पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ व्यवहारकाण्डम् घटादुच्चतरे स्यातां नित्यं दशभिरङ्गुलैः ॥ अवलम्बौ च कर्तव्यौ तोरणाभ्यामधोमुखौ । मृन्मयौ सूत्रसंबद्धौ धटमस्तकचुम्बिनौ । "शिक्यद्वयं समासज्य पार्श्वयोरुभयोरपि । प्रागान् कल्पयेदर्भान् तत्र विप्रः समाहितः ।। पँश्चिमे तोलयेत्कर्तॄनन्यस्मिन्मृत्तिकां शुभाम् । इष्टकाभस्मपाषाणकालास्थिविवर्जिताम् ॥ इष्टकापाषाणयोमृदा सह समुच्चयो निवार्यते । न तु विकल्पः तयोरपि विहितत्वात् । स्मृच. १०९

  • पिटकं पूरयेत्तस्मिन् इष्टकाप्रावपांसुभिः ॥

अत्र च मृत्तिकेष्टकामाव पांसूनां विकल्पः | - मिता. २।१०२ स्मृच. १०६; पमा. १६९ तथा (तयो:); स्मृचि ५३ ( = ); द्वित. ५८३ मितावत्; सवि. १८४ मितावत् प्रजापतिः; ध्यप्र. १८८; व्यउ. ५८ मितावत्; व्यम. २५ मितावत् ; राकौ. ४१४ मितावत् ; प्रका. ६६; समु. ५५. , (१) मिता. २११०२; अप. २।१०२ म्बिनी (म्बकौ) व्यासः; व्यक.८३ च (तु) शेपं अपवत्; स्मृच. १०६; पमा.१६९; स्मृश्चि.५३ ( = ); दित.५८३ द्धौ (न्धों) नो (तो);सवि. १८५ ( = ) द्धौ (न्धौ); व्यसौ.७६ अपवत् ; व्यप्र. १८८ च (तु); ब्यउ. ५८; राकौ. ४१४; प्रका. ६६ द्धौ (न्धौ); समु.५५. (२) मिता. २११०२ ( प्राङ्मुखान्कल्पयेद्दर्भान् शिक्ययो- रुभयोरपि ); अप. २ । १०२ ( प्राङ्मुखान् कल्पदन्तान् शिक्य- योरुभयोरपि ) व्यासः; व्यक.८४ सज्य (साद्य) कल्प (कार); स्मृच.१०८ (प्रागग्रान् कल्पबद्दभांन् शिक्ययोरुभयोरपि); स्मृचि. ५३ (=) पू.; दित. ५८३ मितावत्, उत्त.; सवि. १८६ रुभयोरपि ( रिति निश्चयः.); व्यसौ. ७७ कल्प ( कार ); इयप्र. १८९; व्यउ. ५८ स्मृचवत्; व्यम. २५ स्मृचवत्; राको. ४१४ क्य (खा) गग्रान् (ङ्मुखान्) तत्र ... हितः (शिखयो रुभयोरपि); प्रका. ६८ स्मृचवत्; समु. ५७ स्मृचवत्. (३) मिता. २११०२ पृ.; अप. २११०२ पू.; व्यक.८४ पश्चिमे तो ( एकस्मिन् तु ); स्मृच. १०९; पमा. १७० पश्चिमे (एकस्मिन्) कर्तृन् (मर्थ्य); स्मृचि.५३ () पू.), दि. ५८३ पू.; सवि. १८६ पश्चिमे (एकस्मिन्) पू.; व्यसौ. ७७ पमा- बत्; ब्यप्र. १८८ पू. १८९; व्यउ.५७ पू. व्य. २५; विता. २१९; राकौ.४१४ पू.; प्रका. ६८; समु.५७. · (४) मिता. २११०२; अप. २११०२ (पिटिकां कारयेत्त- स्मिन्निष्टकर्या सलोष्टकैः) व्यासः; स्मृचि. ५३ (= ) ग्रावे (भिच); दित. ५८३; सत्रि. १८६; राकौ.४१४ ट (ट). पैरीक्षका नियोक्तव्यास्तुलामान विशारदाः । वणिजो हेमकाराश्च कांस्यकारासथैव च ॥ कार्यः परीक्षकैर्नित्यमवलम्बसमो घटः । उदकं च प्रदातव्यं घटस्योपरि पण्डितैः || • तोरणयोर्लम्बमानौ मृण्मयावलम्बौ तयोः संबन्धः कटकद्वयोपरिभागेन समो यस्य सोऽवलम्बसमो धटः । -स्मृच. १०९. यस्मिन्न प्लषते तोयं स विज्ञेयः समो घटः ॥ तोलयित्वा नरं पूर्व पश्चात्तमवतार्य तु । प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राड्वि वाकस्ततो वदेत्।। टं तु कारयेन्नित्यं पताकाध्वजशोभितम् । तत आवाहयेद्देवान्विधिनानेन मन्त्रवित् || धंटमामन्त्रयेच्चैव विधिनानेन शास्त्रवित् । (१) मिता. २११०२; अप. २११०२ व्यास:; क.८४; स्मृच. १०९; पमा. १७०; स्मृचि. ५३ ( = ) ; दित. ५८ ३; सवि. १८६; व्यसौ. ७७; व्यप्र. १८९; व्य. ५८; राकौ.. ४१४; प्रका. ६८; समु.५७. (२) मिता. २११०२; अप. २११०२; व्यक.८४; स्मृच. १०९; पमा. १७०; स्मृचि. ५३ पू.; दित. ५८३; सवि. १८६३ व्यप्र. १८९; व्यउ. ५८; व्यम. २५ क्रमेण नारदः; कौ. ४ १.४१५; प्रका. ६९; समु. ५७. (३) मित्ता. २११०२; अप. २११०२ व्यासः; व्यकं. ८४; स्मृच. १०९; पमा. १७०; दित : ५८३; सवि. १८६१ व्यप्र. १८९; व्यउ. ५८; व्यम. २५ क्रमेण नारदः; राकौ. ४१५; प्रका.६९; समु. ५७. (४) मिता. २११०२ पू. ; अप. २११०२ तार्य तु ( तारयेत्) पू., व्यास: ; व्यक.८४ तोल (तुल) पश्चा (तस्मा); स्मृच. १०९ पू.; पमा. १७० पू.; दित ५८३ पू.: ५८७ पश्चा (तस्मा) तु (च); सवि. १८६ पश्चा... तु (तत्स्तमवतारयेत्); व्यसौ. ७७ .७७ दित. ५८७ वत्; व्यप्र. १९०; व्यउ.५८ अप- वत् पू.; व्यम. २५ पश्चा (तस्मा); राकौ०४.१५ अपवत् ; प्रक्रा.६९ पू.; समु.५७ पू. (५) मिता. २।१०२; अप. २११०२ व्यासः; व्यक. ८४; स्मृच. १०६,१०९ पू.; पमा. १७०; स्मृचि.५३ पू.; दित. ५८३; सवि.१८६ पू.; व्यसौ.७७ पू.; व्यप्र. १९०; व्यउ. ५८; व्यम. २५; राकौ. ४१५ नित्यं (वृसं ) त आ (तश्चा); प्रका. ६६:६९ पूल समु.५५ पू. : ५७. (६) मिता. २|१०२; अप. २११.०२ त्वं घट (घट स्व) उत्त, व्यासः; व्यक.८५ अपवत्, उत्त, स्मृच. ११० चैव (चैवं); पमा.१७१; व्यनि. ११ [मयाराम:] उत्त.; नृप्र 1