पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ४७२ ॥ संतोल्य कारयेदेवमवतार्यानुमन्त्रयेत् धर्मपर्यायवचनं घट इत्यभिधीयसे । त्वमेव घट जानीषे न विदुर्यानि मानुषाः || .व्यवहाराभिशस्तोऽयं मानुषस्तोल्यते त्वयि । तद्नं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ तैंतस्त्वारोपयेच्छिक्ये भूय एवाथ तं नरम् | तुलितो यदि वर्धेत ततः स धर्मतः शुचिः ॥ शिक्यच्छेदाक्षभङ्गेषु भूयस्त्वारोपयेन्नरम् । एवं निःसंशयं ज्ञानं यतो भवति निर्णयः ।। याज्ञवल्क्यः तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमीभूतो रेखां कृत्वाऽवतारितः || “त्वं तुले ! सत्यधामासि पुरा देवैर्विनिर्मिता । तत्सत्यं वद कल्याणि ! संशयान्मां विमोचय ॥ (१) विस्मृ. १०/१० नं (नै:) ; अप. २|१०२ मानुषाः ( देवताः) उत्त.; व्यक.८५ विदुर्यानि मानुषा: (च जानन्ति मानवा:); दित. ५८५ यसे (यते) पू. : ५८८ यसे ( यते ) मानुपा: (मानवाः); व्यसौ. ७८ यसे ( यते) र्यानि मानुषाः (यदि मानवाः). (२) विस्मृ. १० ११; अप. २११०२; व्यक. ८५ त्वयि (त्वया); व्यसौ.७८. ( ३ ) विस्मृ. १०/१२-१३. (४) मास्मृ. २११००; अपु. २५५/३४; विश्व. २११०४ रेखां (लेखा: ); मिता.; अप. रेखां (रेखा:); व्यक.८४ तारि (धारि) नारदः; स्मृच. ११०; पमा. १७१; व्यचि. ८० श्रि (स्थि) रेखां (लेख्यं) तारि ( धारि); स्मृचि. ५३; नृप्र. १४ कृत्वा (लब्ध्वा); दित.५८९; सवि. १९१ रभि (रवि); मच. ८/११६ रेखां ( लेखां ); व्यसौ ७७ रण (रश्च ) श्रि (धृ); वीमिश्रि ( स्थि ) रेखां ( लेख्यं ); व्यप्र . १९०; व्यउ.५९; ध्यम. २५; प्रका.६९; समु. ५८. यद्यस्मि पापकृन्मातस्ततो मां त्वमधो नय । शुद्धश्चेद्गमयोर्ध्वं मां तुलामित्यभिमन्त्रयेत् ॥ (१) अधिकृतश्च प्रागुक्त नियमवान् कृतस्वस्त्ययन- मङ्गलः । स्मृत्यन्तरोक्तलक्षणतुलां प्रत्युपस्थितः । वक्ष्यमाणं कर्म कुर्यादिति शेषः । अभियुक्तो व्यव हारेऽभिशस्तः । स तुलामारूढः प्रतिमानसमत्वेन तुला- धारणविद्वद्भिर्यदा लक्षितः, तदास्यास्मिन् प्रदेशे इदम- ङ्गमित्येवं चिह्नार्थं लेखाः कृत्वावतारणीयः | तुलाधारण- विद्वांसः स्वर्णकारादयः । प्रतिमानं अपरभागस्थित शिक्यस्थं पांसुलोष्टपूर्ण पिटकम् | स्पष्टमन्यत् । , अवतीर्थ चोदङ्मुखः स्थित्वा [ त्वं तुले इत्यादि गमयोर्चे मामित्यन्तं पठित्वाऽभिमन्त्र्य ] स यदि तुलित ऊर्ध्वं गच्छेत् तदा शुद्धिः । अन्यथा तु विपर्ययः । यत्तु नारदीये – 'तुलितो यदि वर्धेत विशुद्धः स्यान्न संशयः । समो वा हीयमानो वा न विशुद्धो भवेत्ततः ॥ इत्यधोगत्या शुद्धिवचनं, तत् तदुक्तामिमन्त्रणविषयं द्रष्टव्यम् । विश्व. २।१०४-१०६ । (५) यास्मृ. २११०१; अपु. २५५/३६ तत्सत्यं वद (सत्यं बंदस्व); विश्व. २।१०५; मिता; अप.; व्यक.८४ क्रमेण नारद: : ८५ वैर्वि (वेन) क्रमेण विष्णुः; स्मृच. ११०; पमा. १७१ धामा (धर्मा); व्यचि. ८०; व्यनि. ११ [मयाराम:]; स्मृचि. ५३; नृप्र. १४ मिता ( मिते); दित ५८९ : ५९४ विमोचय ( समुद्धर ); सवि. १९१; मच. ८/११६ भामा (नामा); व्यसौ.७७; वीमि.; व्यप्र. १९१; व्यउ.५९ (); इयम. २५; विता. २२३ ( = ); प्रका. ६९; सत्यं ( सर्व ) ; समु. ५८. (२) एवं सर्वदिव्योपयोगिनीं दिव्यमातृकामभि धायेदानीं घटादिदिव्यानां प्रयोगमाह - तुलेत्यादि । तुलाया धारणं तोलनं ये विदन्ति सुवर्णकारप्रभृतयः तैः प्रतिमानेन मृदादिना समीभूतः समीकृतः तुलामा- श्रितोऽधिरूढोऽभियुक्तोऽभियोक्ता वा दिव्यकारी रेखां

कृत्वा येन संनिवेशेन प्रतिमानसमीकरणदशायां शिक्य-

तलेऽवस्थितस्तस्मिन् पाण्डुलेखेनाङ्कयित्वा अवतारित- स्तुलामभिमन्त्रयेत् प्रार्थयेतानेन मन्त्रेण । 'हे तुले, त्वं सत्यस्य स्थानमसि । पुरा आदिसृष्टौ देवैर्हिरण्यगर्भप्रभृति- भिर्विनिर्मितोत्पादिता । तत्तस्मात्सत्यं संदिग्धस्यार्थस्य (१) यास्मु. २११०२; अपु. २५५/३७; विश्व. २|१०६) मिता; अप.; व्यक.८४ नारदः : ८५ विष्णुः; स्मृच. ११०; पमा. १७२; व्यचि. ८०; व्यनि. ११ [ मयाराम: ] ; स्मृचि. ५३; नुप्र. १४ पू.; दित. ५८९,५९४ स्मि (स्मिन् ); सवि. १९१ कृन्मातः (कर्माऽहं); मच.८।११६ ; व्यसौ. ७७.३ वीमि.; व्य. १९१ शुद्ध: ( शुद्धं ) ; ( = ) ; व्यम. ५ ३; विता. २२३ ( = ) स्मि (ई) तुला... तू (इत्युक्त्वा पलपञ्चकम् ); प्रका. ६९ दितवत् समु. ५८- दितवत्. व्यड. ५९