पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्-दिव्यमातृका ४६५ प्राङ्मुखः प्राञ्जलिर्भृत्वा प्राड्वि वाकस्ततो वदेत् ।। एह्येहि भगवन् धर्म अस्मिन्दिव्ये समाविश | सहितो लोकपालैश्च वस्वादित्यमरुद्गणैः ॥ आवाह्य तु घटे धर्म पश्चादगानि विन्यसेत् || घटग्रहणं उपकल्पितदिव्योपलक्षणार्थम् । सर्वेषु प्रत्यक्षं दापयेद् दिव्यं राजा वाऽधिकृतोऽपि वा । दिव्येषु धर्मावाहनस्याङ्गविन्यासस्य च वक्ष्यमाणत्वात् । ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ॥ पूर्वाह्णेऽग्निपरीक्षा स्यात् पूर्वाह्ने च धटो भवेत् । मध्याह्ने तु जलं देयं धर्मतत्वमभीप्सता ॥

  • दिवसस्य तु पूर्वाह्ने कोशशुद्धिर्विधीयते ।

रात्रौ तु पश्चिमे यामे विषं देयं सुशीतलम् || दिव्याध्यक्षः सर्वदिव्येषु देवनावाहनार्ध्यमन्त्रादिविधि: "दिव्येषु सर्वकार्याणि प्राविवाक: समाचरेत् । अध्वरेषु यथाऽध्वर्यु: सोपवासो नृपाज्ञया || सर्वकार्याणि साधारणानि असाधारणानि च । स्मृच. १०७ तंत आवाहयेद्देवान् विधिनाऽनेन धर्मवित् || अनेन वक्ष्यमाणेन । वादित्रतूर्यघोषैश्च गन्धमाल्यानुलेपनैः । स्मृच.१०७ (१) अप. २।९७ च... वेत् (चोदहेद्धटम् ) धर्म... ता (म- ध्याह्वात्परतो विषम् ) नारद:; पमा. १६३; व्यचि.८४ च (तु ) तत्व ( सत्य); सवि. १७०; मच. ८ | ११६ पूर्वाच (अपराजे); वीमि. २।९७ च (तु); व्यप्र. १८१;.५४; व्यम. २२; विता. २०५; राकौ. ४१२; समु. ५७ च ( तु ). (२) अप.२।९७ स्य तु (स्यैव ) लम् (ले) नारद:; पमा. १६ ३; व्यचि.८५ में (धँ) लम् (ले); सवि. १७० सु (स); मच.८।११६; वीमि. २१९७ कोश ( काल ); व्यप्र. १८१ यामे (भागे) लम् (ले ) : २०९ ( = ) पूर्ववत्, उत्त.; व्यउ. ५४ तु प (च प) सु (तु); व्यम. २२; विता. २०५; राकौ. ४१२; समु. ५७ लम् (ले). (३) व्यक.८२; स्मृच. १०५ जा (शा) तो (ता); पमा. १६४ वाऽधि (अधि); व्यचि. ८४ दिव्यं ( दण्डं ) प्रकृ (नृप ) ; स्मृचि. ५२; दित. ५७७; सवि. १८३; व्यसौ. ७५; व्यप्र. १८३; प्रका. ६६; समु. ५५. (४) मिता. २१९७; अप. २१९७; व्यक.८२; स्मृच. १०७ : ११० पू.; पमा. १६४ पू.; व्यचि.८४; स्मृचि. ५२; दित. ५८६; सवि. १८४ समाचरेत् (प्रकाशयेत् ) प्रजा- पतिः; वीमि. २।९ ७; व्यप्र. १८३; व्यउ. ५५; विता. २१२; राकौ. ४१३; प्रका. ६७:६९ पू., नारदः; समु. ५६. (५) स्मृच. १०७; पमा. १६४; व्यप्र. १८३; व्यउ. ५५ धर्म (मन्त्र); ब्यम २२; प्रका. ६७; समु. ५६. (६) मिता. २११०२; अप. २०१०२ गन्ध (धूप); व्यक. ८४ पू.; स्मृच.१०७ उत्त.; पमा.१६४ उत्त. : १७० म. का. ५९ स्मृच.१०७ इन्द्रं पूर्वे तु संस्थाप्य प्रेतेशं दक्षिणे तथा । वरुणं पश्चिमे भागे कुबेरं चोत्तरे तथा ॥ अग्न्यादिलोकपालांच कोणभागेषु विन्यसेत् । पू.; स्मृचि. ५३ घोषैश्च गन्ध (निर्घोषैर्धूप ); दिन २ सवि. १८६ उत्त. ; व्यसौ. ७७ स्मृचिवत्, पू. ; व्यप्र. १८३ : १९० घोषैश्च (निर्घोपै:); व्यउ.५५ प्राङ्मुखः प्राअलिः (प्राञ्जलि: प्राङ्मुखो): ५८ व्यप्रवत् पू.; यम. २२ उत्त३ २५ पू.; राकौ.४१५१ प्रका. ६७ उत्त; समु. ५६ उत्त, : (१) मिता. २११०२ अस्मि ( स्मि); अप. २११०२ व्यासः; व्यक.८५ श्ध (स्त्वं); स्मृच. १०७; पमा. १६४; व्यनि ११ [मयाराम:]; स्मृचि. ५३ अस्मिन् दिव्ये (दिव्ये- ऽस्मिंस्त्वं); नृप्र.१३ दिव्ये (देशे) मरुद्गणे (समग्रकै:); दित. ५८४, ५९२ अस्मिन् दिव्ये ( दिव्ये ह्यस्मिन् ) : ५८७ श्व (स्त्वं) शेषं पूर्ववत् ; सत्रि.१८७; मच.८।११६ ; व्यसौ.७७ अस्मिन्दिव्ये (दिव्यमेतत् ); वीमि. २१९७ ( = ) अस्मिन् दिव्ये (दिव्यमेतत्) श्च (रत्वं); व्यप्र. १८३ मितावत् ; व्यउ. ५५; व्यम. २३; विता. २२० ( = ); राकौ. ४१५; प्रका. ६७; समु. ५६. ( २ ) मिता. २१०२; स्मृच. १०७; पमा. १६४; स्मृचि. ५३; दिन. ५८४ तु (च); सवि. १८७; व्यप्र. १८३; व्यउ ५५; व्यम. २३; कौ. ४१५; प्रका. ६ ७; समु.५७. (३) मिता. २११०२; स्मृच. १०७; पमा. १६४ दक्षिणे तथा (चापि दक्षिणे); स्मृचि.५३; दित. ५८४ चो (उ); सवि. १८७; वीमि. २११०२; व्यप्र. १८३ ( विन्यस्य); व्यउ. ५५; व्यम. २३; कौ. ४१५न्द्रं पूर्वे (न्द्रपीता) तेशं (तं वा); प्रका. ६७; समु. ५६. संस्थाप्य पमा. १६४३ स्मृच. १०७; (४) मिता. २११०२१ स्मृचि. ५३; दित. ५८४ स्फ (स्फा); सवि. १८७; वीमि. २११०२; व्यप्र. १८३; व्यउ. ५५; व्यम. २३; राको.४१५३ प्रका. ६७; समु. ५६.