पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्-घटविधिः योजयेत सुसंयत्तां तुलां प्रागपरायताम् ।। तयोर्मध्ये तुला कार्येत्युक्तं तद्विशेष्यते । लोहपाशेन तुलां मध्ये गृहीत्वा योजयेदुपरितनस्य काष्ठस्य मध्ये पूर्व- पश्चिमदीर्घाम् । नाभा. वादिनोऽनुमतेनैनां कारयेन्नान्यथा नृपः । तोलयित्वान्तरं पूर्व चिह्नं कृत्वा घटस्य तु || प्रतिवाद्यनुमतेन, इत्थंभूतलक्षणा प्रकृत्यादित्वाद्धेतौ वा तृतीया । प्रतिवादिनि शिरसि स्थिते एवं समयं कारयेत्, नान्यथा स्वयमुत्थाप्य । नृपस्तुलां कृत्वा एकस्मिन् पार्श्वेऽभिशस्तमपरस्मिन् पाषाणादि बच्चा समवस्थितायां चिह्नं कृत्वा तुल्यसमवस्थितमवतार्य घटात् समयान् ज्ञापयित्वा पुनरारोपयेद भिशस्तम् । नाभा. तुलितो यदि वर्धेत स विशुद्धो हि धर्मतः । समो वा हीयमानो वा न विशुद्धो भवेन्नरः || तुलितो यद्यधो लम्बते गुरुः स्यादित्यर्थः स शुद्धः । समो वा स्याद्धीयते वा स उपरि गच्छेत् लघुः स्यादि त्यर्थः । यथा चांदकेन च शुद्धः स भाति तथा सत्य- शुद्धो भवति । नाभा. धर्मपर्यायवचनैर्धट इत्यभिधीयते । त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ॥ त्वमेव देव ! जानीपे न त्रिदुर्यानि मानवाः | व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ॥ तंदेनं संशयारूढं धर्मतस्त्रातुमर्हसि ॥ अवतार्य श्रावयित्वा पुनरारोपयेत् । ततो वृद्धि ह्रासाभ्यां जयपराजयौ । घटस्तुतिरेषा | तदधिष्ठिता स्त्री- देवता तु सत्यानृते विभजति । तु नाभा. ४७९ ( १ ) एवं च सति प्रथमतोलने पर्याये समस्य पुन- स्तोल्यमानस्य यदि समतैव भवति तदानीमविशुद्धिरव- धारणीया, न प्रथम एव पर्याये । Xअप. २ | १०२ (२) शोध्यः स्वल्पदोपाङ्गीकारेऽपि प्रधानदोष- निर्णयार्थ तत्रैव पुनस्तोलनीयः । दित. ५९० - (३) अयमर्थ: - पुनर्देवताबाहनामसहितं सर्वे कर्म विधाय तोलनीय इति ।

  • व्यप्र. १९२

( ४ ) तस्मिन्नेव प्रयोगे पुनस्तोल्य इति प्राच्याः, तन्न कर्मवैगुण्यसत्वात् । विता. २३० कंक्षच्छेदे तुलाभङ्गे घटकर्कटयोस्तथा । रज्जुछेदेऽक्षभङ्गे च तथैवाशुद्धिमादिशेत् ।। (१) यदा चानुपलक्ष्यमाणदृप्रकारण एवं कक्षादीनां छेदो भङ्गो वा भवति तदाऽप्यशुद्धिरेव । ÷मिता. २।१०२ (२) एतदाकस्मिक कक्ष्यच्छेदादिविषयम् । कात्या- यनवचनं तु दृश्यमानकारणकशिक्यच्छेदादि विषयमिति विज्ञानेश्वराचार्यादयः । व्यप्र. १९३ बृहस्पतिः घंटेऽभियुक्तस्तुलितो हीनचे द्धानिमाप्नुयात् । तत्समस्तु पुनस्तोल्यो वर्धितो विजयी भवेत् ॥ (१) नासं. २०1७. (२) नासं. २०१८ (३) नासं. २०१९. (४) नासं. २०1१०. (५) नासं. २०1११. (६) अप.२।१०२ तोल्यो (तुल्यो); व्यक.८६, स्मृच. १११; दीक.४१ अपवत्; दिन. ५९०, सवि. १९२ऽभि (नि) तोल्यो (तौल्ये); व्यसौ. ७९ तोल्यो ( तुरयो ) वर्धि ( वृद्धि); ब्यप्र. १९२ तोल्यो (तौल्यो) ; व्यम. २६ विजयी (ती) उत्त; विता. २३० ल्यो वर्धितो (ल्य ऊर्ध्वगो ); मका. ७९; समु. ५८ 5 भियु. ( नियु). कात्यायनः 'शिक्यच्छेदे तुलाभङ्गे तथा चाऽपि गुणस्य वा । शुद्धेस्तु संशये चैव परीक्षेत पुनर्नरम् ।। पितामहः प्राङ्मुखो निश्चलः कार्यः शुचौ देशे घटः सदा । X स्मृच. अपवत् ।

  • शेपं अपगतम् । ÷ दित. मितावत् ।

(१) मिता. २११०२ च (वा) स्मृत्यन्तरम् ; दीक. ४१ कक्ष (पक्ष) च (वा) तथैवाशुद्धिमादिशेत् (ढवाच्छुद्धिं पुनर्नृपः ); दित. ५९१; सवि.१९२ ( = ) ; व्यप्र. १९३ कक्ष (कक्ष्य ) मादिशेत् (माप्नुयात् ); व्यड. ६० ( = ) कक्ष (अक्ष) ऽक्ष (कक्ष); व्यम. २६ च (वा) स्मृत्यन्तरम्. (२) अप. २।१०२; व्यक.८६ चाऽपि (वाइपि) वा (च) शुद्धेस्तु (विशुद्धि); स्मृच. १११ चाऽपि (पितु); यसौ. ७९ (=) चाऽपि ( वाऽपि ); उयप्र. १९३ चैव (चैनं); उयम. २६ द्धेस्तु (द्धेश्च) चैव (चैनं ) क्षेत्र (क्षेत्तु); विता. २३१ चापि ( चैव) वा (च) चैव ( चैनं ) पुनर्नरम् (पुन:पुनः); बाल. २११०२ चापि ( वाऽपि ) द्धेस्तु (द्धेश्च) चैव (चैनं); प्रका. ७० स्मृचवत्; समु.५८. (३) मिता. २११०२ सदा ( तथा ) पू.) अप. २११०२ राजद्वारे (धर्मस्थाने ); व्यक.८३ नारदः; स्मृच.१०४:१०६.