पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ व्यवहारकाण्डम् द्वात्रिंशदगुलान्यष्टौ मण्डलानि कृत्वा तेषु दूषि- तस्य पदमात्रं मण्डलानि कुर्यात् । अष्टानां द्वयोर्द्वयोः संधावष्टाभिर्मण्डलश्चतुर्विंशत्यधिक मङ्गलानां शतद्वयं भूमेः कल्पितं भवति । सप्त संधयः । द्वात्रिंशत् (अङ्- गुलानि) सप्तभिर्गुणिते एतावदगुलप्रमाणं भवति । एवं मण्डलानि कल्पयित्वा कृतोपवास: पूर्वेयुः शुचि- रदूषितः । सेवासा जलमाप्लुत्य त्वाईकेशः समाहितः । सप्ताश्वत्थस्य पत्राणि तथा सौत्राणि तन्तवः (?)|| सवासाः स्नात्वार्द्रकेशः अचिरस्नात इत्यर्थः । देवता- प्रणामपरः अश्वत्थपत्राणि सप्त हस्ते कृत्वा सूत्रस्य तन्तून् सप्त | नाभा. नाभा. हुताशतप्तं लोहस्य पञ्चाशत्पलिकं समम् । हस्ताभ्यां पिण्डमादाय व्रजेत् सप्त शनैः शनैः ॥ लोहस्य पञ्चाशत्पलप्रमाणमग्निना तसं हुताशन इवातप्त- मंग्निवर्णमित्यर्थः, समं निम्नोन्नतवर्जे पिण्डमुपरि कृत्वा साश्वत्थपर्णसूत्राभ्यां हस्ताभ्यामादाय सप्तसु संधिषु कृतेषु मण्डलेषु पादं निदधदत्वरमाणो गच्छेत् । नाभा. नै मण्डलमतिक्रामेन्नाप्यर्वाक् स्थापयेत्पदम् । न पातयेत्तामप्राप्तो यावद्भू: परिकल्पिता || मण्डले पदमनिदधन्नातिकामेत् मण्डले पदं निद- ध्यात् ! यावच्च भूः परिकल्पिता तस्या अन्तमप्राप्तो लोहं पातयेत् । नाभा. भयात्पातयते यस्तु दग्धो वा न विभाव्यते । पुनस्तं हारयेल्लोहं स्थितिरेवं दृढीकृता । भयाद् अन्तरा त्रस्तः पातयेत्, दग्धो वा न दग्धो वेति न निश्चीयते, तं पुनरेतेन प्रकारेण लोहं हारयेत् । एवं स्फुटं भवति । नाभा. "तीर्त्वानेन विधानेन मण्डलानि कृतानि तु । न दग्धः सर्वथा यस्तु स विशुद्धो भवेदिह || अनेन विधानेन मण्डलान्यतिक्रम्य न दग्धो यः स शुद्धः नाभा. अनेन विधिना कार्यो हुताशसमयः सदा (१) नासं. २०११४. (२) नासं. २०1१५. (३) नासं. २०११६. (४) नासं. २०११७. (५) नालं. २०१८. (६) नासं. २०।१९. त्वमेव सर्वभूतानामन्तरश्चसि नित्यशः || प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च । त्वमेव देव ! जानीषे न विदुर्यानि मानवाः || ? व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तद्नं संशयारूढं धर्मतत्रातुमर्हसि ॥ २ त्वमग्ने सर्वभूतानामिति मन्त्रमुक्त्वा यथोक्तेन विधानेन लोहं हस्ते दद्यात् । गतार्थो मन्त्रः । कात्यायनः नाभा. प्रैस्खलत्यभियुक्तश्चेत्स्थानावन्यत्र दह्यते । न दग्धं तं विदुर्देवास्तस्य भूयोऽपि दापयेत् ॥ दाहस्य स्थानं हस्तौ, ततोऽन्यत्रावयवे दग्धस्य पुन- र्दापयेदित्यर्थः । अप. २।१०७ पितामहः अग्नेविधिं प्रवक्ष्यामि यथावच्छास्त्रचोदितम् । कारयेन्मण्डलान्यष्टौ पुरस्तानवमं तथा ॥ (१) अत्र प्राक्संस्था मण्डलपङ्क्तिरार्जववती कार्या । अप. २।१०६ (२) प्रख्यातदेवायतनादिविहितदेशे भूशुद्धिमुद्धन- नावोक्षणाभ्यां कृत्वा तत्र नवमण्डलानि प्रागपवर्गाणि प्राड्विवाकः सोपवासो नृपाज्ञया प्रवृत्तः कुर्यादित्यर्थः । स्मृच. १११ (१) नासं. २०/२०. (२) नासं. २०१२१. (३) मिता. २।१०७ त्यभियुक्त (नभिशस्त ) न द (अद); अप. २।१०७; व्यक.८९-९०; स्मृच. ११५; पमा. १८१ प्र ... क्तः (प्रज्वालेनाभिशस्तः) न द (अद) इपि (न); दीक. | ४१ स्मृचवत् ; व्यचि. ८१ न्यत्र दह्यते (न्यत्तु दाहयेत् ) याज्ञवल्क्यः; दित. ५९८ त्यभि (न्नभि); सवि. १९९ प्रस्खल- त्यभियुक्तः ( न स्खलत्यभिशस्तः ) न द ( अद ); व्यसौ. ८ २ दग्धं तं (तं दग्धं); व्यप्र. २०३ व्यसौवत् ; व्यउ.६२ लत्य (लन्न) न दग्धं तं (अदग्धं तु); ब्यम ३१ दग्धं तं ( तहग्धं); विता. २४४ भियु ( नियु ) दग्धं तं ( तं दग्धं ); प्रका.७३; समु. ६१ व्यसौवत् . (४) मिता. २।१०६ उत्त.; अप. २०१०६; व्यक. ८६; स्मृच. १११; पमा १७५ प्रजापतिः; दित. ५९४ चोदितम् (भाषितम्); सवि. १९३ (= ) वच्छास्त्र (शास्त्रप्र); व्यसौ. ७९ शास्त्र (वेद); व्यप्र. १९३; व्य. ६१ उत्त.; यम. २९; राकौ. ४१८; बाल. २।१०६; प्रका. ७०; समु. ५९.