पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वहारकाण्डम् . ४९२ • अनेनायमिदं प्रोक्तो मिथ्या चेदमथाब्रवीत् । . सर्वथा च यथा मिथ्या तथाग्निं धारयाम्यहम् ॥ से एष त्वां धारयति सत्येनानेन मानवः । सत्यवाक्यस्य चास्य त्वं शीतो भव हुताशन । मृषावाक्यस्य पापस्य दह हस्तौ च पापिनः ॥ (१) इति सार्धश्लोकचतुष्टयेन धर्मसत्यश्रावणा इत्युक्ते हस्तयोस्तस्य देयोऽयः पिण्डपावकः । अभा. ७८ (२) इति नारदोक्ताग्न्य भिमन्त्रणं तद्विष्णुपितामहो- केन अग्न्यभिमन्त्रेण विकल्यते । एकार्थत्वात् । स्मृच. ११४ अमुमर्थं च पत्रस्थमभिलिख्य यथार्थतः । श्रावितत्यैव तन्मूर्ध्नि न्यस्य देयं यथाक्रमम् || ( १ ) यथाक्रमशब्देन प्रथमं पत्रपट्टकं मूर्ध्नि दद्या- स्मृचि. ५५ हाथा: (ज्ञासा ) शेपं अपवत् ; नृप्र. १४ जिह्वा यास्त्वत्तः (जिशासन् यतः) ; व्यसौ. ८१; व्यप्र. १९९ अप- वत् ; प्रका.७२ स्मृचवत् समु.६० स्मृचवत्. (१) नास्मृ. ४ | २९३; अभा. ७८; अप. २।१०५ (अनेना- दाविदं प्रोक्तं मिथ्या चेदमस वदेत् ); व्यक. ८७ हारीतः; स्मृच.११४ (अनेनामाविदं प्रोक्तो मिथ्यावादमसौ वदेत्); नृप्र.१४ च (न); व्यसौ.८१ ( अनेनासाविदं प्रोक्तं मिथ्या चैतदसौ वदेत् ) ; ध्यप्र. १९९ अपवत् ; प्रका. ७२ स्मृचवत् ; समु. ६० स्मृचवत्. (२) नास्मृ.४।२९४ स... यति ( एष धारयते च त्वां ) : सत्य ... त्वं ( तदस्य सत्यवाक्यस्य) च पापिन: ( तु शापितः ); अभा.७८ नास्मृवत्; अप. २११०५ चास्य त्वं (वाक्यत्वं); | व्यक.८७ हारतः स्मृच. ११४; स्मृचि. ५५; नृप्र. १४; सवि. १९७ पापिनः (मायिनः); व्यसौ.८१ अपवत्; व्यप्र. १९९ पापस्य (चास्य त्वं); प्रका. ७२; समु. ६०. अपवत्, (३) नास्मृ. ४ | २९५ न्यस्य ( तस्य ); अभा. ७८ तन्मू ( सन्मू ) न्यस्य (तस्य); अप. २ | १०५ लिख्य ( युक्तं ) उत्तरार्धे ( संश्राग्यमूर्जितस्यैव न्यस्य देयो यथाक्रियम् ) ; व्यक.८७ हारीत:; स्मृच. ११४ लिख्य (युक्तं) उत्तराधें ( संश्राव्य मूर्ध्नि तस्यैव न्यस्य देयो यथाक्रियम् ) ; स्मृचि. ५५ (पत्रस्थमर्थसंबन्धमभियुक्तं यथार्थतः । सह श्राग्यो मूर्ध्नि तस्यैव न्यसेदेवं यथाक्रियम् ।। ); दित ५९० लिख्य ( युक्तं) र्थतः ( र्हतः) (संश्राव्य मूर्ध्नि तस्यैव न्यस्य देयो यथाक्रमम् ) ; व्यसौ. ८१ स्मृचवत् ; व्यप्र. १९९ लिख्य (युक्तं ) उत्तरार्ध दितवत्; प्रका. ७२ स्मृचवत्; समु. ६० स्मृचवत्. त्पश्चादयः पिण्डं करयोरिति । अभा.७८ (२) यदा नारदोक्ताग्न्यभिमत्रणं क्रियते तदा तस्मि | कृते कर्तव्यमाह स एव -अमुमिति । पूर्वोक्ताभि- मन्त्रणमन्त्रार्थ शिरसि निहितपत्रस्थमन्त्रार्थ च संश्राव्य तत्पत्रं यथास्थानं निधाय लोहपिण्डो देय इत्यर्थः ।

  • स्मृच. ११४

ईत्युक्त्वा हस्तयोस्तस्य प्रदद्यात्पिण्डपावकम् । सुप्रतप्तं समं वृत्तं विस्फुलिङ्गार्चिरुद्धतम् । दृढं गृहीत्वा संदंशैर्विद्युन्मालासमप्रभम् ॥ हस्ताभ्यां तं समादाय प्राड्विवाकसमीरितः । स्थित्वैकस्मिस्ततोऽन्यानि व्रजेत्सप्त त्वजिह्मगः ॥ असंभ्रान्तः शनैर्गच्छेदक्रुद्धः सोऽनलं प्रति । न पातयेत्तामप्राप्य या भूमिः परिकल्पिता ॥ अत्र भूमिक्रमणाग्निक्षेपविधिः स्पष्ट एवाभिहितः । अभा.७८ नै मण्डलमतिक्रामेन चार्वागर्पयेत्पदम् । मण्डलं चाष्टमं गत्वा ततोऽग्निं विसृजेन्नरः ॥

  • व्यप्र. स्मृचगतम् ।

(१) व्यक. ८९ रुद्धतम् (भिवृतम् ) दृढं (पिण्डं) न्माला (ज्ज्वाला); सत्रि. १९७ समं वृत्तं (असंभुग्नं) चिरुद्ध (ग्न्यनुध्द) न्माला (ज्जाल) मनु:; व्यसो. ८१ हस्तयो ( चाभिश) पिण्ड (अपि) समं वृत्तं वि (असंभुक्तम) विद्यु...म् (बिंदुज्वाला- समन्वितम् ); समु.६०. (२) नास्मृ. ४ | २९६ पूर्वार्धे (स्नातश्च मण्डलस्थश्च ततः संगृल पावकम् ) त्वजिह्मगः ( शनैः शनैः); अभा. ७८ नास्मृ- वत्; अप. २११०६ उत्त.; व्यक.८९; स्मृच. ११४ विवाक (विवाक:) सप्त (सत्य); पमा. १७६; सवि. १९८ तं (तु) रितः (पतः) यमः; व्यसौ.८ १ तं (तत्) रितः (पतः); व्यप्र. २००; व्यम. ३१ ; राकौ. ४२२ तं (तत्); प्रका. ७२; समु. ६१. (३) नास्मृ. ४।२९७ न पातयेत्ताम (पातयेन्न तम) उत्त.; अभा.७८ न पातयेत्तामप्राप्य (पातयेन्न तमप्राप्तो) उत्त; अप.. २११०६ शनै ( स तै ) पातयेत्ता (प्रापयेत्त); ब्यक.८९; स्मृच. ११५; पमा. १७६; सवि. १९८ (=) पू.; व्यसौ.८२; व्यप्र. २००; प्रका. ७२; समु.६१. (४) नास्मृ. ४।२९९ न चार्वागपे ( नाप्यर्वाक् स्थाप) पू.: ४।२९७ मण्डलं चाष्टमं ( अष्टमं मण्डलं ) उत्त.; अभा.७८ नास्मृवत् ; व्यक.८९ उत्तरार्धस्तु कालिकापुराणे; स्मृच. ११५ गर्पयेत् (वस्थापयेत् ); पमा. १७६; सवि. १९८ (=)