समाकुले (समन्विते); नृप्र.१५ वाति वै भृशम् (चातिधावति); दित ६०० विद्वान् (धीमान् ) रुते (रुतो) वै (वा); सवि. २०२-२०३; व्यसौ. ८३ इपून (इत्थं तु) (विषमे तु प्रदेशे च स्थाणुवृक्षसमाश नै: ? ) ; व्यप्र. २०७ प्रक्षि (निक्षि) बृहस्पति:; व्यउ. ६५ प्रक्षि (निक्षि) वै भृशम् (वारिणि) भूप्र (शून्य) स्थाणु (स्थान); विता. २५२; राकौ. ४२६ षून् (पं) णु (न); समु.६२. (२) मिता. २११०९; पमा. १८३ तृण (तरु); उयप्र. २०७; व्यउ. ६५, समु.६२. (३) ता. २११०८ स्थिरे (स्थिर); अप. २।१०९ लूका (लौको); व्यक. ९१; पमा. १८४ मितावत् ; स्मृसा. १२६ स्थिरे (स्थिर) ज्जेत्तु (ज्जेत); स्मृचि. ५५ ज्जेत्तु (ज्जेत); नुप्र. १५ मितावत् ; सवि. २०२ पूर्वार्धे (नाभिमात्रे जले मज्जेन्न चागाधे न चाल्पके) प्रजापतिः; व्यसौ.८३ मितावत् ; व्यप्र. २०४; व्यउ. ६३ ज्जेत्तु (ज्येत); विता, २४६ स्मृचिवत् ; राकौ. ४२५ रे तोये (रं तोयं) चाल्प (चात्म) ते जलू (तजली); समु. ६२ (स्थिरवारिणि मज्जेत्तु गन्धवर्णरसान्विते) (नाभिमात्रे निमज्जेत्तु न चागाधे न चाल्पके) इति पाठद्वयम्. | (४) मिता. २।१०८; अप. २।१०९ गासु (वेगं); व्यक. ९१ अपवत् ; पमा. १८४ नित्यं (तोयं); स्मुसा. १२६३ स्मृचि. ५५ नुप्र. १५ पू.; सवि. २०२ पमावत्, उत्त., प्रजा• पति:; व्यसौ.८३ गासु (वेगे); व्यप्र. २०४३ व्यड.६३१ विता. २४६ उत्त.; राकौ. ४२५ यत्तो (यज्ञो) गासु (वेग); समु.६२. (५) अप. २।१०९; व्यप्र. २०५. (६) मिता २।१०८; पमा. १८४; सवि. २०२ सलिले (इमले ) प्रजापतिः ; ग्यप्र. २०४ सविवत् ; व्यउ. ६३; समु. ६५ सविवत्,