पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्-घटविधिः 'त्व घट' ब्रह्मणा सृष्टः परीक्षार्थ दुरात्मनाम् ॥ धंकाराद्धर्ममूर्तिस्त्वं टकारात्कुटिलं नरम् । धृतो भावयसे यस्माद्धटस्तेनाभिधीयसे ॥ ' त्वं वेत्सि सर्वजन्तूनां पापानि सुकृतानि च । त्वमेव देव जानीषे न विदुर्यानि मानवाः ॥ 3 व्यवहाराभिशस्तोऽयं मानुषस्तोल्यते त्वया । तदेमं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ ज्योतिर्विद् ब्राह्मणः श्रेष्ठः कुर्यात्कालपरीक्षणम् । विनाड्यः पञ्च विज्ञेयाः परीक्षाकालकोविदः ॥ १४ शास्त्र (मन्त्र); दित. ५८७ चैव (चैवं) शास्त्र (मन्त्र) पू.: ५९३ (=) उत्त:; सवि. १९० सृष्टः (दिष्ट:) उत्त.; व्यसौ. ७८. त्वं घट (घट त्वं ) तृतीयपाद:; वीमि. २ १०२ उत्त.; १९० व्यउ.५८ चैव (पश्चात् ); उयम २९ उत्त. ; विता. २२२ ( = ) उत्त.; प्रका. ६९ नारदः; समु ५८. (१) मिता. २११०२; अप २११०२लं नरम् (लो नृणाम् ) धृतो भाव (घटो धार) व्यासः; व्यक.८५ भाव (धार) धीयसे (धीयते); स्मृच. ११०; पमा. १७१ वयसे (वयते); व्यनि. १.१ [ मयारामः ]; नृप्र. १४; दित. ५८७,५९३-५९४ व्यकवत् ; सवि. १९० नारदः, व्यसौ. ७८; वीमि. २ १०२ ( = ) ; व्यप्र. १९० भाव (धार); व्यउ.५९; मूर्ति ( भूत ); विता. २२२ ( = ) ग्यमवत् ; प्रका. ६ ९नारदः; समु.५८. व्यम. २९ (२) मिता . २ | १०२; पमा. १७१ देव (धट) उत्त.; व्यचि. ८० (# ) देव (घट) उत्त; व्यनि. ११ ( = ) [ मयारामः] जन्तू (भूता); स्मृचि. ५६ उत्त.; हित ५८७,५९४ व्यनि- वतु; वीमि. १।१०२ व्यनिवत् ; व्यप्र. १९० व्यनिवत् ; व्यउ. ५९ व्यनिवत् ; व्यम. २९ जन्तू ( भूता) देव (सर्व); | विता. २२२ ( = ) व्यनिवत्; समु.५८ उत्त. (३) मिता. २।१०२ तोल्यते त्वया (शुद्धिमिच्छति); पमा. १७१ त्वया (त्वयि) व्यचि.८० ( = ) पमावत्; दित. ५५७,५९४ मितावत् ; वीमि. २११०२ ( = ) मितावत् ; व्यप्र. १९० मितावत्, पू.; व्यउ. ५९ मितावत् ; व्यम. २९ ( = ) मितावत् ; विता.२२२-२२३ मितावत् ; समु. ५८ पमावत्. (४) मिता. २११०२ स्मृत्यन्तरम्; स्मृच. ११० णः (ण) क्षा (क्ष्याः) मा. १७३; नृप्र. १४ उत्त; दित. ५९० स्मृत्य न्तरम्; सवि. १९१ (= ) क्षा (क्ष्याः) उत्त; व्यप्र. १९१ णः (ण); व्यउ. ६० (= ) ; व्यम. २६ ; विता. २२३ उत्त.; प्रका. ६९ स्मृचवत् समु.५८ स्मृचवत्. दशगुर्वक्षरोच्चारणकाल: प्राणः । षट्प्राणा विनाडी । उक्तं च-- ‘दशगुरुवर्णः प्राण: पद्प्राणाः स्याद्विना डिका तासाम् । पष्टया घटी घटीनां षष्ट्याहोरात्र उक्तश्च' ॥ 'खाग्निभिर्दिवसेर्मास' इति । *मिता. २।१०२ साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः । •ज्ञानिन: शुचयोsलुब्धा नियोक्तव्या नृपेण तु ॥ "शंसन्ति साक्षिणः श्रेष्ठाः शुद्धयशुद्धी नृपे तदा || तरिकाले शुद्धयशुद्धिपरीक्षणाथ शुचयः पुरुषा राज्ञा नियोक्तव्याः । ते च शुद्धयशुद्धी कथयन्ति । यथोक्तं पितामहेन- - साक्षिणामिति । मिता. २।१०२ उ तेषां वचनतो गम्यः शुध्यशुद्धिविनिर्णयः ॥ तुलितो यदि वर्धेत शुद्धो भवति धर्मतः ।" हीयमानो न शुद्धः स्यादेकेषां तु समोऽशुचिः || अल्पदोष: समो ज्ञेयो बहुदोषस्तु हीयते । धर्मगौरव माहात्म्यादतिरिक्तो विशुध्यति || (१) तत्र यद्यभियुक्तस्यार्थस्याल्पत्वं बहुत्वं च न दिव्येनावधारयितुं शक्यते तथापि सकृदमतिपूर्वत्वेना-

  • दित., सवि., व्यप्र. मितागतम् ।

" (१) भिसा. २११०२ णो (णां): स्मृच. ११० णाः श्रे (ण); पमा. १७३; दित. ५९०; सवि. १९९ बृहस्पतिः; व्यप्र. १९१; व्यउ. ६० स्मृचवत्; व्यम. २६ स्मृचवत्; विता. २२३ पृ.; प्रका. ६९ स्मृचवत्; मु.५८ स्मृचमत्. (२) मिता. २११०२; स्मृच. १११ श्रेष्ठाः ( सर्वे ); दित. ५९० तदा (तथा); व्यप्र. १९२; व्यम. २६ स्मृचवत्; विता. २२३ शंसन्ति... छाः ( शुध्यन्ति साक्षिण: सर्वे ); प्रका. ७० स्मृचवत्; समु. ५९ स्मृचवत्. (३) स्मृच. ११०; पमा. १७३; सवि. १९२ बृहस्पतिः; प्रका. ७०; समु. ५८. (४) व्यक.८६; स्मृच. १११ उत्त; दीक. ४१; नृप्र. १४; सवि. १९२ एके (एते) उत्त.; ब्यसौ. ७९; ब्यप्र. १९ २; प्रका. ७० उत्त; समु.५८ उत्त. (५) मिता. २११०२ पू.; अप. २११०२ दोष: (पाप:); व्यक.८६ अपवंत्; स्मृच. १११ अपवत्, पू. दीक. ४१ विशु अपवत; नृप्र. १४ दोप: (पापे) दोषस्तु (पापस्य ) (नशु); दित. ५९० पृ.; व्यसो ७९ दोष: समो (पापस्तु वि) दोषस्तु (पापस्तु); व्यप्र. १९२ अपवत, पू.; व्यउ.६०पू. १ व्यम. २६ अपवत्, पृ.; विता. २३० अपवत्, प्रका.७० .पू. समु.५८ पू.