पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९६ शान्त्यर्थ जुहुयादमौ घृतमष्टोत्तरं शतम् || होमश्व 'अझये पावकाय स्वाहा' इत्यनेन मन्त्रेण कार्य इत्युक्तं व्याख्यातृभिः । स्मृच.११२ अत्रहीनं समं कृत्वा अष्टाङ्गुलमयोमयम् । पिण्डं तु तापयेदमौ पञ्चाशत्पलिकं समम् || • सममत्रिहीनं समन्ततः कोणरहितं समवृत्तमिति यावत् । अष्टाङ्गुलं अष्टाङ्गुलविस्तारं, पञ्चाशत्पलिकं पञ्चाशत्पलपरिमितं समं तापयेदित्यन्वयः । सर्वतस्तापये दित्यर्थः । व्यप्र. १९६ तंत्र पूजां हुताशस्य कारयेन्मनुजाधिपः । रक्तचन्दनधूपाभ्यां रक्तपुष्पैस्तथैव च ॥ • लहपिण्डाग्नौ आवाहितस्य धर्मस्येति यावत् । रक्तचन्दनं च धूपश्च रक्तचन्दन धूपौ ताभ्याम् । इन्द्राद्याराधनसाधनेषु नायं नियमः । हुताशस्येति विशेषितत्वात् । स्मृच.११२ पश्चिमे मण्डले तिष्ठेत्प्राङ्मुखः प्राञ्जलिः शुचिः । लक्षयेयुः क्षतादीनि हस्तयोस्तस्य कारिणः || . करौ प्रमृदितव्रीही तस्यादावेष लक्षयेत् || व्यवहारकाण्डम् (१) स्मृच. ११२; पमा १७७ स्मरणम् ; दित. ५९६ ( = ) ; व्यप्र. १९५ स्मरणम् ; व्यम. ३० स्मरणम्; प्रका. ७०; समु. ५९. (२) मिता.२।१०५; अप. २/१०५ अस्र (अश्रि); व्यक. ८८ पलि (पणि); स्मृच. ११२ अत्र (अश्रि) पलि (पल); पमा. १७६ (असंयतं चास्त्रहीनं पञ्चाशत्पलिकं समम् । पिण्डं तु तापयेदनावष्टाङ्गुलमयोमयम् ॥ ); द्वित. ५९६ सभं ( तथा ) ; सवि. १९६ अस्त्र (अश्रि) कृत्वा (कुर्यात् ) समम् (स्मृतम्) प्रजापति: ; व्यसौ.८० अस्र (अस्त्रि); व्यप्र. १९६ व्यसौवत् ; व्यउ. ६१ व्यसौवत्; व्यम. ३० व्यसौवत्; राकौ. ४२०; बाल. २।१०१; प्रका. ७०; समु.५९. सप्तपिप्पलपत्राणि अक्षतान्सुमनो दधि । हस्तयोर्निक्षिपेत्तत्र सूत्रेणावेष्टनं तथा ॥ सति सुमनसः कुसुमानि । सूत्रेणेति जातावेकवचनम् । व्यप्र. १९८ 'पिप्पलाज्जायते वह्निः पिप्पलो वृक्षराट् स्मृतः । अतस्तस्य तु पत्राणि हस्तयोर्विन्यसेद्बुधः ॥ (१) यस्मात्प्रशस्तोऽश्वत्थस्तस्मात्तत्पत्राण्येव संभवे ग्राह्याणीत्यर्थः । शमीपत्रादीनि पुनः पूर्वोक्तपत्रैः सह समुच्चीयन्ते । स्मृच. ११३ (२) अपरे तु शमीपत्रादीनां अर्कपत्रपक्षेऽनुप्रवेशो नास्तीत्येवम्परमित्याहुः । सवि. १९६ तापिते तु ततः पश्चात् अग्निमावाहयेच्छुचिः | आवाहनं तु देवानां कृत्वा पूर्व विधानवत् || त्वमग्ने वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे । त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् || (१) मिता. २ | १०३; अर. २११०३ (सप्त पिप्पलपत्राणि शमीपत्राण्यथाक्षतान् । हस्तयोंर्निक्षिपेत्तत्र तन्तून् सूत्रस्य सप्त च ।); व्यक.८८ कमेण नारदः; स्मृव. ११३ पू.; पमा. १८० तान् (ता:); स्मृचि. ५४; दित. ५९५ तान् (तं) णा (ग); सवि.१९५ टनं (ष्टितं); ८० अपवत्; व्यप्र. १९८ अक्ष (चाक्ष); व्यम. ३१ णा (ण); प्रका. ७१ पू.; समु. ३० तान् (तं) णा (ण) नं त (येत्त). (२) मिता. २ | १०३; व्यक.८८ क्रमेण नारदः; स्मृव. ११३ विन्यसत् (निक्षिपेत् ); पमा. १८० स्मृचवत् ; सवि. १९६ स्मृचवत् ; व्यसौ.८० (= ) (अतस्तस्य पलाशानि नियोज्यानि मनीषिभिः । ); व्य. १९८ ( = ) स्मृचवत् ; प्रका. ७१ स्मृचवत्; समु. ६० पत्राणि (पर्णानि) शेषं स्मृचवत्. (३) अप. २११०५ तापिते तु ( तापयित्वा) पू.; व्यक. ८८ अपवत् ; स्मृच. ११३; व्यसौ. ८१ पू.; व्यप्र. १९८ वं (र्व ) वत् (वित्); प्रका. ७१-७२; समु. ६० वत् (वित्). 1 (३) स्मृच. ११२; व्य. १९६-१९७ धूपाभ्यां (माल्यैश्च); ध्यम ३०; विता. २३६; प्रका. ७१; समु. ५९. (४) अप. २।१०३:२।१०६ पू.; व्यक. ८८ येयुः (येच:); स्मृच. ११२ पू.; दित. ५९५ (=); सवि. १९५ (=) कारि (हारि) उत; उयसौ.८०; ग्यप्र. १९५ तिष्ठेत् (स्थित्वा ) पू.: १९७ पश्चि (प्रथ); ब्यम.३० पश्चि (प्रथ) ; प्रका. ७१ पू.) समु. ५९ स्तस्य (रधि). (४) मिता. २११०४; अप. २११०५; व्यक.८८ (त्वं मुखं सर्वयज्ञानां त्वं च यज्ञेषु हूयसे) नारदः; स्मृच. ११४ वेदाः (देवाः); पमा. १७७ त्वं च (पञ्च) नारदः; स्मृसा. १२७ वं मुखं ब्रह्मवादिनाम् ( उदरस्थोऽसि पावक ); व्यनि. १२. [मयारामः] ब्रह्म (वेद); नुप्र. १४ पू.) दित. ५९६,५९८ (= ), ६०८ ( = ) ; ब्यसौ. ८१; व्यप्र. १९८; व्यउ. ६२ वेदा: (देवा:) शेषु (शेन); व्यम. ३ २ ( = ); विता. २३७ (= ); प्रका. ७२ स्मृचवत् ; समु. ६०,

(५) अप. २/१०३ प्र (वि); व्यक.८८ व्यसौ.८०.