पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - दिव्यमातृका ४६७ 'पवनः स्पर्शनो वायुरनिलो मारुतस्तथा । (२) तेषामर्थ्याग्रुपकल्पनं पदार्थानुसमयेन कार्ये न प्राणः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्तिताः ॥ काण्डानुसमयेन । तथात्वे प्रयोगवचनावगतसहत्वबाधा-

  • घटस्योत्तरभागे तु दुर्गामावाहयेद् बुधः ।

२ एतासां देवतानां तु स्वनाम्ना पूजनं विदुः || अत्रापि पूर्ववद्धटग्रहणं उपकल्पित दिव्योपलक्षणार्थम् । एवं यथास्थानमावाहितानां देवानां पूजनं कुर्यात् । स्मृच.१०७ 'भूषावसानं धर्माय दत्त्वा चार्ध्यादिकं क्रमात् । अर्ध्यादि पश्चादङ्गानां भूषान्तमुपकरूपयेत् । गन्धादिकां निवेद्यान्तां परिचर्या प्रकल्पयेत् || (१) अत्र च तुलां पताकाध्वजालङ्कृतां विधाय तस्या' मेह्येही 'ति मन्त्रेण धर्ममावाह्य 'धर्मायार्ध्य कल्प- यामि नम’ इत्यादिना प्रयोगेणार्घ्यपाद्याचमनीयमधुपर्का चमनीयस्नानवस्त्रयज्ञोपवीताचमनीयमुकुटकटकादिभूषा तं दत्वा इन्द्रादीनां दुर्गान्तानां प्रणवाद्यैः स्वनामभि चतुर्थ्यन्तैरर्थ्यादिभूषान्तं पदार्थानुसमयेन दत्त्वा धर्माय गन्धपुष्पधूपदीपनैवेद्यानि दत्वा इन्द्रादीनां गन्धादीनि पूर्ववद् दद्यात् ।

  • मिता.२।१०२
  • व्यप्र. मितागतम् ।

व्यउ. ५५ ५६; व्यस. २३; राकौ. ४ १.४१६; प्रका.६७; समु. ५६. (१) मिता. २११०२ पवन: (गगन:); स्मृच. १०७ मिता- वत् ; पमा.१६६ मितावत् ; दित. ५८५ पवन: (वसन); सवि. १८८ मितावत्; वीमि. २११०२; व्यप्र. १८४ मारु (मरु) ण: (णा:); ब्यउ.५६ स्मृचवत्; व्यम. २३ पवनः (गगन: ) मरुतोऽष्टौ प्र ( मारुतः सप्त); विता. २२१ (= ) मितावत् ; राकौ.४१६ मितावत् ; प्रका. ६७-६८ मितावत्; समु. ५६ मितावत्. (२) मित्ता. २११०२; स्मृच. १०७; पमा. १६६ घट (धर्म) नां तु (नां च); दित. ५८५ नां तु (नां च ); सवि. १८८ भागे तु (दिग्भागे); वीमि. २|१०२ दितवत् ; ग्यप्र. १८४; व्यउ. ५६ स्योत्तरभागे तु (स्य उत्तरे भागे); व्यम. २३; राकौ. ४१६; प्रका. ६८; समु. ५६. (३) मिता. २११०२ नि (नै ); स्मृच. १०७ १०८; पमा. १६६ मितावत् ; हित ५८५ मितावत् ; सवि. १८८ प्रथमार्धम् ; वीमि. २|१०२ उप (परि); व्य. १८४; यउ. ५६ कां (कं) न्तां (न्ते); व्यम. २३; कौ. ४१७; प्रका. ६८; समु. ५६. 1 पत्तेः । Xस्मृच. १०८. 'चतुर्दिक्षु तथा होमः कर्तव्यो वेदपारगैः । आज्येन हविषा चैव समिद्भिर्होमसाधनैः । सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत् || (१) ऋत्विग्भिश्चतुर्भिश्चतसृषु दिक्षु लौकिकाभौ होमः कार्यः । यथाह चतुर्दिश्विति । प्रणवादिकां गायत्रीमुच्चार्य पुनः स्वाहाकारान्तं प्रणवमुच्चार्य समिदाज्य- चरून् प्रत्येक मष्टोत्तरशतं जुहुयादित्यर्थः । +मिता. २|१०३ (२) यद्यप्यत्र संख्या नोक्ता तथापि, 'अनुक्तसंख्या यत्र स्थाच्छतमष्टोत्तरं स्मृतम्' इति स्मृत्यन्तरात् सिद्धे- त्यवधेयम् । एतत्सर्वं पूर्वाह्णे कर्तव्यम् । तस्य प्रधान- कालत्वात् । स्मृच.१०८ -- (३) वस्तुतस्तु गायत्रीहोमे योगियाज्ञवल्क्यः- 'प्रणवव्याहृतिभ्यां च स्वाहान्ते होमकर्मणि' तेन प्रण- वादिकां सव्याहृतिकां गायत्रीमुच्चार्य स्वाहाकारान्तं पुनः प्रणवमुच्चार्य आज्यपायससमिधो मिलित्वा अष्टोत्तर- शतं जुहुयात् लाघवात् अत एव देवतैक्ये हि दधिपय- सोस्तन्त्रेणानुष्ठानं ऐन्द्रं दध्यमावास्यायामैन्द्रं पयो भवत्यमावास्यायामित्यत्रेति श्राद्धविवेकः । यत्तु पञ्च- लाङ्गलमहादाने- 'पर्जन्यादित्यरुद्रेभ्यः पायसं निर्वपे- च्चरुम् । एकस्मिन्नेव कुण्डे च गुरुर्यस्मै निवेदयेत् । पलाशसमिधस्तद्वदाज्यं कृष्ण तिलांस्तथा ॥ इति मत्स्य- पुराणात् चतुर्णा होतॄणां मध्ये यस्मै गुरुः पर्जन्यादिभ्यो होमं कुर्विति आज्ञां करोति स एव पर्जन्यायादित्याय रुद्रेभ्यस्तत्तन्मन्त्रैः पायसं पलाशसमिदाज्यकृष्ण तिलांश्च प्रत्येकं जुहुयादिति भूपालप्रभृतिभिरुक्तं तद्युक्तं तद्रदिति तथेत्याभ्यां प्रत्येकद्रव्येण होमविधानात् । अत एव x शेषं मितागतम् । + पमा. मितावत् स्मृचवच्च | सवि., व्यप्र., व्यउ मितागतम् । (१) मिता. २११०२; स्मृच. १०८; पमा. १६६; दित. ५८५ तथा (ततो) नाथ (नैन); सवि. १८९ होम ( भाव ) प्रजापतिः; व्यप्र. १८४; ब्यउ. ५६ चैव (वाज्य); ब्यम. २३; | | राकौ. ४१७ पू.; प्रका.६८; समु. ५६. .४