पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ४८० इन्द्रस्थाने सभायां वा राजद्वारे चतुष्पथे । (१) इन्द्रस्थानं प्रख्यातदेवायतनम् । स्मृच. १०४ (२) घटग्रहणं दिव्यान्तरस्याप्युपलक्षणम् । व्यप्र. १८२ 'विशालामुच्छ्रितां शुभ्रां घटशालां तु कारयेत् । यत्रस्था नोपहन्येत श्वभिश्चाण्डालवायसैः ॥ यदा तूक्तलक्षणं घटं तथैव स्थापयितुमिच्छति तदा वायसाग्रुपघात निरासाथै कपाटादिसहितां शालां कुर्यात् ।

  • मिता. २।९०२

कंपाटबीजसंयुक्तां परिचारकरक्षिताम् । पानीयाग्निसमायुक्तामशून्यां कारयेन्नृपः || तत्रैव लोकपालादीन् सर्वदिक्षु निवेशयेत् । - त्रिसंध्य पूजयेन्नित्यं धूपमाल्यानुलेपनैः ॥

  • स्मृच., सवि. मितामतं निर्दिष्टम् ।

पू.; पमा. १६३,१६८; स्मृचि ५३ ( = ) मितावत् पू.; नृप्र.१३ पू.; दित.५८३ मितावत्, पू. सवि. १८६५ व्यसौ. ७६; व्यप्र. १८२ : १८७ अपवत्; व्यम. २२; राकौ. ४१२:४१४ मितावत् पू.; प्रका. ६६ पृ.; समु. ५५. (१) मिता. २११०२ ( = ) मुच्छ्रितां (मुन्नतां ) स्मरणम् ; अप. २ | १०२ स्था (स्थो); व्यक.८३-८४ शुभ्र ( शुद्धां ); स्मृच.१०६ स्था (स्थो) श्रभि ( बहि ); पमा १६८ अपवत्, नारदः; स्मृचि.५३ स्था (स्थं); सवि. १९३ अपवत् ; व्यसौ. ७६ शुभ्रां (शुद्धां) स्था (स्थो); व्यप्र. १८६ अपवत्; व्यउ. ६०; व्यम. २४; त्रिता. २३३ अपवत्; प्रका.६६; समु. (२) मिता. २११०२ पानी... क्ता ( मृत्पानीयाग्निसंयुक्ता ) स्मरणम्; अप. २११०२ कपा (कवा); व्यक.८४; स्मृच. १०६ कसा (कवा) शेषं मितावत्; पमा. १६८ कपा (कवा) झिस (दिस) नारदः; स्मृचि.५३ पाट (पाल); सवि. १९३ स्मृच- वत् ; व्यसौ.७७ पाट (पाल) रक्षि (संयु); व्यप्र. १८६ झिस (दिस); व्यउ. ६०-६१ चारक ( खावार ) शेपं मितावत्, क्रमेण याज्ञवल्क्यः; व्यम. २४ व्यप्रवत्; विता. २३३ मितावत् ; प्रका. ६७ स्मृचवत्; समु. ५६ स्मृचवत्. (३) मिता.२।१०२ र्व (र्वान्) नित्यं धूप (देतान् गन्ध) स्मरणम् ; अप.२।१०२ लादीन् (लांस्तु) नित्यं ( चैनं); व्यक. ८३ लादीन् (लांश्च); स्मृच.१०६ नित्यं धूप (चैतान् गन्ध); स्मृचि.५३ व्यकवत्; सवि. १९३ नित्यं धूप ( चैनां गन्ध); व्यसौ ७६ व्यकवत् ; व्यउ. ६० स्मृचवत, क्रमेण याज्ञवल्क्यः; विता.२३३ र्ब (र्वान्) नित्यं धूप (चैनं गन्ध ); प्रका. ६६- ६.७ स्मृचवत्; समु. ५१६ स्मृचवत्. ! लोकपालास्तथादित्या रुद्राश्च वसवस्तथा । पूज्याः प्रभावयुक्ताश्च सान्निध्यं कल्पयन्ति ते ॥ २ छित्वा तु यज्ञियं वृक्षं यूपवन्मन्त्रपूर्वकम् । प्रणम्य लोकपालेभ्यस्तुला कार्या मनीषिभिः || मन्त्रः सौम्यो वानस्पत्यश्छेदने जप्य एव च ॥ (१) सौम्यवानस्पत्ययोर्विल्कपः तुल्यकार्यत्वादिति कैश्चिदुक्तम् । तुलाग्रहणं तत्परिकरस्यापि प्रदर्शनार्थम् । तेन पादस्तम्भाद्यर्थमपि वृक्षच्छेदनं कार्यम् । स्मृच.१०५ (२) यूपवदिति यूपे छेदनविहितसर्वेतिकर्तव्यताति- देशः । सा च ॐस्वधिते मैनं हिंसीरिति छेदन- मन्त्रविशेषादिरूपेति व्यवहारप्रदीपः । दित ५८१-५८२ (३) यूपवन्मन्त्रपूर्व कमित्यनेन ॐ ओषधे त्रायस्वैन- मित्यादिच्छेदनमन्त्रप्रयोगादिकमुक्तम् । वानस्पत्यः वन- स्पते शतबलूशो विरोहेति मन्त्रः । छेदने कृते इति शेषः । वानस्पत्यस्य छेदनानन्तरं प्रयोगे यूपवदित्यति- देशात्सिद्धेऽपि पुनर्विधानं औपदेशिकेन सोमदैवत्ये- नातिदेशिकस्य तस्य बाधनिवृत्यर्थम् । अत्र जप्य एव चेति चशब्दस्य वानस्पत्य इत्यनेनान्वयात् तस्य च समुच्चयद्योतकत्वात् समुच्चय इति केचित् । सौम्यवान- स्पत्ययोरेकार्थत्वात् । 'तुल्यार्थास्तु विकल्पेरन्' इत्यनेन न्यायेन व्रीहियववद्विकल्प इत्यपरे । व्यप्र. १८६-१८७ (४) विकल्पले खस्त्वज्ञानमूलकः । *व्यउ.५७ (५) वानस्पत्यो 'वनस्पते शतबल्शो विरोहेति' अस्य यूपवदित्यतिदेशात्सिद्धस्यैवानुवादः । व्यम. २४

  • शेप व्यप्रवत् ।

(१) अप. २११०२ ( लोकपालांस्तथादित्यान् रुद्रांश्चैव वसुंस्तथा ); व्यक.८३ पुज्या: (पूजा) ; व्यसौ. ७२. (२) मिता. २११०२; अप. २११०२; व्यक.८३; स्मृच. १०५ यूप (विधि); पमा. १६८ यशियं (याशिकं) यूप ( हेतु); स्मृचि.५३ ( = ); द्वित. ५८१; सवि. १८४ तु यज्ञियं वृक्षं (यज्ञियवृक्षं तु) प्रजापतिः; व्वसौ.७६; ब्यप्र.१८६ वृक्षं (काष्ठं ) ; व्यउ ५७ याज्ञवल्क्यः; व्यम. २४; विता. २१८ यूप (पूर्व ); कौ. ४१४; प्रका. ६६ स्मृचवत्; समु. ५५ स्मृचवत्. (३) मिता. २११०२; अप. २।१०२; स्मृच. १०५ च (तु): स्मृचि. ५३ ( = ) ; दित. ५८२; व्यप्र. १८६; व्यज. ५७ i (=); व्यम. २४; प्रका.६६ स्मृचवत्; समु. ५५ स्मुच्रवद