पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ४७८ (२) इति अधोगत्या शुद्धिवचनं तदुक्ताभिमन्त्रण- विषयं द्रष्टव्यम् । विश्व.२।१०६ (३) तुलितस्तोलितो यदि वर्धेतो गच्छेद्धर्मतो न तु कुहकतस्तदा शुद्धः सत्यप्रतिज्ञो भवति । यदि समो उधोगामी वा भवति, तदानीमविशुद्धोऽसत्यप्रतिज्ञः । + अप. २।१०२ तुलाशिरोभ्यामुछ्रान्तं विचलं व्यस्तलक्षणम् । यदा वायुप्रणुन्नं वा चलत्यूर्ध्वमधोऽपि वा । ' निर्मुक्त: सहसा वाऽपि तदा नैकतरं व्रजेत् । शिक्यच्छेदेऽक्षभङ्गे वा दद्याच्छुद्धिं पुनर्नृपः || (१) अयमर्थः - तुलायाः शिरोभ्यामन्ताभ्यामुद् भ्रान्तं चलितं यदा भवति, यदा च तुलासाम्यज्ञानार्थ यजलादिलक्षणं न्यस्तं तद्विचलति, यदा च वायुना प्रेरितो घट ऊर्ध्वमधो वा कम्पते, यदा च तुलाधारकेण सहसैव धटो विमुच्यते, तदा जयं पराजयं वा न वदेत् । किं तु पुनस्तोलयेत् । एवं शिक्यच्छेदादावपि ।

  • अप.२|१०२

(२) तुलान्तयोस्तिर्यक् चलने लम्चकयोश्चलने शिरःपत्रनाशे वायुना कम्पे वा शुद्धिमशुद्धि वा न वदेदित्यर्थः । विता. २३१ कक्षाछेदे तुलाभने घटकर्कटयोस्तथा । रज्जुच्छेदेऽक्षभङ्गे च मूर्छितः शुद्धिमादिशेत् । + व्यप्र व् व्यम अपगतम् ।

  • स्मृच, पमा, व्यप्र अपगतम् ।

(१) अप. २।१०२ न्नं ( न्नो ); स्मृच. १११ चलं ( चल ) शुन्नं ( पन्नो ) चल (गच्छ ); पमा. १७४ चलं (वर्ग); व्यप्र. १९३ व्यस्त (न्यस्त) चल... वा (तदा नैकतरं वदेत् ); विता. २३१ ब्यप्रवत्; प्रका.७० स्मृचवत्; समु. ५८ मुद्धान्तं (मुद्भूतं ) व्यस्त (न्यस्त) णुन्नं वा (णुन्नस्तु ). इवधार्यः । तदाइ नारदः कक्षाछेद इति । कक्षा शिक्यम् । शिक्याधारावयोमयात्रङ्कुशौ कर्कटौ । तुला प्रसिद्धा | अक्षः स्तम्भद्वयोपरि स्थितं तुलाधारभूतं काष्ठम् । तुलादीनां समुदायो घटः । यदा तु दृष्टादेव हेतोः शिक्यच्छेदादि भवति, तदा पुनः क्रिया । अप. २।१०२ (३) तदपि ( अ ) दृश्यमान कारणकशिक्यच्छेदादि- विषयम् । दैविकस्यैव शिक्षच्छेदा देरशुद्धिकारणत्वात् । स्मृच. १११ (१) अत्र वाचनिका शुद्धिः । अभा.७७ (२) शिक्यादीनां दृष्टकारणमन्तरेण छेदादौ जयो न्तरयोर्घटकाक्षकाष्ठमध्ये तुलां स्थापयेदिति। स्मृच.१०६ (२) दक्षिणा चोत्तरा च दक्षिणोत्तरसंस्थाने च यौ स्तो दक्षिणोत्तरसंस्थानौ । अर्थात् तयोरन्तरं कार्यापेक्षया यावद्धि तद्विभागः । उक्तयोरुच्चैस्त्वमपि मनुष्यः सुख- मास्ते यस्मिन् शिक्ये तत् । तत्र नध्यावलम्बनं यावद् भूमिं न स्पृशति तावदर्थात् कर्तव्यम् । उभौ तौ तस्मिन् काले निबद्धौ तयोरुपरि काष्ठं निबध्येत्यर्थः । समायां भूमौ तयोर्मध्ये तुला कर्तव्या । आयसेन तु पाशेन मध्ये संगृह्य धर्मवित् । (१) नासं. २०१४ नाभा. (२) नासं. २०१५; स्मृच. १०६ संग (संय) स्तम्भौ (अन्तौ) मे (मौ); प्रका.६६ स्मृचवत्, पू.; समु. ५५ संग (संय) स्तम्भौ (अन्तौ). (३) नासं. २०१६; स्मृच. १०६ येत (येत्तु) यत्तां (युक्तां); सवि. १८६ स्मृचवत्, पितामहः; प्रका. ६६; समु. ५५. (२) अप. २११०२; स्मृच. १११ पू.; पमा. १७४ ब्रजे (वदे) पू.; प्रका.७० पू.; समु.५८ पू. (३) नास्मृ. ४ | २८४ छि (ति); अभा.७७ नास्मृवत्; अप. २।१०२ दिशेत् (प्नुयात् ); स्मृच. १११ क्षाछे (क्षच्छे ) तः (तोऽ) दिशेत् (प्नुयात् ); प्रका.७० कक्षा (कक्ष) दिशेत् (प्नुयात्); समु. ५८ कक्षा (कक्ष्या) मूर्छितः (तथैवा). नारदीयमनुसंहिता कारयेत चतुर्हस्तां समां लक्षणलक्षिताम् । तुलां काष्ठमयीं राजा शिक्यप्रान्तावलम्बिनीम् || घटस्य तावलक्षणमुच्यते । चतुर्हस्तां, चत्वारो हस्ताः प्रमाणं यस्याः सा चतुर्हस्ता | प्रमाणप्रत्ययस्य 'प्रमाणे लुक्' इति लोपः । लक्षणयुक्तामेतां सुषिरग्रन्थि वर्जितां प्रशस्तस्य वृक्षस्य काष्ठमयी तुलां कारयेत् । प्रगतावन्तौ प्रान्तौ प्रान्तयोर्लम्बनशीले अवलम्बिनी शिक्ये यस्यां सा शिक्यप्रान्तावलम्बिनी । उभयोरन्तयो- र्बद्धशिक्यामित्यर्थः । नाभा. दक्षिणोत्तर संस्थानावुभावेकत्र संगतौ । स्तम्भौ कृत्वा समे देशे तयोः संस्थापयेत्तुलाम् ॥ (१) समायां भूमौ दक्षिणोत्तरभावेन स्थितयोः पाद- स्तम्भयोः उभावन्तौ एकत्राक्षकाष्ठे संघटितौ कृत्वा तयोर-