पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

•व्यवहारकाण्डम् ४८६ तानि च करद्वय सहितानि सूत्रेण वेष्टयेत् । • तंतस्तत्राभिवर्ण लोहपिण्डं पश्चाशत्पलिकं समं न्यसेत् । तैमादाय नातिद्रुतं नातिविलम्बितं मण्डलेषु पदन्यासं कुर्वन् व्रजेत् । मण्डलेषु द्वितीयादिष्वष्टमान्तेष्वित्यर्थः । स्मृच. ११४ ततः सप्तमं मण्डलमतीय भूमौ लौहपिण्डं जह्यात् । •यो हस्तयोः क्वचिद्दग्धस्तमशुद्धं विनिर्दिशेत् । न दुग्धः सर्वथा यस्तु स विशुद्धो भवेन्नरः || भैयाद्वा पातयेद्यस्तु दुग्धो वा न विभाव्यते । पुनस्त हारेयेल्लोहं समयस्याऽविशोधनात् ॥ करौ विमृदितवीही तस्यादावेव लक्ष्येत् । अभिमन्त्र्यास्य करयोर्लोहपिण्डं ततो न्यसेत् || शोध्यस्य प्राविवाकस्य च कर्तव्यमाह विष्णु:- कराविति । विमृदिता व्रीहयो याभ्यां तौ विमृदितव्रीही । अनेन कराभ्यां व्रीहिमर्दनं कृत्वा शोध्यः प्रसारित करा- गुलि: स्यादित्यर्थादुक्तम् । वमने सर्वभूताना मन्तश्चरसि साक्षिवत् । - स्मृच.११३ मं (१) विस्मृ. १११४; स्मृच. ११३ ण (गा); प्रका. ७१ ण (णा). (२) विस्मृ. १११५; व्यक.८९ पलि (पणि); व्यसौ. ८१ न्यसे (दया); व्यप्र. २०० व्यसौवत् (३) विस्मृ. ११।६ तमा (यमा) (पदन्यासं०); व्यक.८९ नातिवि (न वि); स्मृच. ११४ नातिवि (न च वि); व्यसौ.८१ पद (पाद) शेषं स्मृचबत् ; व्यप्र. २०० तमा (तं समा) नातिथि ( न च वि); समु. ६० स्मृचवत्: ( ४ ) विस्तृ. ११/७; व्यक.८९ जया (पातये); व्यसौ.८१ व्यकवत् ; उयप्र. २०० मं (म) जह्या ( पातये ) . ( '५ ) विस्मृ. १११८; व्यक. ९० नारदः; स्मृच. ११५; व्यचि.८१ उत्त, याज्ञवल्क्यः; व्यसौ. ८२ निर्दिशेत् (दुर्बुधा:); व्यप्र. २०१; विता. २४३ सवि (सर्व) शेषं व्यसौवत्; राकौ. ४२२ व्यसौवत्; प्रका. ७३; समु. ६१. ( ६ ) विस्मृ. १११९. ( ७ ) विस्मृ. ११ । १० नीही (त्रीहे:); स्मृच. ११३ पृ.; पमा. १७९ मृदि (मर्दि) पू.; व्यप्र. १९७ पू.; राकौ. ४१९ ही त (हेस्त) पू.; प्रका. ७१ पमावत, पृ. समु. ५९ पृ. (८) विस्मृ. १११११; स्मृच. ११४ नवाः (नुषा:); प्रका. ७२ स्मृचवंत्; समु. ६०. त्वमेवाने विजानीषे न विदुर्यानि मानवाः || व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तद्नं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ विष्णुस्तु लोहपिण्डस्थाग्न्यभिमन्त्रणे मन्त्रान्तर- माह - त्वमग्ने इति । समुच्चयेनास्य मन्त्रस्याभि मन्त्रेण साधनत्वं न पुनः विकल्पेन प्रार्थनीयार्थस्य शोध्यव्यक्ति- विशेषनिष्ठतया प्रकाशकत्वेन भिन्नकार्यत्वात् । स्मृय. ११४ शङ्खः शङ्खलिखितौ च. अंथवा सप्ताश्वत्थ पर्णान्तरितं षोडशपलमग्निवर्ण लोहपिण्डमञ्जलिनाऽऽदाय सप्तमर्यादां गच्छेत् । इति पिण्डस्य षोडशपलत्वमुक्तम् । तदपि वैकल्पि कम् । सप्तमपदमर्यादं सप्तममण्डलं यावत् । अभि विधिपरोऽत्र मर्यादाशब्दः । केचित्तु षोडशपलसंख्या असामर्थ्य इति प्राहुः । व्यप्र.१९६ वाल्मीकि रामायणम् न तथाऽस्मि महाबाहो यथा त्वमवगच्छसि । प्रत्यहं गच्छ मे येन चारित्रेणैव ते शपे || पृथक्स्त्रीणां प्रचारेण जातिं तां परिशङ्कसे । परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता || एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी । अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ॥ चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् । मिथ्योपघातोपहता नाहं जीवितुमुत्सहे || अप्रीतस्य गुणैर्भर्तुस्त्यक्ताया जनसंसदि । या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् || एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा । अमर्षवशमापन्नो राघवाननमैक्षत || (१) विस्मृ. ११ / १२; स्मृच. ११४; दिस. ५८८; प्रका. ७२; समु. ६०. (२) व्यक.८९ पर्णा (पिण्डा) पल (पण) सप्त + (पद); स्मृच. ११२ अथवा (अथ); ब्यसौ. ८१ पर्णा (पत्रा.) सप्त+ (पंद); ब्यप्र.१९६ पर्णा (पत्रा) पलं + (अपि) सप्तमर्यादां (सप्तमपद - मर्याद) ; व्यस. ३० पूर्णा (पत्रा) (लोह ०); विता.२३६ (अथ... रितं ०) सप्त- + (मपद); समु. ५९ शङ्ख:. (३) वारा. ६ | ११९|६-७. (४) वारा.६।१.१९।१७-२१.