पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - अग्निविधिः जात्यैव लोहकारो यः कुशलश्चाग्निकर्मणि । ! दृष्टप्रयोगश्चान्यत्र तेनायोऽसौ प्रतापयेत् || (१) यः लोहकारः पुरुषः पारम्पर्यकुशलो जातः लोहकर्मणि संततकृताभ्यासः अन्यत्राऽपि दिव्यदान- दृष्टकर्मा तेनाऽग्नौ प्रतापयेत् । न पुनरवान्तरशिक्षितः कर्मणैष इति । अभा.७७ (२) दृष्टप्रयोगश्चान्यत्रेत्यनेन यथा लोके लोह शुद्धयर्थं सुतप्तं लोहमुदकेन निक्षिप्य पुनः संताप्योदके निक्षिप्य पुनः संतापनं लोहकार्यसिद्धयर्थ क्रियते तथा ऽत्रापि कर्तव्यमिति दर्शितम् । तत्र तृतीयतापे वर्तमाने धर्मावाहनादिशोध्यशिरःपत्रारोपणान्तं सर्वदिव्यसाधारणं विधिं कुर्यात् । स्मृच.११२ (३) चन्द्रिकाकारस्य मते 'तृतीयतापे तथ्यन्तम्' इत्यादिवचनानि न्याससिद्धार्थानुवादीनीति मन्तव्यम् । सवि. १९६ अग्निवर्णमयः पिण्ड सस्फुलिङ्ग सुरञ्जितम् । पञ्चाशत्पलिकं भूयः कारयित्वा शुचिद्विजः || (१) अत्र श्लोकद्वये विधिरयम् | अमुं पिण्डं पञ्चा शत्पलिकं अग्निवर्ण वारत्रयतापितं सस्फुलिङ्गं भूयो भूयः सुरक्तिकं कृत्वा शुचिर्द्विजः एवं ब्रूयात् । 'श्रयतां मानवो धर्मो लोकपालैरधिष्ठितः' । इत्याद्यम् । अभा. ७७ (१) नास्मृ. ४१२८८ प्रयोगश्चान्यत्र (योगश्चान्यत्रापि); अभा.७७; अप. २।१०५ प्रताप (तु ताप); व्यक.८८ ग्नि (पि); स्मृच. ११२ अपवत्; पमा. १७७ ग्नि (पि) प्रताप (तु ताप ) ; स्मृचि. ५४ अपवत्; दित. ५९५; सवि.१९६ प्रताप (तु दाप) व्यासः; व्यसौ. ८०-८१ ग्नि (पि); व्यप्र. १९६; व्यम. ३०; राकौ. ४२०; बाल. २०१०४; प्रका. ७० अपवत्; समु. ५९ अपवत्. (२) नास्मृ. ४२८९ रञ्जित (रक्तिक) कारयित्वा (कृत्वैवं तं); अभा.७७ नास्मृवत्; मिता. २११०४ पू.; अप. २। १०५ रजि (यन्त्रि); व्यक. ८७ उत्त, हारीतः : ८८ पू.; पमा. १७७ द्विज: ( व्रतः); व्यचि.८१ पलि (पणि) याश- वल्क्यः; स्मृचि. ५४ मय: (मयं); दित. ५९५ स्मृचिवत्; सवि. १९६ कार (स्नाप) व्यास:; व्यसौ. ८१ ण्डं स ( ण्डम) रजि (रक्षि); वीमि. २११०७ सस्फु (अस्फु) रञ्जि ( लक्षि ) स्मृतिः; 6यप्र. १९६ रञ्जि (रक्षि); व्यउ.६१ पू.; व्यम. ३० रजि (रक्षि) पृ.; राकौ. ४२० पू.; समु. ६० कार (ताप). (२) अस्यार्थ:- लोहशुद्धयर्थं सुतप्तं लोहपिण्ड- मुदके निक्षिप्य पुनः संताप्योदके निक्षिप्य तृतीये तापे संताग्य संदंशेन गृहीत्वा पुरत आनीते सत्य पुरस्कृतं सत्यशब्दयुक्तं 'त्वमग्ने सर्वभूतानाम्' इत्यादिमन्त्रं कर्ता ब्रूयादिति ।

  1. मिता. २।१०४

(३) सुरक्षितं चण्डालादिस्पर्शो यथा न संपद्यते तथा रक्षितम् । +व्यप्र. १९६ तृतीयतापे तप्तं तं ब्रूयात्सत्यपुरस्कृतः । सृण्विमं मानवं धर्म लोकपालैरधिष्ठितम् ॥ त्वमने सर्वदेवानां पवित्रं परमं मुखम् । त्वमेव सर्वभूतानां हृदिस्थो वेत्सि चेष्टितम् || सत्यानृते च जिह्वायास्त्वत्तः समुपजायते । वेदादिभिरिदं प्रोक्तं नान्यथा कर्तुमर्हसि || ---

  • पमा., दित, व्यउ. मितागतम् | + शेषं मितागतम् ।

(१) नास्मृ. ४।२९० तापे (ताप) ( श्रूयतां मानवो धम लोकपालैरधिष्ठित: ); अभा. ७७ तापे ( ताप ) ( शृणोतु ! मानवो धर्मो लोकपालैरधिष्ठितः); मिता. २११०४ (तापे तृतीये संताप्य व्यात्सत्य पुरस्कृतम् ) पू.; अप. २११०५; व्यक. ८७ तप्तं तं (संताप्य ) त: (तम्) हारीत: ; स्मृच. ११४ तप्तं तं (संतप्तं ) सत्य (सभ्य); पमा. १७७ तप्तं तं (ताप्यन्तं) त: (तम्) पू.; व्यचि.८१ तप्तं तं (तप्यन्तं ); स्मृचि. ५४ ५५ ( तापे तृतीये संतप्तं ब्रूयात्सत्यपुरःसरम् ) विमं (विद्) रधि (कनि); दित . ५९६ तप्तं तं (तप्यन्तं ) तः (तम्) पू.; सवि. १९६ दितवत्, पूर्वार्ध व्यास: उत्तराधे पितामहः; व्यसौ. ८१ दितवत्; वीमि. २११०७ व्यत्रिवत्, स्मृतिः; व्यप्र. १९६ तः (तम्) पू. : १९९ तापे (ताप) त: ( तम् ); व्यउ. ६१ मितावत् पु.; व्यम.३० व्यचिवत्, प्रथमपादः; राकौ. ४२१ मितावत्, पू ; प्रका. ७२ तः (तम्) शेषं स्मृचवत्; समु. ६० तप्तं तं (संतप्तं). (२) नास्मृ. ४ | २९१ मेव (मेतत् ); अभा. ७७ नास्मृवत् ; अप. २११०५ मेव ( मने ) उत्त; व्यक. ८ ७ स्थो ( स्थं ) ' हारीत: ; स्मृच. ११४; स्मृचि. ५५ स्मृतवत् ; नृप्र. १४ मुखम् (परम्) मेव (मझे); सवि. १९६-१९७ अपवत्, पिता- महः; व्यसौ.८१ अपवत् ; व्यप्र. १९९ मेव ( मने ) स्थो (स्थं); प्रका. ७२; समु.६०. (३) नास्मृ. ४ | २९२; अभा.७७-७८ नृते च जिह्वायाः (ह्ते च यज्ञासा); अप. २११०५ जायते (लभ्यते); व्यक.८ ७ हारीतः; स्मृच. ११४ ह्वाया: ( ह्रा सा ) शेषं अपवत् ; अपवत्,