पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - अग्निविधिः आग्नेयं मण्डलं त्वाद्यं द्वितीयं वारुणं स्मृतम् । तृतीयं वायुदैवत्यं चतुर्थ यमदैवतम् ॥ पेञ्चमं त्विन्द्रदैवत्यं षष्ठं कौबेरमुच्यते । सप्तमं सोमदैवत्यं सावित्रं त्वष्टमं तथा ॥ नवमं सर्वदेवत्यमिति दिव्यविदो विदुः || गोमयेन कृतानि स्युरद्भिः पर्युक्षितानि च ॥ द्वात्रिंशदङ्गुलं प्राहुर्मण्डल/न्मण्डलान्तरम् । अष्टाभिर्मण्डलैरेवम गुलानां शतद्वयम् || (१) मिता. २ | १०६ त्वा (चा); अप. २|१०६ स्मृतम् (तथा); व्यक.८६ अपवत् ; स्मृच. ११२ दे (दे); पमा. १७५ त्वा (चा) स्मृतम् (तथा) प्रजापतिः; स्मृचि. ५४; दित. ५९४; सवि.१९३ (=); व्यसौ. ७९; व्यप्र. १९३ अपवत्; व्यउ. ६१; व्यम. २९ पमावत्; राकौ.४१८ पमावत् ; प्रका. ७० दे (दे); समु.५९ दे (दे.) (२) मिता. २ | १०६; अप. २ | १०६ दे (दे) सा... तथा (अष्टमं शर्वदैवतम्); व्यक. ८६ सा... तथा (अष्टमं सर्वदैवतम्); स्मृच. ११२ है (दे); पमा. १७५ व्यकवत्, प्रजापतिः; स्मृचि.५४; दित.५९४ त्व (अ); सत्रि.१९३ (पञ्चमं त्वैन्द्र दैवत्यं मण्डलं तूच्यते बुधैः । करमुच्यते षष्ठं सप्तमं सोमदैव तम् ॥ ); व्यसौ. ७९ व्यकवत् ; व्यप्र. १९३ १९४ अपवत्; ब्यउ. ६२; व्यम. २९; राकौ. ४१८ मं त्वि (ममि) सावि.... तथा (अष्टमं सर्वदैवतम्); प्रका. ७० है (दे); समु.५९ दै (दे) तथा (स्मृतम् ). (३) मिता. २।१०६; अप. २।१०६ ( पुरस्तान्नवमं यत्तु तन्महत् पार्थिवं विदुः); व्यक.८६ अपवत्; स्मृच. ११२ (दे) दिव्य (वेद); पमा १७५ ( पुरस्तान्नवमं यत्तु तम्महदैवतं विदुः:) प्रजापतिः; स्मृचि. ५४; दित. ५९४ पुर स्तान्नवममित्याद्यधिकं पठितम् ; सवि. १९३ () (आदित्य- मष्ठ॒मं चैव नवमं सर्वदैवतम् । एतानि मण्डलान्यष्ठाविति शास्त्र- विदो विदुः ॥); व्यंसौ. ७९ अपवत् ; व्यप्र. १९४ अपवत् ; ब्यउ. ६१; व्यम. २९ दिव्य ( वेद्र ); विता. २३५ अपवत् ; राकौ. ४९८ ( पुरस्तान्नवमं यत्तु तन्महत्परमं विदुः ); प्रका. ७० स्मूचवत्; समु. ५९ स्मृचवत्. (४) अप. २११०६ क्षिता (पिता); व्यक. १६; स्मृच. १११; पमा. १७५ प्रजापति:; दित. ५९४; व्यसौ. ७९; उपप्र. १९४; व्यम. २९; विता २३५; राकौ. ४१८; समु.५९. ४९५ षट्पञ्चाशत्समधिकं भूमेस्तु परिकल्पना | कर्तुः पदसमं कार्य मण्डलं तु प्रमाणतः ॥ (१) तन्नवमं सर्वदैवत्यमपरिमिताङ्गुलप्रमाणं मण्डलं विहायाष्टाभिर्मण्डलैश्चान्तरालै : प्रत्येकं षोडशाङ्गुल प्रमाणैरङ्गलानां षट्पञ्चाशदधिकं शतद्वयं संपद्यते । तत्रापि गन्तव्यानि सप्तैव मण्डलानि । यतः प्रथमे तिष्ठति नवमे क्षिपतीति न विरुध्यते अङ्गुलप्रमाणं च • तिर्यग्यवोदण्यष्टवर्ध्वा वा वीयस्त्रयः । प्रमाण- मङ्गलस्योक्तं वितस्तिर्द्वादशाङ्गुलः ॥ हस्ते वितस्ति- द्वितयं दण्डो हस्तचतुष्टयम् । तत्सहस्रद्वयं कोशो योजनं तच्चतुष्टयम्' || इति योद्धव्यम् । मिता. २।१०६ " (२) अग्निरत्र पूज्यत इत्याग्नेयं हविष्ट्वेन सूक्तत्वेन वा मण्डलस्याग्नेयत्वासंभवात् । एवं वारुणत्वादिकमपि मण्डलस्य पूजाधिकरणतया द्रष्टव्यम् । तेन 'प्रैतु होतु- श्चमस' इत्यादि प्रैपमन्त्रस्थया होतुश्चमस इत्यादि- समाख्यया होत्रादीनां तत्र तत्र चमसे भक्षणप्राप्तिवदा- ग्नेयादिसमाख्ययैवाग्न्यादीनां तत्र तत्र मण्डले पूजनं कार्यमित्यस्मादेव वचनात्सिद्धम् । अतो मण्डलानां प्रोक्ष- णानन्तरं मण्डलाधिदेवतापूजनं कुर्यात् । *स्मृच. ११२ मेण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः । विन्यसेच्च पदं कर्ता तेषु नित्यमिति स्थितिः ॥

  • व्यप्र. स्मृचगतम् ।

प्रजापतिः; नुप्र. १४ पभावत् ; दित. ५९४ पमावत् ; सवि. १९४ लानां (लीनां) उत्त, हारीत: : १९४ लान् (लं); व्यसौ. ७९ त्रिंशद (विंशत्य) लं प्रा (लान्या) पू.; व्यप्र. १९४; व्यउ. ६२; व्यम. ३०; विता. २३४ पू.; समु. ५९. (१) मिता. २११०६ धिकं (धिक); अप. २|१०६ उत्त.; व्यक. ८ ७ उत्त; पमा १७५ पू., प्रजापतिः; नृप्र. १४ पू. दित. ५९४ - ५९५ पद (पाद); सवि. १९४ पू., हारीत:: १९४; व्यसौ. ७९. उत्त; व्यप्र. १९४-१९५; व्यउ.६२; व्यम. ३० पू.; विता. २३४ उत्त.; समु. ५९. (२) मिता. २११०६ पू.; अप. २११०६ च (तु); व्यक. ८ ७; स्मृच. ११२ पू.; पमा.१७५ पू.; दित. ५९५ (=) च (तु); व्यसौ.८० शास्त्रप्रचोदिताः (शास्त्रोपदेशिताः); व्यप्र. (५) मिता. २११०६; अप. २।१०६ ले प्रा १९५; व्यउ.६२ पू. ; व्यम ३० () कर्ता तेषु (तेषु कर्ता); व्यक.८६ पू.; पमा. १७५ लं प्रा (लान्या) लानां (लीनां ) । बाल. २०१०६ व्यमवत्, उत्त; समु. ५९ व्यमवत्. (लान्या) पू.;