पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्-अग्निविधिः एकस्मिन्नाद्य मण्डल इत्यर्थः । ततोऽन्यानि द्वितीया दीनि । अग्निविसर्जनं च नवमे मण्डले कर्तव्यम् । 'अष्टमं मण्डलं गत्वा नवमे निक्षिपेद्बुधः' इति पितामहस्मरणात् । स्मृच.११५ यस्त्वन्तरा पातयति दग्धश्च न विभाव्यते । पुनस्तं हारयेदमिं स्थितिरेषा दृढीकृता ।। त्रासात्पातितदिव्ये दग्धादग्धसंशये च न जयो नापराधः न पराजय इत्यर्थः । अतस्तं नरं पुनर्दिव्यं धारयेन्निःसंशयार्थमिति । अभा.७८ तेस्यैवं मुक्तपिण्डस्य कुर्यात्करनिरीक्षणम् । पूर्वदृष्टेषु चिह्नेषु ततोऽन्यत्रापि लक्षयेत् || मँण्डलं रक्तसंकाशं यत्रान्यद्वाऽग्निसंभवम् । सोऽविशुद्धस्तु विज्ञेयोऽसत्यधर्मव्यवस्थितः || यस्य करतलद्वयमध्ये यत्रकुत्रचित् आहारितं स्फोट का ग्रुपलक्ष्यते तमशुद्धं विजानीयादित्यर्थः । यस्य पुन नपलभ्यते स विशुद्धो विज्ञेयः । स्मृच. ११५ यत्पुनर्न विभाव्येते दग्धावेतौ करौ तदा । श्रीहीन्प्रगृह्य यत्नेन सप्तवारांस्तु मर्दयेत् || उत्त. ; व्यसौ. ८: १.८२ स्मृचवत् पू. व्यप्र. २०१ स्मृचवत् ; प्रका ७२ स्मृचवत्; समु. ६१ स्मृचवत्. (१) नास्मृ. ४ | २९८ ( यस्तु पातयते त्रासादग्धो बा न विभाव्यते ) हार (धार) रेषा (रेव); अभा. ७८ नास्मृवत् ; अप. २।१०७; स्मृच. ११५; सवि. १९८ (=) दग्धश्च न ( दण्डथश्च स); व्यप्र. २०३; विता. २४४; प्रका. ७३; समु. ६१ पुनस्तं ( पुन: सं). (२) अप.२।१ ० ७; ब्यक. ९ ०; स्मृच. ११५ स्यैवं (स्यैव); पमा.१८१ उत्त.; स्मृचि ५४ स्मृचवत्, क्रमेण पितामहः; व्यसौ. ८ २; व्यप्र. २०१; विता. २४३; प्रका. ७३ स्यैवं (स्यैव) लक्षयेत् (लक्षणम्); समु.६१. (३) अप. २।१०७; व्यक. ९०; स्मृच. ११५ न्यद्वा (न्यच्चा); पमा. १८१ न्यद्वाs (न्यद) सो... शेयोऽ ( यो निरुद्धस्तु विज्ञेयो); व्यसौ. ८२ वि ( ९प्य); व्यप्र. २०१; विता. २४३ विशेयो s (विशेय:); प्रका. ७३ स्मृचवत्; समु. ६१ स्मृचवत्. ४९३ | मेर्दितैर्यदि नो दग्धः सभ्यैरेवं विनिश्चितः । मोच्यः स शुद्धः सत्कृत्य दग्धो दण्डयो ययाक्रमम् ॥ अनेन विधिना कार्यो हुताशसमयः सदा । | ऋते ग्रीष्मादसावुक्तः कालेऽन्यस्मिंस्तु शीतले || नारदीयमनुसंहिता अंतः परं प्रवक्ष्यामि लोहस्य विधिमुत्तमम् । द्वात्रिंशदङ्गुलाख्यं तु मण्डलान्मडलान्तरम् ॥ अग्निरिति द्वितीयं दिव्यमुक्तं, तत् प्रस्तूयतेऽनन्त- रम् । लोहाधारत्वालोह इत्यग्निरुच्यते, तस्य विधिं वक्ष्यामि । मण्डलान्मण्डलमध्यं द्वात्रिंशदङ्गुलम् । नाभा. मॅण्डलस्य प्रमाणं तु कुर्यात्तत्पदसंमितम् । अष्टाभिर्मण्डलैरे वमगुलानां शतद्वयम् || चतुर्विंशत्समाख्यातं भूमेस्तु परिकल्पनम् । मण्डलैस्तु ततः क्लृप्तैः सोपवासः शुचिर्नरः ॥ स्मृच.११५ पूर्वार्धे (ज्ञानेन न विभाव्यश्च द्वग्धाविति करौ तदा) प्रगृह्य (नतिप्र) मई (दाप); पमा. १८१ ( यदा तु न विभाव्येते दग्धाविति करौ तदा) उत्तरार्धं अपवत्; दित. ५९८ हीन्प्रगृह्य (हिमतिप्र) रांस्तु (रांश्च ) उत्त.; व्यसौ. ८२ व्यकवत्; व्यप्र. २०१ पूर्वार्ध पमावत्, प्रगृह्य (नतिप्र ); विता. २४३ पूर्वार्ध पमावत्, प्रगृह्य (नतिप्र); प्रका. ७३ स्मृनवत्; समु. ६१ पूर्वार्ध स्मृचवत्, (ब्रीहीनतिप्रयत्नेन सप्तवारं तु दापयेत्). ८ (१) नास्मृ. ४३०३; अभा.७८ दग्धो दण्डयो (दण्डयो दग्धो); अप. २।१०७ यदि ( रेव ) रेवं (रेव) स शुद्धः सत्कृत्य (शुद्ध: स संस्कृत्य ) ; व्यक. ९० दितै: (दिते) मोच्यः ...त्य (बाच्यः शुद्धः समाहृत्य); स्मृच. ११५ दितैः (दितो) रेवं (स्त्वैवं ) श्चितः (श्चितम्) सशुद्ध: (शुद्धस्तु ) ; पमा. १८१ दितैः (दितो) रेवं (रेव) मोच्य : ... ...त्य (शोध्यः शुद्धः स सत्कृत्यो); स्मृचि.५४ दितैः (दिंते) स शुद्ध: ( शुद्धः स ); व्यसौ.८२ दिः (दि) उत्तरार्धं पमावत; व्यप्र. २०१ स्मृचिवत्; विता. २४३ मोच्य...त्य ( अदग्धश्चेत्स शुद्धः स्यात् ) उत्त.; प्रका. ७३ ( मर्दितोर्थस्ततोऽदग्ध: सभ्यैस्त्वेवं विनिश्चितम् ); समु. ६१ दितैः (दिते) रेवं (स्त्वेवं) स युद्धः (४) नास्मृ. ४ | ३०२; अभा. ७८; अप. २।१०७ (यद । तु न विभाव्येत दग्धाविति करौ तदा । व्रीहीनतिप्रयत्नेन सप्त- वारं तु मर्दयेत् ।। ); व्यक.९० पूर्वार्ध अपवत्, न्मगृह्य (नतिप्र); | ( शुद्धस्तु ). (२) नास्मृ. ४ | ३०० ताश ( ताश: ) दसावुक्त (त्सदा युक्तः) न्यस्मिंस्तु (न्यत्र सु); अभा.७८ नास्मृवत्; स्मृच. ११५ ; सवि. १९९ कार्यो (धार्यो ) समय: (नसम: ) ( ऋते ग्रीष्मादहर्व्यक्तकालेऽन्यस्मिन् सुशीतले); प्रका. ७३; समु. ६१. (३) नासं. २०1११. (४) नासं २०1१२. (५) नासं. २०1१३.