पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् (१) एवं हवनान्तां देवपूजां विधायानन्तरमभियुक्त- मर्थ वक्ष्यमाणमन्त्रसहितं पत्रे लिखित्वा तत्पत्रं शोध्य- शिरोगतं कुर्यात् | यथाह – यमिति । मिता. २११०२ (२) अनेन वक्ष्यमाणेन । आदित्य चन्द्रावनिलोऽनलश्च स्मृच. १०८ रत्नाकरक्कृद्भिश्चरुं जुहुयादित्युक्त्वा तद्वदिति पलाशादि | यं चार्थमभियुक्तः स्याल्लिखित्वा तं तु पत्रके । जुहुयादित्युक्तम् । अत एव वृषोत्सर्गे वाचस्पतिमिश्रप्रभृ- मन्त्रेणानेन सहितं तत्कार्य तु शिरोगतम् || तिमिरग्न्यादिहोमशेषपाय सपूषहोमशेषपिष्टकाभ्यां मिलि ताभ्यां सकृत् स्विष्टिकृद्धोमो विहितः । अशक्तौ तु, ‘होमो ग्रहादिपूजायां शतमष्टाधिकं भवेत् । अष्टाविंशति- रष्टौ घा शक्तयपेक्षमथापि वा ॥ इति देवीपुराणादि- पददर्शनादत्राप्यन्या संख्या उल्लेख्या । एवं मत्स्यपुराणे 'शृणु राजन् महाबाहो तडागादिषु यो विधिः । वेद्यास्तु परितो गर्तारत्निमात्रास्त्रिमेखलाः ॥ नव सप्ताथवा पञ्च योनिवक्त्रा नृपात्मज' ॥ इति नवादिकुण्डानुक्त्वा, 'इनल्पे ऽध्येकाग्निमत् कार्या वित्तशाठ्यादृते नृभिः' इति दर्शनादत्राप्यशक्तावेकाग्निविधिरिति वदन्ति अत्र प्राड्- विवाकगृह्येनैव होमः । 'दिव्येषु सर्वकार्याणि प्राड्- विवाक: समाचरेत् । अध्वरेषु यथा ध्वर्युः सोपत्रासो नृपाशया’ || इति मिताक्षराभृतपितामहवचनात् अध्वर्यु र्यजमानमात्रं न चात्र भिन्नशाखिनामृत्विजां रथकारव- द्विद्याप्रयुक्तिकल्पनेति वाच्यं, ब्राह्मणमात्रस्य नानाशाखा- पाठविधानेन कल्पनानुपपत्तेः । तथा च मनुः - 'वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविष्लुत- ब्रह्मचर्यो गृहस्थाश्रममाचरेत्' || इति प्रायश्चित्तहोमस्तु सामगानां महाव्याहृतिभिः । 'यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत् । चतस्रस्तत्र कर्तव्याः स्त्रीपाणि- ग्रहणे यथा ॥ अपि वा ज्ञातमित्येषा प्राजापत्यादि वाहुतिः । होतव्या त्रिर्विकल्पोऽयं प्रायश्चित्तविधिः स्मृतः ॥ इति छन्दोगपरिशिष्टात् न तु शाठ्यायनहोमः भवदेव भट्टोक्तः त्रिर्विकल्प इत्यनेन तस्य तस्य निरासात् । भट्टनारायणादिभिरप्रमाणीकृतत्वाच्च । दित ५८६-८७ (४) हविश्वरुः । आज्यहविः समिधां संप्रतिपन्नदेव- ताकत्वात् मिलितानामेव होमः । सान्नाय्य योरिवेति दिव्यतत्वे गौडमीमांसकाः। तन्न | आज्ये सुवेणावद्यतीति | स्रुवस्य चरौ सकृदुपस्तृणाति मध्यात्पूर्वार्धाच्च द्विवि- पोऽवद्यति अभिधारयति 'इविरवत्तं चैषोऽवदानधर्मः' इत्याश्वलायनादिसूत्रात्सुवः समित्सुसामर्थ्याद्धस्तस्येति भिन्नसाधनकत्वात्तन्त्रतानुपपत्तेः। 'सान्नाय्यहोमयोस्तु जुह्वा एव साधनत्वायुक्ता तन्त्रतेति' स एव यमिति । #व्यम. २३

  • बाल. २११०२ व्यभवत् ।

द्यौर्भूमिरापो हृदयं यमञ्च । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ 'त्रिरात्रोपोषितायैव एकरात्रोषिताय वा । (१) मिता. २११०२ यं चा ( यथा ); अप. २ १०२ ( तस्यार्थम भियुक्तस्य लेखयित्वा तु पत्रके ) तत्कार्यं तु (कुर्यात्तस्य) व्यास: ; व्यक. ८५ के (कम्) शेषं अपवत्; स्मृच. १०८; पमा. १६७; स्मृचि. ५३ व्यकवत् ; नृप्र. १३ यं ना (यस्या) : १४ (तस्यार्थमतियुक्तैश्च लेखयित्वा तु पत्रके ) तत्कार्यं तु ( कुर्यात्तस्य); दित ५८७ यं (तं) शेषं अपवत् ; सवि. १८९ ( =); व्यसौ. ७७ ; व्यप्र. १८५ यं चा (यम) तु शि (च शि); व्यउ. ५६ तं तु ( तत्तु); ब्यम. २३ व्यप्रवत् ; प्रका.६८; समु. ५६. (२) मिता. २११०२; अप. २११०२व्यासः ; व्यक.८५ त्तम् (त्तिम् ) ; स्मृच. १०८; पमा. १६७ ( = ); व्यनि.११ ( = ) [मयाराम: ]; स्मृचि ५३ निलोऽनलश्च (निलानलौ च); नृप्र. १३; दित. ५८७ मैश्च (र्मो हि); सवि. १९० (= ) निलो- इन (नलोऽनि); व्यसौ ७७-७८ लोऽनलश्च (लानलौ च ) वृत्तम् (तत्त्वम् ) ; वीमि. २११०२ स्मृचिवत्; व्यप्र. १८५ स्मृचिवत्; व्यउ. ५६ ( = );व्यम. २४; त्रिता. २२१- २२२ ( = ); प्रका. ६८; समु. ५६. (३) मिता. २।९७ यैव (ये स्युः); अप. २१९७; व्यक. ८२; पमा. १६७ दिव्यानि देयानि (देयानि दिव्यानि ) चा (सा); व्यचि. ८४ यैव एकत्रो (यैवैकरात्रोपो); स्मृचि.५२; दित. ५८८ दिव्यानि देयानि (देयानि दिव्यानि) उत्त; व्यलो. ७५ व्यचिवत् ; वीमि २।९७ मितावत् ; व्यप्र. १८५ येथ (ये स्यु:) शेषं दितवत् ; व्यठ. ५५ व्यप्रवत् ; उयम. २४ पूर्वार्धे ( एकरात्रोपोषिताय त्रिरात्रोपोषिताय वा ) शेषं दिन- वत् ; विता. २१२ यैव (ये स्युः) य वा (अपि); राकौ. ४१३ यैव (य स्युः) शेषं दितवत् ; समु. ५७ मितावत्,