पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ४८८ (१) इतरोऽपि प्रागुक्तनियमवानुदङ्मुखोऽयःपिण्ड- मीक्षमाणः कृताञ्जलिब्रूयात् – त्वमेवेति । विश्व.२।१०८ (२) अग्ने, त्वं सर्वभूतानां जरायुजाण्डजस्वेदजो- द्भिज्जानामन्तः शरीराभ्यन्तरे चरसि उपयुक्तान्नपाना- दीनां पाचकत्वेन वर्तसे । पावक शुद्धिहेतो । कवे क्रान्तदर्शिन् । साक्षिवत्पुण्यपापेभ्यः सत्यं ब्रूहि । पुण्य- पापेभ्य इति ल्यब्लोपे पञ्चमी | पुण्यपापान्यवेक्ष्य सत्यं ब्रूहि दर्शयेत्यर्थः। अयःपिण्डे त्रिभिस्तापैः संतप्ते संदंशेन पुरत आनीते कर्ता पश्चिममण्डले प्राङ्मुखस्तिष्ठन् अनेन मन्त्रेणाग्नि अभिमन्त्रयेत् । + मिता. तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् । अग्निवर्ण न्यसेत्पिण्डं हस्तयोरुभयोरपि || (१) लोहकारोऽपि । (२) अपि च । तस्य कर्तुरित्युक्तवतः 'त्वमने सर्वभूतानाम्' इत्यादि अभिमन्त्रणं कृतवतो, लौहं लोहविकार पिण्डम् । पञ्चाशत्पलिकं पञ्चाशत्पलसेमितं सममस्ररहितम् । सर्वतश्च समं वृत्तं लक्ष्णं तथाष्टाङ्गु लायामम् । 'अस्रहीनं समं कृत्वा अष्टाङ्गुलमयो- मयम् । पिण्डं तु तापयेदग्नौ पञ्चाशत्पलिकं समम् ॥ इति पितामहस्मरणात् । अग्निवर्णमग्निसदृशमुभयोर्हस्त- योरश्वत्थपत्रदधिदूर्वाद्यन्तरितयोर्न्यसेत् निक्षिपेत् प्राङ्-

  1. मिता.

विश्व.२।१०९ से तमादाय सप्तैव मण्डलानि शनैर्ब्रजेत् । षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् ॥ (१) स पुरुपस्तप्तं लोहपिण्डमञ्जलिना गृहीत्वा सप्तमण्डलानि शनैर्ब्रजेत् । एवकारेण मण्डलेष्वेव पद- न्यासं मण्डलानतिक्रमणं च दर्शयति । यथाह पिता- महः–‘न मण्डलमतिक्रामेन्नाप्यर्वाक् स्थापयेत्पदम्' इति । सतैव मण्डलानि शनैर्ब्रजेत् इत्युक्तं तत्रैकैकं मण्डलं किंप्रमाणं मण्डलयोरन्तरं च कियत्प्रमाणकमित्यंत आइ- पोडशाङ्गुलकमिति । , षोडश अगुलानि यस्य तत् षोडशाङ्गुलकम् । षोडशा- गुलप्रमाणं मण्डलं बोद्धव्यम् । मण्डलयोरन्तरं मध्यं च तावदेव षोडशाङ्गुलकमेव | सप्तमण्डलानि ब्रजेदिति वदता प्रथममवस्थानमण्डल मेकमुक्तम् । अतश्चाष्टमण्ड- लानि पोडशाङ्गुलकानि मण्डलानामन्तराणि मध्या- नीत्यर्थः । मण्डलान्तराणि तु सप्त तावत्प्रमाणानि। मिता. (२) शनैरत्वरमाणः सप्तसु मण्डलेषु सत क्रमा- न्कृत्वा व्रजेत् । अप. (३) अत्र सप्तमण्डलानामतिकाम्यत्वात् अवस्थित्य- थमटमं मण्डलं सिद्धं भवति । एवं च षोडशाङ्गुला न्यष्ठौ मण्डलानि पोडशाङ्गुलान्तरालानि च भवन्ति । व्यउ.६१ मुक्त्वाऽमि मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् । अन्तरा पतिते पिण्डे संदेहे वा पुनर्हरेत् || विवाकः । (३) न्यसेत् राजा प्राड्विवाको वा । दित. ५९७ (४) अपिशब्दात् उपरिस्थिताश्वत्थपत्रेषु । Xवीमि. + दित., सवि., वामि, व्यप्र. मितागतम् ।

  • अप., व्यप्र. मितागतम् । x शेषं मितागतम् ।

स्मृच.११४; ज्यचि.८१ कवे (करे); स्मृचि.५३ कवे (करे); दित. ५९७ कवे (करे); सवि. १९८ पेभ्यो (पानां); वीमि.; ध्यप्र. २०० कवे (करे); व्यम. ३१; कौ. ४२१; प्रका. ७२; समु. ६०. ( १ ) यास्मृ. २११०६; अपु. २५५/४१; विश्व.२।११० गुल (गुलि); मिता.; अप. विश्ववत् ; व्यक. ८ ७ गुल (ड्युलि) लं तावद(लान्मण्डला) उत्त.; स्मृच.१११ उत्तः ११४ पू.; पमा.१७६ पू.; व्यचि.८ १; स्मृचि. ५४ विश्ववत्, दित. ५९५ उत्त.: ५९७ पू., सवि. १९४ उत्त, हारीत: : १९८ पू.; मच.८ | ११६; व्यसौ.८ १.८० उत्त.; वीमि.; व्यप्र. १९४ उत्त: १९५,२०० पू.; व्यड.६१ स तमा (तप्तमा); ब्यम. ३० उत्त.; विता.२३५ पू., राकौ.४१९ कं ज्ञेयं (वैदूर्य); प्रका.७०उत्त.: ७२ पू.; समु. ५९ विश्ववत्, उत्त. : ६० विश्ववत्. (१) यास्मृ. २११०५; अपु. २५५/४०; विश्व. २११०९ लौहं (लोहं) पिण्डं (क्षिप्रं); मिता.) अप.; ब्यक.८९ लौइं (लोइं); स्मृच. ११४ लौहं (लोह) पलि (पल); उयचि.८१ व्यकवत्; स्मृचि. ५४ व्यकवत्; दित ५९७ व्यकवत्; सवि. (२) यास्मृ. २ | १०७; अपु. २५५/४२; विश्व. २।१११ १९७ व्यकवत्; मच.८ | ११६ लौहं (लोई) पलि (पणि); क्स्वाऽग्निं (क्त्ताग्निः); मिता.; अप.; व्यक.८९ उत; स्मृच. वीमि.; व्यप्र. २०० व्यकवत् ; व्यउ. ६१ उत्त.; व्यम. ११; ११५; व्यचि.८ १; समुचि.५४; दित. ५९७ उत्त: ५९८ प्रका. ७२ स्मृचबत्; समु. ६० लौहं (लोई) पलिकं समम् ! पू.; सवि. १९९दग्धः (दण्डयः) उत्तरार्धस्तु प्रजापतेरिति; मच. (पलसंमितम्). i.८८११६ मुक्त्वा (त्यक्त्वा); व्यसौ.८२ (८) उत्त. वीमि.)