पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्-घटविधिः कृ॑ताग्निकार्यद्विजवेदमङ्गल निर्घोषशब्देन दध्यक्षतहवि- ! उपोषितः शुद्धवासाः कृतदन्तानुधावनः । र्गन्धधूपाक्षतपावनश्चेति । स च यदा शुध्यर्थ कस्यापि देयस्तदा धर्मरक्षणार्थं लोकपालैराहूतैरधिष्ठितः सर्वदा सर्वकालं देयः । सर्वलोकस्य पश्यतः, न पुनरेकान्त इत्यर्थः । •सर्वासां देवतानां च पूजां कुर्याद्यथाविधि ॥ 'अहोरात्रोषिते स्नाते आर्द्रवाससि मानवे । पूर्वाह्ने सर्वदिव्यानां प्रदानमनुकीर्तितम् || (१) एवं धर्मस्यावतारो भवतीत्यर्थः । अभा. ७५ (२) घटकोशादीनां पूर्वाह्नो नियतः । अन्येषां वैक- अभा. ७५ (२) मिता. टीका-सभा च राजगृहद्वारं च देवायतनं चं चत्वरश्चेति समाहारद्वन्द्वः । व्यस्तपाठे तत्र द्वन्द्व द्वयम् । कुलं गृहम् । चत्वरः चतुष्पथः । बाल. २।९९ ल्पिकः । अप. २१९७ (३) एतत्सर्व पूर्वाह्ने कर्तव्यं, तस्य प्रधानकाल- त्वात् । व्यप्र. १८५ 'रक्तैर्गन्धैश्च माल्यैश्च दध्यपूपाक्षतादिभिः । अर्चयेत्तु धटं पूर्वं ततः शिष्टांश्च पूजयेत् || (१) गन्धपुष्पाणि च धटपूजायां रक्तानि कार्याणि । यथाह् नारदः - रक्तैरिति । इन्द्रादीनां तु विशेपान- भिधानाद्यथालाभं रक्तैरन्यैर्वा पूजनमिति पूजाक्रमः । एतच्च सर्वे प्राविवाकः कुर्यात् । * मिता. २।१०२ (२) घटं घटाधिष्ठितं धर्मम् । शिष्टानिन्द्रादीन् । ' नित्यं दिव्यानि देयानि शुचये चार्द्रवाससे || शिक्यद्वयं समासज्य घटकर्कटयोर्दृढम् एकत्र शिक्ये पुरुषमन्यत्र तुलयेच्छिलाम् || (१) विधिवन्निर्मितघटकर्कटकद्वये शिक्यद्वयपाशौ समासज्येत्यर्थः । शिलाग्रहणं मृदादेरुपलक्षणार्थम् । स्मृच.१०८ स्मृच.१०९ सवि. १९९ (२) धटकर्कटयोः कर्कटशृङ्गोपमयोः लोहवलय- (३) अविशेषात् सर्वत्र रक्तान्वयः । मिताक्षरायां योरुभयोः कोटिलग्नयोः । तु धर्मपूजन एव रक्तत्व नियमः । 'प्राविवाकस्ततो विप्रो वेदवेदाङ्गपारगः । श्रुतवृत्तोपसंपन्नः शान्तचित्तो विमत्सरः || सत्यसन्धः शुचिर्दक्षः सर्वप्राणिहिते रतः । दित.५८५ मृत्पिण्डमभिशस्तं च तुलायां धारयेत्समम् ॥ तुलायां धारयेद्वणिगादीनामन्यतम इति इति शेषः । स्मृच. १०९ "धारयेदुत्तरे पार्श्वे पुरुषं दक्षिणे शिलाम् । 3

  • सवि. मितागतम् ।

(१) मिता. २११०२ ष्टांश्च (ष्टांस्तु); स्मृच. १०९ मितावत् ; पमा.१७१; दित.५८५ दश्यपू (धूपदी); सवि. १८८-१८९ माल्यै... पूपा (धूपैश्च दद्याद्धूपा) ततः ( तथा ) ; व्यप्र. १९० मितावत् ; व्यउ. ५६, ५८ मितावत् ; व्यम. २५ मितावत् ; राकौ.४१७ ष्टांश्च (ष्टान् प्र); प्रका. ७९ मितावत् ; समु. ५७-५८ मितावत्. (२) मिता. २११०२; दित. ५८५ () वृत्तोपसंपन्न: ( व्रतोपपन्नश्च ); सवि. १८९ङ्ग (न्त ) संपन्न: ( पन्नश्च ) प्रजा- पतिः; व्यप्र. १८५; व्यउ.५६; व्यम. २४; विता.२१७ पू.; बाल. २९७; समु. ५६. (३) मिता. २११०२; दित. ५८५ ( =) न्तानु (न्तादि); सवि. १८९ प्रजापतिः; व्यप्र. १८५ शुद्ध (चार्द्र) र्वासां (र्वेषां) कुर्यात् (कृत्वा); व्यउ. ५६ कुर्यात् ( कृत्वा); व्यम. २४ शुद्ध (चाद्र) कुर्यात् (कृत्वा); विता. २१७ शुद्ध (चाई ) अन्त्यार्थ- यम् ; बाल . २ । ९७ व्यमवत् ; समु ५६. ४ (१) नास्मृ. ४।२६८; अभा. ७५ आर्द्र (साई); अप. २।९ ७ मनु (मुप) शेपं अभावत्; व्यक. ८२; स्मृच. १०८; पमा. १६७; दीक.४०. प्रदा (विधा); स्मृवा. ११८ कीर्तितम् (कीर्त्यते); व्यचि.८५ नमनु (नं परि) उत्त.; दित. ५८९; सवि. १८९ उत्त.; चन्द्र.१६१ (= ) उत्त; व्यसौ. ७५; वीमि. २१९७ (पूर्वाह्न एव दिव्यस्य प्रदशनं परिकीर्तितम् ) उत्त.; ब्यप्र. १८५; व्यउ ५४ दानमनु (माणं परि) उत्त; विता. २०५ व्यचिवत्, उत्त.; बाल २१९७ (= ) आर्द्र (वाई) पू.; प्रका. ६८ नवे ( नव:); समु. ५७. (२) अप. २१९७. (३) नास्मृ.४।२७१; अभा.७६; व्यक. ८४; स्मृव.१०८; पमा.१६९ सज्य (साध) घट...म् (पार्श्वयोरुभयोरपि); दीक.४१ सज्य ( साथ); दित. ५८३ दीकवत् ; सवि. १९१; व्यसौ. ७७; व्यप्र. १८८त्र शिक्ये (शिक्ये तु) ; व्यम. २५; प्रका. ६८; समु.५७. (४) स्मृच. १०९; प्रका. ६८; समु.५७. (५) नास्मृ. ४।२७२; अभा.७६ त्तस्मिन्निष्ट ( त्तत्र इष्टि); अप. २।१०२