पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्-घटविधिः स्वरूपं वेद दर्शय । कल्याणि शोभने अस्मात्संशयान्मां नारदः विमोचय । हे मातः यद्यहं पापकृदसत्यवाद्यस्मि ततो ' विचार्य धर्मनिपुणैः सर्वधर्मविशारदैः । मां त्वमधो नय । अथ शुद्धः सत्यवाद्यस्मि ततो मामूर्ध्व गमषेति' । प्राड्विवाकस्य तुलाभिमन्त्रण मन्त्रः स्मृत्यन्त रोक्तः । अयं तु दिव्यकारिणः । जयपराजयलक्षणं तु मन्त्रलिङ्गादेवावगम्यत इति न पृथगुक्तम् । *मिता. (३) 'त्वं तुले' इत्यादिना 'ऊर्ध्व माम्' इत्यन्तेन मन्त्रेण पुनरारोपणात् प्राक् तुलामभिमन्त्रयेत् शोध्य इत्यर्थः । ततस्तं प्राविवाकः पुनरारोपयेत् । इदं सर्वर्तुकं प्रोक्तं पण्डितैर्घटधारणम् ।। एतेषामग्न्यम्बु विषाणां दिव्यानां देशकालयात्रादीनां बहुविरोधान् दृष्ट्वा सर्वधर्मविशारदः पण्डितैरिदमेव सर्वर्तुकालाऽविरुद्धं घटधारणदिव्यं दृप्रमिति | स्मृच. ११० (४) पापकृदसत्यवादी शुद्धश्च सत्यवादी मन्त्रश्चायं स्मार्तः पौराणिकत्वात् शूद्रैरपि पाठ्य: वेदमन्त्रवर्ज शूद्रस्येति छन्दोगाह्निकभृतस्मृतौ वेदेति विशेषणात् श्राद्धविश्वदेवादौ तु विशेषतो नमस्कारमन्त्रविधानात् स्मार्तमन्त्रोऽपि निषिद्धः प्रपञ्चस्तु तिथितत्वेऽनुसंधेयः । स्त्रीपरीक्षायामपि अविकृत एव प्रयोज्य: 'दिव्यानीह विशुद्धये' इत्यनेन संदिग्धार्थसंदेहनिवृत्तिफलतया ऽविशेषेण स्त्रीपुंसकर्तृकदिव्यविधानेन मानुषः शुद्धिमि- च्छतीत्यनेन च प्रकृतावूहायोगात् । अत एव 'पत्नीं संनह्याज्यं नो धेही 'ति मन्त्रे विहुपत्नीक यजमानकर्तृक प्रयोगेऽपि न द्विबहुवचनोह इत्युक्तम् । दित.५८९ ततः प्राड्विवाकः पूर्वाननं तं पूर्ववत् घटमारोपयेत् । आरोपितं च पलपञ्चककालं तत्र शुद्धाशुद्धिज्ञापनाय स्थापयेत् । ततः प्रतिमानद्रव्यादूर्वावस्थाने शुद्धः अघो Sबस्थानेऽशुद्धः समावस्थानेऽपि अल्पदोषः । कक्षकीलक- कर्कटशिक्यपादाक्षादीनां दृष्टकारणव्यतिरेकेण छेदे भङ्गे वाप्यशुद्धिमादिशेत् । ततः पुरोहिताचार्यादीन् दक्षिणा भिस्तोषयेत् । दित. ५९४ (५) तुलाया धारणं तोलनं ये विदन्ति सुवर्णकारा दयस्तैर्लेख्य नाहं स्तेयमकारिपमित्यादिरूपं शिरसि कृत्वा प्रतिमानेन मृदादिना समीभूतस्तुलास्थितोऽभियुक्तो दिव्यकर्ताऽवतारितः सन् मामित्येतेन तुलामभिमन्त्रयेत् अधिवासनदिने अनेन मन्त्रेण प्रार्थयेत् । वीमि.

  • अप., ध्यउ. मितागतम् । व्यप्र. पदार्थों मितावत्, शेषं

दित. (पु.५९४) बद। म. का. ६० ४७३ अभा. ७५ हस्तद्वयं तु निखेयमुक्तं मुण्डकयोः सदा । षड्ढस्तं तु तयोर्दृष्टं प्रमाणं परिणाहतः ।। तथेति वदन् अन्यदपि किञ्चिद्धटाङ्गभूतं तोरणादिकं कार्यमिति दर्शयति । स्मृ चतुर्हस्ता घटतुला पादौ चापि प्रकीर्तितौ । पादयोरन्तरं हस्तो भवेदध्यर्धमेव च ॥ ऋज्वी घटतुला कार्या खादिरी तैन्दुकाऽपि वा । चतुरस्रा त्रिभिः स्थानैर्घटकर्कटकादिभिः ॥ , (१) अनेन श्लोकत्रयेण घटन्यासस्वरूपमुक्तम् । तच्च व्यस्तकमप्युक्तं समं ततः ऋमो विधीयते । पहस्ताः पट्मुण्डकाश्चतुरङ्गुलचतुरस्रा भवन्ति । तेषां भूमिनिवेशक्षेत्र पूर्वापरतो हस्तचतुष्टयं दक्षिणोत्तरतः सार्धहस्तं तस्मिन्क्षेत्रे ...... मेकं तोरणं द्वयोरप्यन्त । (१) नास्ट. ४ | २६०; अभा. ७४-७५; क.७९ सर्व- धर्म (धर्मशास्त्र) इदं (धर्म) धारणम् (धारिभिः); स्मृसा. ११७ इदं (धर्म्यं ) प्रोक्तं (चोतं) उत; स्मृचि. ५१ इदं (धर्म) पण्डितै (मुनिभि) उत्त, पितामहः; व्यसौ. ७३ (विचार्य निपुणैर्धर्म धर्मशास्त्रविशारदै:) इदं ( धर्म); व्यप्र. १८१ सर्व- धर्म (धर्मशास्त्र) इदं (धर्म); बाल.२।९७ व्यप्रवत्. (२) नास्मृ. ४ | २६१; अभा. ७५ निश्लेय (नैखन्य); व्यक. ८३ ( हस्तद्वयं निखेयं तु प्रोक्तं मुण्डकयोयो:) णाह (माण ) 3 स्मृच. १०६ ( इस्तद्वयं निखेयं तु पादयोरुभयोस्तथा ) पू., प्रका.६६ स्मृचवत्, पू. समु. ५५ स्मृचवत्, पू. (३) नास्मृ. ४ | २६२; अभा. ७५. (४) ४२६३ (र); अभा.७५ ऋ. कार्या ( कार्या घटतुला लेख्या ) स्रा (स्रै:); अप. २११०२ काऽपि वा (की तथा ) ; व्यक.८३ का- sपि वा (की तथा ) रस्रा (हंस्ता) घंट (बंद्धा); स्मृच. १०६ उत्त.; पमा. १६९ काऽपि वा (की तथा ) धंट (र्घट:); व्यप्र १८८ अपवत् ; व्यउ. ५७ अपवत् ; प्रका.६६ त्रिभिः (स्थिति) उत्त.; समु. ५५ प्रकवित्, उत्त