पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ व्यवहारकाण्डम् योस्तोरणद्वयम् । तेषां च मुण्डकानां च नैखात्य निश्चलार्थ हस्तद्वयमुक्तम् । ततो मध्यमतोरणके चतुर्हस्ता घटतुला । अन्तयोर्लोहमयशिक्यद्वयाधारभूतमुण्डकद्वयसहिता मध्ये च अर्धहस्तविलम्बितलोह शृङ्खलकक्षासहितशीलिका भवन्तीति घटप्रमाणनिवेशः । अभा. ७५ (२) घटशब्देनात्र तुलामध्यसैबन्धी पाशो लक्ष्यते । कर्कटशब्देनात्र उपान्त्यकीलकौ सादृश्यादुच्येते । तेनायमर्थः - अयोमयैः पाशप्रभृतिभिः स्थितिहेतुभि - ऋ॒तुलाया॑ भवितव्यमिति । आदिशब्देनाक्षमध्येऽप्येकेन कर्कटेन भवितव्यमिति दर्शयति ।

  • व्यउ व्यप्रगतम् ।

(१) नाम. ४ | २६४ त्तत्र (त्तं च ) क्ल (क); अभा.७५ त्तत्र (त्तं च) शांशपं (शिंशपा); अप. २११०२ रं (री) णं (णां) तम् (ताम्) पं (पीं) भावे (लाभे) शालं (सालात्); ब्यक.८३ (खादिरा कारयेत्तत्र निर्ब्रूणाऽशोकवर्जिता | शिंशपी सदभावे तु शालाम्राकोचकैविना ॥); स्मृच. १०५ शांशपं (शिंशपां) भावे (लाभे); पमा. १६८ रं (रीं) णं (णां) सम् ( ताम्) शांशप (शिंशिपा) शालं (सालां); सवि. १८४ शांशपं ( शिंशपां ) टरै: ( टरं ) प्रजापतिः; ग्यसौ. ७६ रं (रीं) णं (णां) तम् (ताम् ) शांशप (शैशप) शालं (शालीं ); व्यप्र. १८६ तु (बा); व्यम. २४ तु (वा); विता. २१७ शुद्ध (श्वभ्र) तु (बा); प्रका.६६ स्मृचवत् । समु. ५५ स्मृचत्रत्. (२) शुक्लो निर्यासः । सवि. १८४ व्यम. २४ (३) शुक्लखादिरवर्जितमित्यर्थः । अञ्जनं तिन्दुकीसारं तिमिशो रक्तचन्दनम् । एवंविधानि काष्ठानि धटार्थ परिकल्पयेत् || एवंविधानीति वदन् पूर्वोक्तानामलाभे यज्ञियवृक्षा. न्तरमपि भवतीति दर्शयति ।

  • स्मृच. १०५

सभाराजकुलद्वारे सुरायतनचत्वरे । निखेयो निश्चलः पूज्यो गन्धमाल्यानुलेपनैः || दध्यक्षतहविर्गन्धकृताध्ययनमङ्गलः । धर्मरक्षार्थ माहूतैर्लोक पालैरधिष्ठितः ॥ सर्वदा स तु देय: स्यात्सर्वलोकस्य पश्यतः || (१) एते प्रदेशा धर्मदेवतावतारयोग्या भवन्तीति । अयं च यदा प्रथमं निखेयः तदा अतिशोभनदिनलग्न- ४

२ स्मृच.१०६

  • व्यप्र., व्यम. रमृचवत् ।

(१) नास्मृ. ४ | २६५ थं (थे) उत्त; अमा. ७५ थे (थें) उत्त; अप. २११०२ ६ (थें) उत्त.; व्यक.८३ (अर्जुनं तिन्दुकं सारं तिनिशे रक्तचन्दनम् ) काष्ठानि (वृक्षाणि) र्थं (र्थ); स्मृच. १०५ जनं (अन:); पना. १६९ (अर्जुनस्सिलकोऽशोकस्ति- मियो रक्तचन्दनः); सवि. १८४ उत्त, प्रजापतिः; व्यसौ. ७ तिमिशो (तिनिशं); व्यप्र. १८६ अञ्ज (अर्जु) तिमिशो (तिनिशं); • व्यम. २४ व्यसौवत्; विता. २१८ (अजनस्सिन्दुकः सार: स्तिलित्यो रक्तचन्दन:); प्रका. ६६ स्मृचवत्; समु. ५५ तदभावे शालवृक्षदारु । एतान्यपि शुक्लकोटरवर्जितानि पर्ने: (पनः); अभा. ७५ द्वारे (द्वार) शेपं नास्मृवत् ; मिता. (२) नास्मृ. ४ | २६५-२६६ पूज्यो ( कार्यो) ३) टो मध्यम् । कर्कटको अन्त्यौ । पादस्तम्भा- दीनां स्थूलता तु विशेषानभिधानात् यावति स्थौल्ये दाद भवति तावत्येव कार्या । शिष्टाचाराद्विशेषो ज्ञेयः । पादस्तम्भावुदग्दक्षिणसंस्थानौ कृत्वा तुला प्राङ्मुखा कार्या । 'पश्चिमे तोलयेत्कर्तृनन्यस्मिन्मृत्तिकां शुभाम्' इति पितामहस्मरणात् । पूर्वपश्चिमसंस्थानौ कृत्वा उदङ्मुखा वा कार्या, 'धारयेदुत्तरे पार्श्वे पुरुषं दक्षिणे शिलाम्' इति नारदस्मरणात् । ऋव्यप्र. १८८ 'खादिरं कारयेत्तत्र निर्वणं शुलवर्जितम् । शांशपं तद्भावे तु शालं वा कोटरैर्विना || (१) घटस्यैतानि दारूणि । परं मुख्यः प्रधानः खदिरः । ततस्तिन्दुकः टिम्बरूकः । तदभावे शिंशपा । स्मृनवत्. कार्याणि | शुक्लं ग्रन्थिकोटिरन्ध्रम् । अभा. ७५ २८९९ सुरा (देवा) निखे (निधे) गन्ध (धूप); अप. २११०२ द्वारे (द्वारि) निखे (निश्चे); व्यक.८३ अभवत् ; स्मृच.१०४ द्वारे (द्वार) सुरा (देवा) पू; पमा. १६३ स्मृचवत्, पू.:

१६८ कुलदारे (गृहदार) पू.; साजे. १८३ स्मृचवत्, पू.,

व्यसौ. ७६ द्वारे ( द्वार) चत्वरे (मेव च); व्यप्र. १८२ मुरा

(देवा) पू.; व्यउ. ५४ गन्ध (धूर) शेषं स्मृनवत्; व्यम. २२

सुरा (देवा) पू.; विता.२१३-२१४ निखे (निधे) शेपं व्यउ- वत् ; राकौ. ४१३ स्मूचवत्, पू.; प्रका. ६५ स्मृचवत्, पू.; समु. ५५ वितावत्. 3 (३) नास्मृ. ४ | २६६-२६७ ताध्यय ( तपाँव) धर्म..तैः (रक्षार्थमाहूतैलकि); अभा. ७५ ताध्यय ( तपाव ) धर्म ...तैः (रक्षार्थमाहूतैर्लोक); अप. २११०२ धर्म (धर्मो) हुनै: (हृतो); व्यक.८३; स्मृचि.५३(=) गन्ध (गन्धैः); व्यसौ. ७६ गन्धं j (गन्धैः) लः (लै:). (४) नास्मृ.४।२६७; अभा.७५.