पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्-अग्निविधिः (१) प्राविवाकस्तु मण्डलभूभागाद्दक्षिणप्रदेशे लौकिकमग्निमुपसमाधाय 'अभये पावकाय स्वाहा' इति आज्येनाष्टोत्तरशतवारं जुहुयादौ । 'वृतमहोत्तरं शतम्' इति स्मरणात् । हुत्वा च तस्मिन्नन्नावयः पिण्डं प्रक्षिप्य तस्मिंस्ताप्यमाने धर्मावाहनादिहवनान्तं पूर्वोक्त विधिं विधाय तृतीये तापे वर्तमाने अयः पिण्डमग्निमे भिरभि मन्त्रयेत् त्वमग्ने इत्यादिभिः । +मिता. २१०४ (२) देवानां धर्मादीनां आवाहनग्रहणमावाहनादेः शोध्य करसंस्कारकुसुमविधानान्तस्य कर्मण उप- लक्षणार्थम् । स्मृच. ११४ (३) विष्णुस्तु 'त्वमग्ने सर्वभूतानाम्' इत्यादि 'धर्मतस्त्रातुमर्हसि' इत्यन्तं पितामहवचनवदेवाभिमन्त्रणे मन्त्रमाह | तदस्य मन्त्रस्य समुच्चयेनाभिमन्त्रण साधनत्वं न तु विकल्पेन । प्रार्थनीयार्थस्य शोध्यव्यक्तिविशेष- निष्ठतया प्रकाशनेन भिन्नकार्यत्वात् । पितामहेन एक- वाक्यतया पठनाच | व्यप्र. १९९ जठरस्थो हि भूतानां ततो वेत्सि शुभाशुभम् । पापं पुनासि वै यस्मात्तस्मात्पावक उच्यसे । पोपेषु दर्शयात्मानमर्चिष्मान् भव पावक । अथवा शुद्धभावेषु शीतो भव हुताशन || + दित. मितागतम् । (१) मिता. २११०४; अप. २११०५ जठ (उद्र) हि (इसि); व्यक. ८८ जठ (उद्) भम् (भे) पं (पात् ) नारदः; स्मृच. ११४; पमा. १७७ ततो (तथा) से (ते); स्मृसा. १२७ पूर्वार्धे ( भूतानां त्वं ततो वेत्सि गुह्यकर्म शुभाशुभम् ) से (ते); व्यनि.१२ [मयारामः]; दित.५९६,५९९,६०९ से (ते); सवि. १९७ उत्त.; व्यसौ. ८१ पापं (लोकं) से (ते) शेषं अप- बत्; ब्या.१९८ पं (पात्); ब्यउ. ६२ (= ) से (ते); उपम. ३ २ (= ) ; विता. २ ३७ ( = ) से (ते); प्रका.७२; समु.६०. (२) मिता. २।१०४; अप. २।१०५ हुताशन (महाबल); व्यक.८८ नारदः; स्मृच. ११४ हुताशन (महानल); पमा. १७८ नारदः; स्मुसा.१२७ वेषु (वेन); व्यनि. १२ [मया- रामः]; द्वित. ५९६:५९९ (=) वेषु (वेन) : ६०९ वेषु (वेन); संवि. १९७ (=) वेषु (वेन); व्यसौ.८१ पू.; व्यप्र. १९९ बेषु शीतो (वेन शान्तो); व्यउ. ६२-६३ भव पा (तेन पा); डयम. ३२ शीतो (शुद्धो); विता. २३७ (7) ; प्रका.७२ स्मृचवद्; समु. ६० स्मृचवत्. म. का. ६३ ४९७ त्वमग्ने सर्वभूतानमन्तश्वरसि साक्षिवत् । त्वमेव देव जानीषे न विदुर्यानि मानवाः || त्वमग्ने सर्वभूतानामन्तश्चरसि पावक । सावित्पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ।। व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्वर्मतस्त्रातुमर्हसि || ततस्तं समुपादाय राजा धर्मपरायणः । संदंशेन नियुक्तो वा हस्तयोस्तस्य निक्षिपेत् || संदंशेन तं लोहपिण्डं समादायेत्यन्वयः | नियुक्त: प्राड्विवाकः । स्मृच. ११४ त्वरमाणो न गच्छेत स्वस्थो गच्छेच्छनैः शनैः । न मण्डलमतिका मेन्नाप्यर्वाक् स्थापयेत्पदम् || अष्टमं मण्डलं गत्वा नवमे निक्षिपेद् बुधः ॥ (१) मिता. २११०४ भुता (देवा); व्यक.८८ व देव जा (वाने विजा); पमा. १७८ त्वमग्ने (त्वगेव) मत्र (मने); व्यचि. ८१ व देव (वाझे वि); व्यति. १२ [मयारामः] नवा: (नुषा:); दित. ५९६,५९९; सवि. १९७ नारदः; वीमे. २।१०७ व्यचित्रत्, स्मृतिः; व्य. १९९; व्य. ६३ व्यनिवत्; व्यम. ३२; विता. २३७ व्यनिवर; प्रका. ७१ मेव (मने ).. ( २ ) व्यनि. १२ [ मयाराम:]; दित. ५९६,५९९ ( = ) वे (रे) ; मच.८ | ११६; उउ.६३ ( = ); व्यम. ३२; विता. २३७-२३८ ( = ) साक्षिवत् (साक्षी त्वं). (३) मिता. २११०४; व्यचि.८१ नुषः (नवः) नं (ब) सि (ति); व्यनि. ११ [मयाराम: ]; स्मृचि.५६ मईसि (मिच्छति); व्यप्र.१९९. क्तो वा (क्तोऽथ) तस्य (तत्र); नृप्र. १४; द्वित.५९७ तस्य (४) व्यक. ८१ तं (तत्); स्मृच. ११४; पमा. १८० (ह्यस्थ); व्यसौ.८१ दं (दे); व्यप्र. २००; व्यम.३१ दं (दे); प्रका.७२ दं (दे ); समु. ६०. (५) मिता. २|१०६ उत्त. ; अप. २११०६ च्छे (च्छेत्तु) नाप्य वोकू (नान्तरा); व्यक. ८९; प मा. १८० नाप्यवक् (नान्तरा) ३ व्यचि.८१ स्वस्थो (सुस्थो) शेपं अपवत् ; नृप्र. १४ अपवत्, पू. दित. ५९७ उत्त.; सत्रि. १९८ उत्त.; वीमि. २।१०७ उत्त.; व्यप्र. २०१ व्यचिवत् ; व्यउ. ६१ उत्त; व्यम. ३१ लमति (लान्यति) शेषं अपवत्; राकौ. ४२२ अपवत्; समु. ६१ अपवत्. (६) अप. २।१०६ मे (मं) ; व्यक. ८९; स्मृच. ११५३ पमा १७६ : १८० मे निक्षिपेद् (मं स्थापयेद् ); व्यचि. ८१ निक्षिपेद् (स्थापयेर् ); नुप्र. १४ व्यचिवत् पू. दित. ५९७