पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - दिव्यमातृका सहस्रेऽपहृते चाग्निः पादोने च विषं स्मृतम् || त्रिभागोने घटः प्रोक्तो ह्यर्धे च सलिलं तथा । धर्माधर्मो तदर्धे च ह्यष्टमांशे च तण्डुलाः || षोडशांशे च शपथा एवं दिव्यविधिः स्मृतः ॥ संग्रहकार: अपराधानुसारेण दिव्यविशेषाः घंटादीनि विषान्तानि गुरुष्वर्येषु दापयेत् । कोशादीनि पुनस्त्रीणि लध्वर्थेषु यथाक्रमम् || यत्पुनस्तेनोक्तं- 'कोशादीनि पुनस्त्रीणि लघ्वर्थेषु यथा क्रमम्' इति तदपहार एव लध्वर्थनियमकथनार्थम् । (१) मिता. २९९ (= ) घटा ( तुला ) पू.) स्मृच. ९८; पमा. १५३ रुष्वर्थेषु (वर्थेषु च ) पू.; व्यप्र. १.७२ पु.लं प्रका. ६३; समु. ५१ स्मृत्यन्तरम्. वेदः अथ हैषैव तुला । यद्दक्षिणो वेद्यन्तः स यत्साधु करोति तदन्तर्वेदि अथ यदसाधु तद्बहिर्वेदि तस्माद्दक्षिणं वेद्यन्तमधिस्पृश्येवासीत तुलायाह वा अमुष्मि ५ल्लोक आद्धति यतरद्य प्रस्त तदन्वेष्यति यदि साधु वासाधु वेत्यथ य एवं वेदास्मिन् हैव लोके तुलामारोहत्यमुल्लिोके तुलाधानं मुच्यते साधुकृत्या हैवास्य यच्छति न पापकृत्या । धटविधिः विष्णु: अथ घट: । चतुर्हस्तोच्छ्रितो द्विहस्तायतः । तत्र शालवृक्षोद्भवा पञ्चहस्तायतोभयतः शिक्या तुला । ता च सुवर्णकारकांस्यकाराणामन्यतमो बिभृयात् । न पुनरपह्नवेऽपि कोशतण्डुलतप्तमाषाणां गुर्वर्थापह्नवे ऽभिहितत्वेन लघ्वर्थेष्वेवेति नियमासंभवात् । स्मृच. ९८ 'ऋणं वा यदि वा दण्डः प्रायश्चित्तमथापि वा। यत्र पञ्चशतादिः स्यात् तत्कार्य गुरु कीर्त्यते || यंत्रारभ्य दशभ्यस्त्वेतान्या सैकचतुःशतात् । कार्य तल्लघु निर्दिष्टं स्मृतितन्त्रविशारदैः ।। आ सैकचतुःशतादा पञ्चशतादित्यर्थः । ऋणमिति विवादास्पदं धनमनास्थयोक्तम् । अधनाभियोगस्य मह त्वाल्पत्वे तत्र विहितदण्डधनप्रायश्चित्तप्रत्याम्नानधनयो- रन्यतरसंख्या प्रत्येतव्ये इति तात्पर्यार्थः । स्मृच. १०१ (१) शबा.११|२|७|३३. (२) विस्मृ. १०।१- ३ शाल (सार); व्यक.८३ शाल (सार); दित. ५८२ (शालवृक्षोद्भवा कार्या पञ्चहस्तायता तुला ) एतावदेव; व्यसौ. ७६ शाल (सार). (३) विस्मृ. १०/४; स्मृच.१०९ तां च + (वणिक् ); प्रका. ६८ स्मूचवत्; समु. ५७ स्मृचवद. (१) स्मृच. १०१:३ २ १र्त्यते (तितम् ); प्रका.मु. ५१ स्मृत्यन्तरम्. (२) स्मृव. १०१; प्रका.६४; समु. ५१ स्मृत्यन्तरम्. तंत्र चैकस्मिन् शिक्ये पुरुषमारोपयेत् द्वितीये प्रतिमानं शिलादि । प्रेतिमानपुरुषौ समभृतौ सुचिह्नितौ कृत्वा पुरुषमवतारयेत् । सुचिह्नितौ समतादशायां येष्ववयवेषु शिक्यरजवः संयुक्तास्तत्र पाण्डुरेखाङ्कितावित्यर्थः । स्मृच. १०९ धंद्रं च समयेन गृह्णीयात् । तुलाधारं च । ब्रह्मनां ये स्मृता लोका ये लोकाः कूटसाक्षिणाम् । तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥ सॅमयेन च गृह्णीयात् नियमेन तु योजयेत् । उपोषितं तथा स्नातं मृन्मयं प्रथमं तुलाम् । (१) विस्मृ. १०/५; व्यक.८४ तत्र चै (अत्रै ); व्यसौ. ७७ शिला ( तुला ); व्यप्र . १८९ तत्र चैकस्मिन् (अत्रैक). (२) विस्मृ. १०।६; स्मृच. १०९; प्रका.६९; समु. (३) विस्मृ. १०१७-८; व्यक.८५ (च०); ब्यसौ. (४) विस्मृ. १०।९; अप. २।१०२ प्नां (घ्ना) णाम् (गः); उग्रक.८५ मां (लो) णाम् (णः ); पमा. १७२ मां ये (नाना); दित. ५८८,५९४ अपनत् ब्यसौ. ७८ प्नां (नो) णाम् (ण:); ब्यप्र. १९१ व्यसौबत् 3 व्यउ. ५९ व्यसौवत् ; व्यम. २६ अपवत् (५) व्यक.८५० ७८ टंच (ट:).