पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८५ व्यवहारकाण्डम् स्पत्वमसकृन्मतिपूर्घत्वेन श्चित्ताल्पत्यमहत्वमवधार्यते । च महत्वमिति दण्डप्राय- मिता. २।१०२ (२) अल्पत्वं व्यभिचारे समालिङ्गनादिना, चौर्य तद्देशगमनादिना । तत्र एकेषामिति पूजार्थं न तु स्वमते समस्य शुचित्वद्योतनार्थम् । अल्पपापिनोऽप्य- शुचित्वात् । तेन हीयमानसमयोर्न कश्चिद्विशेषः । दण्डे प्रायश्चित्ते परं विशेषस्तयोदोषानुसारित्यात् । यत्तु कैश्चित् 'एषां तु समोऽशुचिः' इति वचनं,, ' अल्प- पापः समो ज्ञेय' इति च वचनं साम्ये संशयपरमेवेत्युक्तम् । तत् क्लिष्टकल्पनया वाक्यानार्जवात्तैरुपेक्षणीयम् । घ्यप्र. १९२ सद्धि परिवृतो राजा शुद्धिमेतां प्रपूजयेत् । ऋत्विक्पुरोहिताचार्यान् दक्षिणाभिश्च तोषयेत् || शुद्धं व्यञ्जनहेत्वर्थ पत्रं दद्यात्स्वचिह्नितम् । अशुद्धं दण्डयित्वा तु स्वराष्ट्राद्विप्रवासयेत् || एवं कारयिता राजा भुक्त्वा भोगान्मनोरमान् । महतीं कीर्तिमाप्नोति ब्रह्मभूयाय कल्पते ॥ व्यासः र्हेस्तद्वयं निखेयं तु प्रोक्तं मुण्डकयोर्द्वयोः । षड्ढस्तं तु तयोः प्रोक्तं प्रमाणं परिमाणतः ॥ (१) मुण्डकयो: स्तम्भयोः षड्हस्तं निखातहस्त- द्वयेन समं अर्थान्मृत्तिकोपरि हस्तचतुष्टयमित्यर्थः । दित. ५८२ (१) मिता २११०२ उत्त; स्मृच. १०८ उत्त. : १११ शुद्धिमेतां प्र (शुद्धमाहृय ); पमा. १६८ उत्त. : १७४ शुद्धि- मैंतां (शुद्धरूढं); नृप्र.१४ उत्त.; दित ५९१ (= ) उत्त.; सवि. १९२ च (तु) उत्त; व्यप्र. १८५ च (तु); व्यउ. ६० ( = ) उत्त.; व्यम.२४ च (तु); प्रका.६८ उत्त: ७० रमृचवत् ; समु.५७ उत्त: ५९ स्मृचवत्, पू. (२) समु. ५९. (३) मिता. २११०२ (= ) ; स्मृच. १११; पमा. १७४; नृप्र. १४; दित. ५९१ राजा भुक्त्वा (भुक्त्वा राजा) ल्प (हप्य); सवि. १९२; व्यप्र. १८५; व्यउ. ६० याज्ञवल्क्यः; व्यम. २४; प्रका. ७०; समु. ५९. (४) स्मृच. १०५; पमा १६९ द्वयोः (तयोः); दित. ५८२; सवि. १८५ (= ) द्वयं ( इय) मुण्डक (कटक) परि (तु प्र); व्यसौ. ७६ पमावत् ; व्यप्र. १८७; व्यउ.५७; व्यम. २५ प्रोक्तं मुण्डकयोस्तयोः ( पादयोरुभयोरपि ); प्रका. ६६; समु. ५५. व्यप्र. १८७ (२) मुण्डकौ पादस्तम्भौ । अधोगतिर्न शुध्येत्तु शुध्येदूर्ध्वगतिस्तथा । समोऽपि न हि शुद्धः स्यादेषा शुद्धिरुदाहृता | शिक्यादिच्छेदभङ्गे च पुनरारोपयेन्नरम् । एवं निःसंशयज्ञानात्ततो भवति निर्णयः ॥ कक्ष्यच्छेदे तुलाभङ्गे घटकर्कटयोस्तथा । रज्जुच्छेदेऽक्षभङ्गे च दद्याच्छुद्धिं पुनर्नृपः ॥ (१) कक्ष्यं शिक्यतलम् । कर्कटौ तुलोपान्तस्थौ शिक्याधाराषीपद्वौ ककटशृङ्गसंनिभौ लोहकीलकौ । अक्षः पादस्तम्भयोरुपरिनिहितस्तुलाधारपट इति मिता- क्षरा । दार्ढ्यप्रयोजकः कीलक इति हलायुधः । व्यप्र. १९३ व्यम. २६ (२) इदं तु दृष्टकारणभङ्गपरम् । स्मृत्यन्तरम् पुनरारोपयेत्तस्मिन् स्थित्वाऽवस्थितपत्रकम् ॥ अनिर्दिष्ट कर्तृकवचनम् यंद्यधो यात्यशुद्धः स्यात्तुलाभङ्गे च सर्वदा । न विशीर्यति शिक्यं चेदूर्ध्व याति विशुध्यति || कालिकापुराणम् उपोषितं तथा स्नातं मृत्समं प्रथमं तुलाम् । संतोल्य कारयेद्रेखामवतार्यानुमन्त्रयेत् || (१) व्यक. ७६ त्तु (त) हि (च); पमा. १७४ तिर्न (तो न ) गति (गत) हि (वि); दीक. ४१ ; व्यचि.८० शुध्येत्तु (विशुद्धः) तथा (सदा) हि (वि); स्मृचि. ५४ न्तु (त) ध्येद्र (ध्यत्यू ); नृप्र. १४; व्यसौ. ७८; विता. २३० स्मृचिवत्; समु. ५८ शुध्येत्तु (वै शुध्येत् ) शेषं पद्मावत् . (२) मिता. २ | १०२ च (पु) पू., स्मरणम्; पमा. १७४ पूर्वार्धे ( शिक्यच्छेदेऽक्षभङ्गे च भूयश्चारोपयेन्नरम् ); सवि. १९२ स्मृत्यन्तरम्; समु.५८ च (तु) बृहस्पतिः. (३) व्यक.८६ क्ष्य (क्षा) च (वा); व्यचि. ८ ० क्ष्य (क्षा) नृपः (पुनः); नृप्र. १४ पू.; सवि. १९२ ( शिक्यच्छेदेऽक्षभङ्गे वा दद्याच्छिक्यं पुनर्नृपः) पू., बृहस्पति: ; व्यसौ ७९ क्ष्य (च) पू.; व्यप्र.१९३ च (वा); व्यम.२६ क्ष्य (क्ष) च (बा); विता. २३२ क्ष्य (क्ष); बाल. २११०२; समु.५८ च (वा). (४) मिता. २११०२. (५) मच. ८ | ११६. (६) दित. ५८९; व्यसौ. ७८ मृत्समं (मृन्मयं ) ( ततोऽन्यं कारयेदेव अवतीर्यानुमन्त्रयेत् ).