पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ •व्यवहारकाण्डम् i, अभा. ७६ पिटिकां पूरयेत्तस्मिन्निष्टकालोष्टपांसुभिः ।। एवमनेन प्रयत्नेन नरं प्रथमं तुलायां पिटकया समं इष्टकाभिर्ग्रावभिः पांसुभिवेत्यर्थः । माषैर्वा पिटकं समानतुलितमुपलक्षयेत् । यदा कक्षास्थाने सलिलप्रक्षेप- पूरयेत् । ‘माषराशिमथापि वा' इति स्मृत्यन्तरवचनात् । समत्वं सिद्धं भवति तदा घटात्पुरुषोऽवतार्यः । एवं च शिलामृत्तिकेष्टकाग्रावपांसुमात्राणां प्रतिमानत्वे बिकल्पो वेदितव्यः । उत्तरपार्श्व इत्येतद्दक्षिणोदगायत- त्वेन निर्मिततुलाविषयम् । यद्यपि तथा निर्माणं पूर्व- मनुपदिष्टं तथाऽप्यस्मादेव वचनात्पूर्वापरसंस्थानौ पाद- स्तम्भौ कृत्वोदगग्रा तुला कदाचित्कार्येत्यर्थात्सिंद्धं इति न कश्चिद्विरोधः । स्मृच.१०९ प्रेथमारोपणे ग्राह्यं प्रमाणं निपुणैः सह । -ठुलाशिलाभ्यां तुल्यं च तोरणं न्यस्तलक्षणम् ॥ सुवर्णकारा वणिज: कुशलाः कांस्यकारकाः । अवेक्षेरन् घटतुलां तुलाधारणकोविदाः || अत्रानेन श्लोकचतुष्टयेन (नास्मृ. ४/२७१-२७४) प्रथमं पुरुषपापाणपिटिकयोस्तोलनसमानधारणाधरणार्थं विधिरुद्दिष्टः । तत्र च बहूक्त्वाऽपि पुनरिदमुक्तम्-सुवर्ण- कारा वणिजः कांस्यकारादयस्तुलाधारणसमानप्रमाणशा उभयशिक्ययोः समानतामवेक्षेरन्निति । अभा.७६ तुलयित्वा नरं पूर्व चिह्नं कृत्वा घटस्य च । . कक्षास्थाने यदा तुल्यमवतार्य ततो घटात् ॥ पू.; व्यक.८४ (पिटकं पूरयेत्तस्मिन् इष्टकायां सुलोष्टकैः ); स्मृच. १०९ ( पिटकं पूरयेत्तस्मिन् इष्टकाग्रावपांसुभिः ); पमा. १७० (पिटकं पूरयेत्तत्र इष्टकायां सुलोष्टकैः ) ; दीक. ४१ (पिटकं पूरयेत्तस्मिन् इष्टकापांशुलोष्टकैः); सवि. १९१ (=) पू. ; व्यसौ ७७ दीकवत् ; व्यप्र. १८८ पू.: १८९ दीकवत् ; व्यउ. ५७-५८ दीकवत् ; व्यम. २५ व्यकवत् ; विता. २१९ पू.; प्रका. ६८ स्मृचवत्; समु. ५७ स्मृचवत्. समयैः परिगृह्याथ पुनरारोपयेन्नरम् । निर्वाते वृष्टिरहिते शिरस्यारोप्य पत्रकम् || (१) ततस्तं पुरुषं गृहीतसमयं सुकृतसत्यश्रावणं कृतदेवताह्वानं शिखारोपितयथावृत्तान्तामियोगसत्या- ऽनृतविचारपत्रकं पुनरपि तुलामारोपयेत् । वातवृष्ट्युप- पातवर्जिते काले । अभा.७६ (२) समयैः परिगृह्य तुलाधारकं शपथैर्नियम्येत्यर्थः । स्मृच. ११० ब्रह्मघ्नो ये स्मृता लोका ये लोकाः कूटसाक्षिणः । तुलाधारस्य ते लोकास्तुलां धारयतो मृषा | तैस्मिन्नेव समारूढे धृत्वा कक्षां द्विजो वदेत् । धर्मपर्यायवचनैर्धट इत्यभिधीयसे ।। त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च । त्वमेव देव जानीषे न विदुर्यानि मानवाः || (१) नास्मृ. ४/२७६; अभा. ७६ मयैः (मयं); अप. २|१०२ निर्वा (निवा); व्यक.८५; स्मृच. ११० अपवत् ; पमा. १७२; सवि. १९० ( = ) अपवत् ; व्यसौ. ७८; व्यप्र. १९१; व्यउ. ५९ पुनरा (घटमा); व्यम. २५ पये (इये); विता.२२२ समयै: (शपयै:) निर्वाते वृष्टि (विवाते वात); प्रका. ६९ अपवत्; समु.५८ अपवत् . व्यक.८५ १०९ (२) स्मृच. ११० ; व्यचि. ८ ० ( = ) यतो (यते); सवि. १९० ( = ) ये स्मृता लोका (यस्य लोका ये ) णः (णाम्); विता. २२२ ( = ); प्रका. ६९; समु. ५८ णः (णाम् ). (३) नास्ट. ४ | २७७; अभा. ७६ यसे (यते); वचनैः (शब्देन) यसै (यते); स्मृच. ११० समा... क्षां कृते लक्षे लक्ष्यं कृत्वा ) वचनैः (शब्देन); दित. ५८५ नै: (नं) यसे (यते) उत्त, विष्णुनारदौ; सवि. १९० समा... क्षां ( कृते लक्ष्ये लक्ष्यं कृत्वा) पू.; व्यसौ.५८ (तस्मिन्नेव कृते कक्षे कक्षं कृत्वा द्विजः पतेत्) शेषं व्यकवत् ; प्रका. ६९ समा... क्षां (कृते लक्षे कक्षं कृत्वा) शेषं व्यकवत्; समु. ५८ वचनैः (शब्देन) शेषं (१) नास्मृ.४२७३; अभा. ७६; व्यक.८४ पू.; स्मृच. रोप (रोह ) शिला...रणं (शिरोभ्यां तुल्यं तु तोरण); ब्यसौ. ७७ स्मृचवत् ; व्यप्र. १८९ रोप (रोह) शिला... च (शिरोभ्यां तुल्यं तु ); व्यउ ५८ स्मृचवत् ; प्रका. ६९ स्मृचवत् ; समु. ५७ ग्राह्यं (कार्य) शेषं स्मृचवत्.

(२) नास्मृ. ४ | २७४; अभा. ७६; स्मृच. १०९ अवे... तुलां (तां तुलामन्ववेक्षेरन् ) ; व्यप्र. १८९ स्मृचवत् ; प्रका ६८ स्मृचवत्; समु. ५७ स्मृचवत्. (३) नास्मृ.४।२७५; अभा. ७६ चिन्हं (कक्षां) ततो घटात् (घटस्ततः); व्यसौ. ७७ चिन्हं (कक्षं) कक्षा (कक्ष) यदा तुल्थम् (पदा तुल्या). | सविवत्. (४) नास्मृ. ४।२७८; स्मृच. ११०; पमा. १७२; व्यसौ. ७८; व्यप्र. १९१; ६९; समु. ५८. व्यक. ८५; अभा. ७६ पू.; सवि. १९० नवा: (नुषा:); व्यड़. ५९; व्यम. २६; प्रका,