पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९० व्यवहारकाण्डम् भूभागान् षोडशाङ्गुलप्रमाणान् विहाय मण्डलभूभागेषु | आदित्याभिमुखो भूत्वा इमं मन्त्रमुदीरयेत् || द्विषोडशाङ्गुलप्रमाणेषु गन्तृपदप्रमाणानि सप्त मण्डलानि कार्याणि । यथा तेनैवोक्तम्- 'मण्डलस्य प्रमाणं तु कुर्यात्तत्पदसंमितम्' इति । *मिता. २।१०६ (३) नवममण्डलस्याऽपरिमिता गुलित्वादगणना | व्यप्र. १९४ त्वमग्ने सर्वभूतानां अन्तश्चरसि साक्षिवत् । ह॒व्यं वहसि देवानां हुतः शान्ति प्रयच्छसि प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च । त्वमेव देव जानीषे न विदुर्यानि मानवाः || व्यवहाराभिशस्तोऽहं वह्ने तिष्ठामि संशये । तस्मान्मां संशयारूढं धर्मतस्त्रातुमर्हसि ॥ एवमुक्तवतस्तस्य प्राङ्मुखस्य सुधीमतः । पत्रैरञ्जलिमापूर्य आश्वत्यैः सप्तभिः समैः ।। मन्त्रैः आकृष्णेन' इत्यादिभिर्नवभिर्ग्रहप्रकाशकैः देवेषु वस्वादित्यरुद्रेषु लोकपालेषु च तत्तन्नाम्ना हुतघृता- हुतिभिः तर्पितेषु सस्त्वित्यर्थः । तदेतत्सर्वे वैकल्पिकमिति मन्तव्यम् । यत्तु पत्रविशेषणमुक्तं समैरिति तन्नित्यमेव । तेन पक्षद्वयेऽपि समपरिमाणैः पत्रैः भवितव्यम् । स्मृच. ११३ " वेष्टयीत सितैर्हस्तौ सप्तभिः सूत्रतन्तुभिः ॥ सप्ताश्वत्थस्य पत्राणि त्वभियुक्तस्य हस्तयोः । कृत्वा चेष्ट्यानि यत्नेन सप्तभिः सूत्रतन्तुभिः || .. मण्डलस्य प्रमाणं तु कुर्यात्तत्पदसंमितम् ।। लक्षयेत्तस्य चिह्नानि हस्तयोरुभयोरपि । प्राकृतानि च गूढानि सत्रणान्यत्रणानि च || अग्निधारणात् प्राक्तनान्येतानीति ज्ञानार्थं तस्य शोध्यस्य करद्वयस्थितत्रणादिस्थानेषु अलक्तकादिरसेन हंसपदानि कुर्यादित्यर्थः । Xस्मृच. ११३ व्यप्र. १९७ हस्तक्षतेषु सर्वेषु कुर्याद्धंसपदानि च । तान्येव पुनरालक्षेद्धस्तौ विन्दुविचित्रितौ || पुनः पिण्डधारणानन्तरम् । कृत्वैवमभिशस्तस्य प्रथमं हस्तलक्षणम् । शान्त्यर्थं जुहुयान्मन्त्रैघृतेनाग्नौ यथाविधि || तर्पितेष्वथ देवेषु लोकपालेषु चैव हि ।

  • सवि. मितागतम् | X पमा स्मृचवत् ।

(१) नास्मृ. ४ | २९९ ; अभा. ७८ कुर्यात् (कर्त्रा); मिता. २।१०६ ; अप. २।१०६; व्यक.८७ तत्प ... .म् (पदसमन्वि- तम् ); व्यसौ.८०; व्यप्र.१९५; व्यउ.६१ (=); विता. २३४; राकौ. ४१९; समु. ५९ (२) अप. २११०३; स्मृच. ११३; पमा. १७९; व्यप्र. १९७ तानि च (तानीव); प्रका. ७१; समु. ५९. (१) स्मृच. ११३; पमा. १७८; प्रका. ७१ उत्त.; समु. ५९. (२) स्मृच. ११३; पमा. १ ७८ देव (सर्व) नषा: (नुपा:); प्रका. ७१; समु. ५९ त्वमेव ( त्वमने ). (३) व्यक. ८८-८९ हं... शये (यं मानुषः मिद्धिमिच्छति) तस्मा... रूढं ( तदेनं संशयादस्मात् ); स्मृच. ११३ तस्मा ( यस्मा); पमा. १७८ हं... शये (यं मानुषः शुद्धिमिच्छति) उत्तराधं व्यकवत् ; सवि. १९१ शस्तो ( युक्तो ) शेषं पमावत् : १९७ (= ) पमावत् ; व्यसौ. ७८ पमावत् ; वीभि. २११०७ हं... शये (यं मानवः शुद्धिमिच्छति) उत्तरार्ध व्यकवत्, स्मृतिः; प्रका. ७१ ; समु. ६०. (३) नास्मृ. ४ | ३०१ हंस (काक) रालक्षे (रवेक्षे); अभा. ७८ हंस (काक) लक्ष (वेध्ये); मिता. २११०३ च (तु) पू.; अप. २|१०३ हंस (बिन्दु); व्यक.८८; स्मृच. ११३ च (तु) पू.; पमा. १७९ च ( तु ) पू.; दीक. ४१ च (तु); द्वित. ५८८ : ५९५ च (तु); सवि. १९५ पू.; व्यसौ.८०; वीमि. २ 21/ १.०७ लक्षे (लक्ष्ये); व्यप्र. १९७ च (तु) लक्षे (लक्ष्ये); व्यम. ३० च (तु); राकौ.४२० मितावत् ; प्रका.७१ च (नु) पू.; समु. ५९ व्यप्रवत्. (४) अप. २ | १०३ शस्त ( युक्त ) मन्त्रैघृतेनानी ( त्तत्र घृतमन्नौ ); स्मृच. ११३; प्रका. ७१; समु. ५९. (५) स्मृच. ११३; पमः. १७८ खो भूत्वा ( खस्तिष्ठन् ) उत्त.; प्रका.७१; एभु.५०, (४) मिता. २ | १०३ उत्त, स्मरणम्; स्मृच. ११३; पमा. १७९ उत्त, स्मरणम् ; व्यप्र. १९८ आश्व (ह्याश्व ) उत्त., स्मरणम् ; प्रका. ७१ वत (स्तत); समु.६० सुधी ( च धी). (५) मिता. २११०३; स्मृच. ११३ यीत ( येत ) ; पमा. १७९; दित. ५९५; सवि. १९५; वीमि. २ | १०७; व्यप्र. १९८; प्रका. ७१ स्मृचवत् समु. ६० स्मृचवत् (६) नास्मृ.४।२८७ त्वभि ( अभि) वेष्ट्यानि ( न्यसेत्तु ). यत्नेन (पत्राणि); अभा.७७ त्वभि (अभि) वेष्ट्यानि (न्यस्याति); अप. २।१०३ सूत्र (तत्र); ब्यसौ.८० त्वभि (अभि); वीमि, २ | १०७ (ततश्च सप्त पत्राणि सप्तसूत्रेण बेष्ठयेत्). |