पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् येषां तु व्याधिविशेषेणाग्न्यादिनिषेधः तेषामग्न्याधिका- लेsपि साधारणं तुलाद्येव दिव्यं भवति । +मिता. २।९८ मद्यपस्त्रीव्यसनिनां कितवानां तथैव च । कोशः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः ॥ मेहापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते । नास्तिकत्रात्यदासेषु कोशपानं विवर्जयेत् ॥ महापराधो महापातकम् । निर्धर्मो वर्णाश्रमधर्म- रहितः पाखण्डी । कुत्सितः प्रतिलोमजः । दाशाः कैवर्ताः । इत्यधिकारिनियमः । मिता. २।११२ तोयमग्निर्षिषं चैव दातव्यं बलिनां नृणाम् । बालवृद्धस्त्रियश्चैव परीक्षेत घटे सदा ॥ वंचनाद् दुर्बलानामपि सर्वथा विधिप्रति षेधाहतुकालान तिक्रमेण जातिवयोवस्थाश्रितानि दिव्यानि देयानि ।

  • मिता. २।९८

सेंव्रतानां कृशाङ्गानां बालवृद्धतपस्विनाम् । स्त्रीणां च न भवेद्दिव्यं यदि धर्मस्त्ववेक्ष्यते ॥ दिव्यविशेषेषु कालविशेष नियमः “यो यस्य विहितः कालो विधिर्यस्य च यो यथा । + दित. मितावत् । * दित मितागतम् । Xव्याख्यासंग्रहः 'सव्रतानामि' ति नारदश्लोके (पृ.४५१) द्रष्टव्यः । (१) मिता. २१११२; अप. २२९८, २१११३; व्यक.८० नारवः; स्मृच. १०३ शः व्यः (ब्ये); पमा. १६० मद्य- षस्त्री (पण्यस्त्रीणां ) स्मृत्यन्तरम् ; व्यचि.८७; स्मृचि. ५१; दित.६ ०४ तवा(राता)नारदः; सवि. १७३ कात्यायन:; ब्यसौ. ७४; वीमि. २९८३ व्यप्र. १७९; व्यड. ६८; विता. २१४; राकौ. ४११; बाल. २।९९; प्रका ६५ स्मृचवत् ; समु.५४, (२) मिता. २१११२; दित. ६०५ नारदः; मच.८।११६ विवर्जयेत् (निगर्हितम्); व्यउ. ६८ घ्ने (नं) कत्रात्य (के प्रत्यु). (३) मिता. २१९८ पू.; अप. २१९८; दित. ५७८ ( =) पू.; व्यउ.५४ पू.; विता. २१२ ( = ). (४) मिता. २१९८ कुशा... वृद्ध (भृशार्तानां व्याधितानां ) वेक्ष्यते (पेक्षितः); अप. २१९८ सत्रतानां (ब्राह्मणानां); स्मृच १०३ च (तु); पैमा.१६१ स्मृचवत्; स्मृचि. ५१ पूर्वाधं मिताबत्, वेक्ष्य (पेक्ष्य); सवि. १७२ कशा... वृद्ध (भृशार्तानां याचितानां) मेस्त्ववेक्ष्य (र्मानपेक्ष); व्यप्र. १७९ पूर्वार्ध मिता- बत् ; व्यउ. ५३ स्मृचिवत् ; प्रका.६५ स्मृचवत्. . तं प्रवक्ष्यामि तत्वेन वादिनश्च बलाबलम् || 'चैत्रो मार्गशिरश्चैव वैशाखश्च तथैव च । एते साधारणा मासा दिव्यानामविरोधिनः ॥ 2 धटः सर्वर्तुकः प्रोक्तो वाते वाति विवर्जयेत् । अग्निः शिशिरहेमन्तवर्षासु परिकीर्तितः ॥ घटग्रहणं कोशस्यापि प्रदर्शनार्थम् । स्मृच. १०४ शैरद्ग्रीष्मे तु सलिलं हेमन्ते शिशिरे विषम् ॥ ग्रीष्मे सलिलमित्युक्तं हिमकाले तु वर्जयेत् || कोशस्तु सर्वदा देयस्तुला स्यात् सार्वकालिकी || कोशग्रहणं सर्वशपथानामुपलक्षणम् । तण्डुलानां पुन र्विशेषानभिधानात् सार्वकालिकत्वम् । मिता. २।९७ अव्यवस्थितमर्यादं विषं प्रावृषि जायते ॥ 1 E बला (यथा); व्यप्र. १८०; बाल.२१९७ ( = ). (१) मिता. २१९७ ( = ) शिर (शिरा); अप. २।९७ शिर (शिरा) व च (व हि); उग्रक. ७९; स्मृच. १०४ मितावत् ; पमा. १६२; स्मृता. ११७ अपवत्, बृहस्पतिः; व्यचि. ८५ अपबत् ; स्मृचि. ५१ वं च ( व हि ); दित. ५७६ अपवत् ; सवि. १७१ हारीतः; चन्द्र. १६२ मितावत्; व्यसौ. ७ .७३; वीमि. २१९७ स्मृचिवत्; व्यप्र.१८१ मितावत्; व्यउ. ५४ ( = ); व्यम. २२; विता. २०४ नारदः; राकौ. ४११; समु.५५ मितावत् . (२) अप. २१९७ (अग्निं शिशिरहेमन्ते वर्षास्वपि च दाप- येत् ); व्यक. ७९ न्त (न्ते) परि (च प्र); स्मृच. १०४ वर्ज ( सर्ज ) न्त (न्ते ) ; पमा. १६२ अपवत् ; स्मृसा. ११७ कः (षु) अग्निः (वह्निः) परि ( च प्र) बृहस्पति: ; व्यचि.८५; स्मृचि. ५१ व्यकवत् ; दित. ५७६; चन्द्र. १६२ (=) अग्निः (बहिः); व्यसौ. ७३ व्यकवत् ; वीमि. २१९७; व्यप्र. १८१; व्यम. २२ वाते वाति (वाति वाते); वित्म. २०४, २०७ व्यमवत् पू.; राकौ. ४१२ व्यमवत् ; बाल.२।९७३ प्रका. ६५ स्मृचवत्; समु.५४ रमृचवत्. (४) अप. २।९७ हिम... येत् (विषं काले हिमाबहे); पमा. १६२. (५) मिता. २।९७ (=); दित. ५७६) सवि. १७१ (५) ब्यक. ७८-७९ तं प्र (तत्र ) ; व्यंचि. ८.५३ स्मृचि. ५१ तं (सं); व्यसौ. ७३ यस्य च (द्रभ्यस्य) तत्वे (दिव्ये ) | हारीतः व्यड ५४ (=). (६) व्यक. ७९; बाल.२२९७, (३) व्यक. ७९; स्मृच. १०४; स्मृसा. ११७ तु (ष) बृहस्पति: ; व्यचि.८५ स्मृसावत् । स्मृचि.५१ स्मृसावत् ३ दित. ५७६, चन्द्र. १६३ तु (च); व्यसौ.७३ तु (च) विषम् (तथा ); चीमि. २८९७ स्मुसावत् ; व्यप्र. १८१ तु (च); व्यम. २२; राकौ. ४१२; प्रका. ६५; समु. ५४.