पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६६ व्यवहारकाण्डम् 3 इन्द्रः पीतो यमः श्यामो वरुणः स्फटिकप्रभः ॥ ! ' इत्येते द्वादशादित्या नामभिः परिकीर्तिताः । 'कुबेरस्तु सुवर्णाभो ह्यग्निचापि सुवर्णभः । तथैव निर्ऋऋतिः श्यामो वायुर्धूम्रः प्रशस्यते ॥ ' ईशानस्तु भवेद्रक्त एवं ध्यायेत् क्रमादिमान् । इन्द्रस्य दक्षिणे पार्श्वे वसूनावाहयेद्बुधः ॥ 'धरो ध्रुवस्तथा सोम आपश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभातश्च वसवोऽष्टौ प्रकीर्तिताः ॥ "देवेशेशानयोर्मध्ये आदित्यानां तथायनम् । धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ॥ "इन्द्रो विवस्वान् पूपा च पर्जन्यो दशमः स्मृतः । ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥ अमेः पश्चिमभागे तु रुद्राणामयनं विदुः || वीरभद्रश्च शम्भुव गिरिशश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥ 'भुवनाधीश्वरश्चैव कपाली च विशाम्पतिः । स्थाणुर्भवञ्च भगवान् रुद्रास्त्वेकादश स्मृताः ||

  • प्रेशरोमध्ये च मातृस्थानं प्रकल्पयेत् ||

"ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही चैव माहेन्द्री चामुण्डा गणसंयुता || ' निर्ऋतेरुत्तरे भागे गणेशायतनं विदुः । वरुणस्योत्तरे भागे मरुतां स्थानमुच्यते || (१) मिता. २।१०२ ह्यग्नि (बधि); स्मृच. १०७; पमा. १६५ स (s प्य); स्मृचि. ५४ मितावत् ; दित.५८४ मितावत् ; सवि. १८७ स्तु (श्च) ह्यग्निश्चापि (अग्निश्चैव); चीमि. २११०२ मितावत् ; व्यप्र. १८३ श्चापि (श्चैव); ब्यउ. ५५ स (अ); व्यम.२३ स्तु (श्च) ह्य (अ); राकौ. ४१५ भो ह्य (म: अ); प्रका. ६७; समु. ५६ ह्य (अ). (२) मिता. २११०२ वाइ (राध); स्मृच.१०७; पमा. १६५; स्मृचि. ५४; दित. ५८४ पूर्वार्धे (ईशानस्तु भवेत् शुक्लोऽनन्तः शुक्ल एव च । ब्रह्मा चैव भवेद्रक्त एवं ध्यायेत् क्रमादिमान् ॥); सत्रि.१८७; वीमि. २११०२ मितावत् ; ध्यप्र.१८३ वाह (स्थाप); डउ. ५५; व्यम. २३; राकौ. ४१५ मितावत् ; प्रका. ६७; समु. ५६. (३) मिता.२।१०२; स्मृच. १०७ मात (भाव); पमा. १६५ भात (भास); दित. ५८४ पमावत; सवि. १८७ पमावत् ; वीमि. २१०२ पमावत् ; व्यप्र. १८४ निलोऽनल: (नलोऽनिल:); ब्यउ. ५५; व्यम. २३ पमावत् ; विता. २२० (=); राकौ. ४१५ पमावत् ; प्रका. ६७ पमावत्; समु. ५६ पभावत्. पर्जन्यो (जयन्तो) (ततस्तूषा ततो विघ्नराजश्चान्यो जघन्यज:); प्रका. ६ ७; समु. ५६. (१) मिता. २११०२; स्मृच. १०७; पमा. १६५; दित. ५८४ नामभिः ( मनुना ); सावे. १८७ विदुः ( स्मृतम्); | वीमि. २११०२; व्यप्र. १८४; व्यउ. ५५; व्यम. २३; त्रिता. २२० (=) पू.; राकौ. ४१६ त्या ना (त्यना) यनं (पि तं); प्रका. ६ ७; समु. ५६. (२) मिता. २११०२; स्मृच. १०७; पमा. १६५; दित. ५८४; सवि. १८७ गिरि ( वागी ); वीमि. २११०२; व्यप्र. १८४; व्यउ. ५५; व्यम. २३; विता. २२ ० (=); राकौ. ४१६ बुध्न्यः (भः) चा (च) तः (ता); प्रका. ६७; समु. ५६. (३) मिता. २११०२; स्मृच. १०७; पमा.१६५ र्भव (भंग); दित. ५८४ स्त्वे (श्चै); सवि. १८७-१८८ र्भव ( भंग ) द्रास्त्वे (द्रा ए); वीमि. २११०२; व्य. १८४; व्यउ. ५५; व्यम. २३; विता. २२१ (= ) द्रास्त्वे (द्रा ए); राकौ. ४१६ नाथी (नाभी) द्रास्स्व (द्रा ५); प्रका. ६ ७; समु. ५६. (४) मिता. २।१०२ च (तु); स्मृच. १०७; पमा. १६५; दित. ५८४ क्षोमध्ये च (क्षसोर्मध्ये); सवि. १८८ प्रेते ... च (प्रजेशरक्षसोर्मध्ये); वीमि. २११०२; उयप्र. १८४; व्यउ. ५५; व्यम. २३; राकौ. ४१६ : प्रका. ६७; समु. ५६, (४) मिता. २११०२ यनम् (गणम्) णोंडशो (णोंऽशुः ): स्मृच. १०७; पमा.१६५ णोंsशो (णेशौ ); दित. ५८४ (इन्द्रेशानयोर्मध्ये आदित्यानां च तथायनम् ) णोऽशो (नोंऽशु); सवि. १८७; वीमि. २११०२३ व्यप्र. १८४; व्यउ.५५ पंमावत् ; व्यम. २३; विता. २२० णोंडशो (र्णोऽशुः) उत्त.; शकौ. ४१६ णोऽशो (णेश); प्रका. ६७; समु. ५६. (५) मिता. २११०२; स्मृव. १०७; पमा. १६५; दित ५८४३ सवि. १८७३ बीमि. २११०२; ध्यप्र. १८४; ब्यउ. ५५; व्यम. २३ स्मृतः (तथा); विता. २२०; राकौ, ४१६ (५) मिता. २११०२; स्मृच. १०७; पमा.१६५ चैव माहेन्द्री (च महेन्द्राणी); दित. ५८४; सवि. १८३ वैष्णवी तथा (चैव वैष्णवी) न्द्री (न्द्रा) यु (वृ); वीमि. २११०२; व्यप्र.१८४; ब्यउ.५५; व्यम. २३; विता. २२१ ( = ); राकौ. ४१६; प्रका. ६७; समु. ५६ गणसंयुता (सप्त मातरः). (६) मिता. २११०२; स्मूच. १०७; पमा. १६५; दित. ५८४-५८५; सवि. १८८; वीमि. २११०२.१८४३ /