पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्- मजनकाले इमं मन्त्रं पठित्वा मजेत् । गतार्था मन्त्रः । नाभा. बृहस्पतिः अप्सु प्रवेश्य पुरुषं प्रेषयेत्सायकत्रयम् ॥ आनीते मध्यमे बाणे मनाङ्गः शुचितामियात् || कात्यायनः शैरांश्चानायसाग्रांस्तु प्रकुर्वीत विशुद्धये । . वेणुकाण्डमयांश्चैव क्षेप्ता तु सुदृढं क्षिपेत् || ● क्षिप्तेषु मज्जनं कार्य गमनं समकालिकम् । ४ गमने चागमे चान्यः पुमानन्यो जले विशेत् || संस्कृतायां भुवि मण्डलं कृत्वा तत्र शरादिकं संपूज्य " निमज्योत्प्लवते यस्तु दृष्टश्चेत्प्राणिना नरः । • पुनस्तत्र निमज्जेत्स देशचिह्नविभावितः ॥ प्रयोगारम्भः कार्य इत्यर्थः । व्यप्र. २०३ (१) व्यक. ९१ ; स्मृता. १२६ ; व्यसौ. ८३ अप्सु (आशु); व्यप्र. २०६; व्यम. ३३ अप्सु (आशु) प्रेषयेत् ( प्रक्षिपेत् ); राकौ. ४२६ प्रेषयेत् (प्रक्षिपेत् ); बाल. २११०९ राकौवत्. (२) अप. २११०९; व्यक. ९२; स्मृला. १२७; व्यचि. ८२ (=) आनी (स्वानी); नृप्र. १५ बाणे (चापे); व्यसौ.८४ बाणे (वाइसौ). (३) मिता. २ | १०९ (=) सुट्ट ( सट्ट) स्मरणम् ; अप. २ | १०९ चा ... स्तु ( तु नाऽऽयसैरमैः) तु (च); व्यक. ९०; पमा. १८३ (= ) शरां... स्तु (शरानप्यायसैरमैः) तु (च); स्मृसा. १२६ पितामहः; स्मृचि. ५५ (=); नृप्र. १५; दित. ५९९ चा (स्त्व) काण्ड (काष्ठ ) ; सवि. २०० साग्रांस्तु ( सैरग्रैः) मयां (मत्रै) तु (च) ढं (ढ:); व्यसौ.८३ साम्रांस्तु (सैरग्रैः) तु (ऽति); व्यप्र.२०४; व्यउ.६४ प्रकु (यः कु) सु (स) क्रमेण नारदः; व्यम. ३३ यसा (य सा) स्तु (श्च); विता. २४५ व्यमवत् ; कौ. ४२४; समु. ६१ नारदः. (४) अप. २११०९ प्तेषु (प्ते तु) चागमे चान्यः (त्वागमे कार्य:); व्यक.९१; नृप्र.१५; व्यसौ. ८३ चागमे चान्यः (त्वागमः कार्य :); व्यप्र. २०७पू.; व्यम. ३३ पू.; बाल. २|१०९ पू.; समु. ६२ प्तेषु (प्ते तु) पू. ५०३ 'शिरोमात्रं तु दृश्येत न कर्णौ नापि नासिका। अप्सु प्रवेशने यस्य शुद्धं तमपि निर्दिशेत् ॥ पितामहः २ तोयस्यातः प्रवक्ष्यामि विधिं धर्म्य सनातनम् । शुभाशुभपरीक्षार्थं ब्रह्मणाभिहितं स्वयम् । मण्डलं धूपदीपाभ्यां कारयेच विचक्षणः || शरान्संपूजयेद्भक्त्या वैणवं च धनुस्तथा । मङ्गलैर्धूपदीपैश्च ततः कर्म समाचरेत् ॥ धूपदीपाभ्यां शरान् संपूजयेदित्यन्वयः । जलसमीपे (५) अप. २।१०९; व्यक. ९२; पमा. १८६ ना (भिः) ज्जेत्स देशचिह्न (ज्जंस्तु स सचिह्न) तः (ते); स्मृसा. १२७ निमज्योत् (निमग्न:) ज्जेत् स (ज्जेतु) देशचिह्न (स सचिह्न); व्यचि.८२ निमज्जेत्स देश (नियोज्योऽसावक्ष;) नृप्र. १५ ज्जेत्स (ज्जेत); दित. ६०१ ( = ) दृष्ट: (दष्ट:) (पुनस्तत्र निम- ज्जेत दंशचिह्नविचारितः); व्यसौ ८४; समु. ६३ ज्योत् (ज्जन्) ना (भिः) ज्जैल्स (ज्जंस्तु) देश (दंश). (१) मिता. २०१०९ ( = ); अप. २ । १०९; व्यक. ९२; पमा. १८६ विशेषस्मरणम्; स्मृसा. १२७; व्यचि.८२; नृप्र. १५ शने य (शेचेद); दित. ६०१ ( = ) का (के); सवि.२०३ नापि (न च) मपि (मभि); व्यसौ. ८. २०८; व्यउ.६५ (=); व्यम. ३३; विता. २५२ तु (न) नापि (न च); राकौ. ४२८; समु. ६२-६३ पितामहः. .८४; व्यप्र. (२) अप. २१०९ धूपदी (पुष्पधू) येच्च (येत); व्यक. ९० धूप (पुष्प) कारयेच्च (पूजयेच); पमा. १८२ येच्च (यीत) प्रजा- पति:; दीक.४१ क्षण: (क्षणै:) शेषं अपवत्, उत्त; स्मृसा. १२६ धूपदी (पुष्पधू) येच्च ( येत्तत् ); स्मृचि ५५ धूपदी (पुष्पधू); नृप्र. १५ धूप ( पुष्प ) च्च (तु); दित. ५९९ तः (थ) येच्च (येत्सु); सावे. २०० तः (थ) सना (पुरा) द्विती या (ऋतानृत [शुभाशुभ] परीक्षार्थं ब्रह्मणा विहितं स्वयम् ) प्रजापतिः ; व्यसौ. ८३ तः (पि) येच्च (येत्तु); ब्यप्र. २०३; व्यम. ३२ येच्च (येत); विता. २४५ येच्च (येत्सु ); राकौ. ४२४ येच ( येत्तु); समु.६१ त: (थ) येच्च ( येत). द्वितीयार्थं सवि. समु. एतद्ग्रन्थद्वयं परित्यज्यान्यत्र न विद्यते. (३) मिता.२।१०९ भक्त्या (पुर्व) दीपै (पुष्पै); अप. २ १०९ मङ्ग ... श्च (मण्डयेत्पुष्पधूपैश्च); व्यक. ९०; पमा. १८२ धूपदी (पुष्पधू) प्रजापतिः; दीक. ४१ पू.; स्मृसा. १२६ मङ्ग…….श्च (मण्डयेत्पुष्पधृपैस्तु ); स्मृचि. ५५ रान् सं (रांश्च ) शेषं अपवत्; नृप्र.१५ तथा (सदा) शेपं अपवत्, नारद:; वित. ५९९ पू. ; सवि. २०० सं (वै) वैण (वैष्ण) चरे (रभे) शेषं अपवत्, प्रजापतिः, व्यसौ.८३ अपवत् ; व्यप्र. २०३ पमा- वत्; व्यउ. ६३-६४; व्यम ३२ पमावत; विता २४५ मङ्ग ...श्व (मण्डलै: पुष्पधूपैश्च); राकौ. ४२४; समु. ६१ धूप- दीपैः (पुष्पमाल्यैः).