पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नित्यं दिव्यानि देयानि शुचये चार्द्रवाससे ॥ इत्युपवासविकल्पः पितामहेनोक्तो बलवदबलवन्महा- कार्याल्पकार्यविषयत्वेन व्यवस्थितो द्रष्टव्यः । उपवास- नियमश्च कारयितुः प्राड्विवाकस्यापि । दिव्यम् - दिव्यमातृका

  • मिता.२।९७

'इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् । आवाहनं च देवानां तथैव परिकल्पयेत् || एतच्च धर्मावाहनादि शिरसि पत्रारोपणान्तमनुष्ठान- काण्ड सर्वदिव्यसाधारणम् । यथोक्तं – इममिति । मिता. २।१०२ प्रजापतिः दिव्यकाल: कुंजवारे वाऽर्कवारे वा चण्डिकारुद्रसंनिधौ । पूर्वाह्ने सर्वदिव्यानां प्रदान मनुकीर्तितम् ॥ हारीतः जातिकर्माद्यधिकारिविशेषणानुसारेण दिव्यविवेकः राजन्येऽमिं धटं विप्रे वैश्ये तोयं नियोजयेत् । न विषं ब्राह्मणे दद्यात् विषं वर्णान्तरे स्मृतम् ॥ "कोशतण्डुलधर्मास्तु धर्मसंभवमेव च । पुत्रदारादिशपथान् सर्ववर्णे प्रयोजयेत् ॥ "कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम् । पित्तश्लेष्मवतां नित्यं विषं च परिवर्जयेत् ||

  • पमा., व्यचि., वीमि, व्यउ मितागतम् |

(१) मिता. २११०२; अप. २११०२ मन्त्र (धर्म) तथैव (अथैनं) व्यासः; व्यकं.८५ योज (कार) च (तु) तथै (अर्थ) कल्प (कीर्त); स्मृच. १०८, ११२:१०९ न्त्र (न्त्रं;) पमा. १६७ इमं ( एवं ) पू.; स्मृचि. ५ ३; नृप्र. १४ योज ( कार ) पृ. 3 दित. ५८ ७ न्त्र (न्त्रं) दिव्ये (द्रव्ये); सवि. १९० देवा (दिव्या) प्रजापतिः ; व्यसौ. ७८ सर्व ( पूर्व ) योज ( वाद ) तथैव परि ( इत्थं चैव प्र ); व्यप्र. १८३:१८६ कल्पयेत् ( कीर्तितम् ) ; व्यड ५७ ( = ) त्स्नं (त्वा) देवा (दिव्या ); विता. २२२; प्रका. ६८; समु. ५७. (२) समु.५७. (३) पमा. १६१; व्यप्र. १८०; समु. ५३-५४. (४) पमा. १६१; सवि. २१७ र्मा ( मी ) वर्ण (कालं); व्यप्र. १८०; समु. ५४ र्मा (म) प्र (पु). (५) व्य. १७८; विता. २ . २०९ च (तु ); राकौ. ४११. ४६९ व्यासः पञ्च दिव्यप्रकाराः. 'धटोऽग्निर्विषतोये च प्रमाणं तु चतुर्विधम् । दैविकस्य प्रभेदोऽयं कोशः शङ्कासु पञ्चमः || अत्रिः दिव्य जयपराजयलिङ्गानि तु फालदानस्य काले तु संदेहेन स्पृशेद्यदि । करावधूननात्तैले यदि तैलकण: पतेत् ॥ लोहदग्ध संयोगाद्यदि स्वाङ्गं विमुञ्चति । न तेन दाहो भङ्गाय अत्रिणा समुदीरितः || त्रिपुटी तप्तमापे तु फाले तु करमध्यकम् । विलोक्य भङ्गं तु वदेदियाह भगवान् यमः || वृद्धहारीतः 'मिथ्यापवादशुद्धयर्थं पञ्च दिव्यानि कल्पयेत् । ज्ञात्वा शुद्धेषु दिव्येषु शुद्धान् वै मानयेत्तथा । तन्मिथ्याशंसिनं दुष्टं जिह्वाच्छेदेन दण्डयेत् || बृहद्यमः "असाक्षि व्यवहारेषु दिव्यं देयं यथाविधि ॥ अनिर्दिष्टकर्तृकवचनानि “उभयोरपि संयोगे दिव्यं देयं विशुद्धये ॥ नष्टं पत्रं मृतः साक्षी देशकालविपर्ययः । सभाजन विचारेण धनिनो दिव्यमर्हति ।। दिव्याधिकारविचार: २ 'न दिव्यं प्रतिदिव्येषु न दिव्यं साक्षिभाषणे । न दिव्यं चाल्पद्रव्येषु न दिव्यं ब्राह्मणे नृपे || न रुग्णे नैव बालेऽपि न चापि विकलेन्द्रिये । कुकर्मणि रते नैव ह्यपुत्रे निर्धने तथा । अभिशस्तं तथा स्तेनं शपथे नैव योजयेत् । आहर्तापहायौं द्वौ विवदन्तौ स्थितौ यदा । (१) अप. २१९ ५ ( = ) तोये ( माप: ) तु ( हि ) कोश: { ( कोशा ); स्मृच.९७ ये (यं) तु (च); प्रका. ६२; समु.५१. (२) स्मृचि. ५९ (३) वृहास्मृ. ७।१९८-१९९. (४) बृयस्मृ. ५/२६. (५) चन्द्र. १६०. (६) स्मृचि. १९. (७) स्मृचि. ५९.