पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - जलविधिः गन्धमाल्यैः सुरमिभिर्मधुक्षीरघृतादिभिः । वरुणाय प्रकुर्वीत पूजामादौ समाहितः ।। क्रूरं धनुः सप्तशतं मध्यमं षट्शतं स्मृतम् । · मन्दं पञ्चशतं ज्ञेयमेष ज्ञेयो धनुर्विधिः ॥ अगुलानां सप्ताधिकं शतं सप्तशतं, क्रूरं धनुः, एवं षट्शतं पञ्चशतं च एवं चैकादशाङ्गुलाधिकं हस्त- चतुष्टयं क्रूरस्य धनुषः प्रमाणम् | मध्यमस्य दशाङ्गुला- चिकम् । मन्दस्य नवागुलाधिकमित्युक्तं भवति । शराश्चानायसाम्रा बैणवाः कार्याः । मिता. २।१०९ मध्यमेन तु चापेन प्रक्षिपेच शरत्रयम् । हस्तानां तु शते सार्द्धे लक्ष्यं कृत्वा विचक्षणः ॥ न्यूनाधिके तु दोषः स्यात् क्षिपतः सायकांस्तथा ॥ नातिक्रूरेण धनुषा प्रेषयित्वा शरत्रयम् । पानीयमज्जनं कार्य शङ्का यत्र न जायते ॥ ब्राह्मणः क्षत्रियो वैश्यो रागद्वेष विवर्जितः ॥ (१) मिता. २११०८; पमा. १८४; दित. ५९९; सवि. २०१; वीमि. २।१०९; व्यप्र. २०५; व्यउ.६४ समाहितः (विधीयते); डयम. ३ ३; विता. २४६ वरुणाय ( वरुणस्य ); राकौ. ४२५; समु.६२ वितावत्. (२) नास्मृ. ४ | ३०७; मिता. २११०९; अप. २।१०९; व्यक. ९०; पमा. १८२; स्मृसा. १२६ क्रमेण पितामह :; स्मृचि. ५५; नृप्र. १५; दित. ६०० स्मृतम् (मतम् ) शेय (प्रोक्त); सवि.२०० शेय (प्रोक्त); व्यसौ.८३; व्यप्र. २०४; व्यउ.६४; व्यम. ३२; विता. २४५; राकौ.४२४; समु. ६१ धि: (दा). (३) मिता. २१ १०९; पमा. १८२ पेच्च (पेत्तु); स्मृसा. १२६ पमावत्, क्रमेण पितामहः; स्मृचि. ५५ उत्त. ; नृप्र. १५ चक्षणः (धानतः); सवि. २००; व्यप्र. २०४; व्यउ.६४ नां तु (भ्यां च ) विचक्षणः (विचित्रिण:); व्यम ३३; त्रिता. २४५; राकौ, ४२४; समु.६१. (४) मिता. २०१०९; पमा. १८२; स्मृचि. ५५ तु (च) क्षिप ... था (इति धर्मो व्यवस्थित :); सवि. २००; व्यप्र. २०४; व्यउ. ६४ तु (पु); राकौ. ४२४; समु. ६१. (५) नाम. ४ | ३०६ शङ्का... ते ( कियत्तच विपश्चित:); अभा.७८ शङ्का ... ते (कियन्तश्च विपश्चितैः); अप. २ । १०९ प्रेष (क्षेप); सवि.२०१ (=) प्रेष (क्षेप) न जायते (विज्ञायते) ; समु. ६१ प्रेष (क्षेप) नीय (नीये) शङ्का यत्र (यत्र शङ्का) पितामहः. (६) अप. २११०९; व्यक. ९१; स्मृसा. १२७; स्मृचि. ५५; नृम. १५; सवि.२०१; व्यसौ.८ १.८४; व्यम. २०५; नाभिमात्रे जले स्थाप्यः पुरुषः स्तम्भवद्वली | तस्योरू प्रतिसंगृह्य निमजेदभिशापवान् ।। पंञ्चाशतो धावकानां यौ स्यातामधिकौ जवे । तौ च तत्र नियोक्तव्यौ शरानयनकारणात् || शरप्रक्षेपणस्थानावा जवसमन्वितः । गच्छेत्परमया शक्त्या यत्र स्यान्मध्यमः शरः ॥ मध्यमं शरमादाय पुरुषोऽन्यस्तथाविधः । प्रत्यागच्छेत्तु वेगेन यतः स पुरुषो गतः ॥ व्यम.३३; विता.२४६; राकौ. ४२५ स्तम्ब (स्थाणु); बाल. २।१०८; समु.६२. (१) नास्मृ.४।३०८ प्रतिसंगृह्य (संप्रगृह्याथ) अभा. ७८ (तस्यौरसं प्रगृह्याथ निमज्येदभिशस्तवान्); अप. २०१०९; व्यक. ९१; स्मृसा. १२७ प्य: (प्य ) रू (सं); स्मृचि.५५ स्तम्भ (स्थाणु) रू (रुं); नृप्र. १५ त्रे (त्र) प्यः (प्य) स्तम्भ (स्थाणु) रू (रुं) संगृह्य (गृह्याथ); सवि.२०१ मात्रे (मात्र) प्यः पुरुष: (प्य पुरुपं ) बली (स्थले); व्यसौ.८४ स्तम्भ (स्थाणु); व्यप्र. २०५ स्तम्भ ( स्थाणु) रू (सं); व्यम. ३३ पू.; विता. २४६ व्यसौवत्, पू.; बाल. २११०८ व्यसोवत, पू; समु. ६२. (२) मिता. २०१०९; पमा. १८६; दित. ६०१ वकानां (रकाणां) कारणात् ( कर्मणि); सवि. २०३ धाव (याव) जवे (जले) च तत्र (तत्र वि) कारणात् (कर्मणि); व्यउ.६४ धिकौ (धिकं); व्यम.३४; राकौ.४२७ कौ(के); समु.६२ धाव(याव). (३) नास्मृ. ४ | ३०९; अभा. ७८ पण (पणात्); अप. २|१०९ त्र स्यात् ( त्रासौ ); व्यक. ९२ अपवत्, पितामह नारदौ; स्मृसा. १२७ पृ. स्मृचि. ५५ शक्त्या (भक्त्या) त्र स्यात् (त्रासौ) नारदपितामहौ; नृप्र. १५त्र स्यात् (त्रासौ); दित. ६०१ अपवत्; व्यसौ. ८५ पण (पणात्) त्र स्यात् (त्रा- सौ) शरः (स्मृतः ;) व्यप्र. २० ७ अपवत् ; व्यम. ३३ अपनत्, नारद पितामहौं; राकौ. ४२८ अपवत्; बाल. २०१०९ अपवत्; समु.६२ अपवत्. (४) नास्मृ. ४ | ३१० शरमादाय (तु शरं गृथ) तु (त); अभा. ७९ नास्मृवत्; अप. २।१०९; व्यक. ९२ पितामह- नारदौ; व्यचि. ८२ (= ) यतः स (नयतः) गतः (ध्वृतः); स्मृचि.५५ नारदपितामही; नृप्र. १५; दित. ६०१; व्यसौ. ८५; व्यप्र. २०७; व्यम. ३३ नारदपितामही; राकौ. ४२८; बाल. २।१०९ऽन्य (य); समु. ६२.