पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - दिव्यमातृका तत्वाभियोगे कोशोऽपि शिरःस्थाथिविहीनो वर्ज्य एव । 'शीर्षकस्थेऽभियोक्तरि' इति पञ्चदिव्यशेषतया याज्ञ वल्क्येनोक्तत्वात् । महातत्त्वाभियोगेष्वपि राजप्राङ् विवाकेतरसभायां तु न घटादिदिव्यपञ्चके शिरकल्प नमस्ति । स्मृच.९७ अथ चेदात्मशुद्धयर्थं दिव्यं प्रक्रमते नरः । अशिरस्तस्य दातव्यमिति शास्त्रविनिश्चयः ॥ रोजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः । • आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना || (१) चोरयतामस्माकमेते संघातिन इत्येवं दस्युभि र्निर्दिष्टानां दिव्यमशिरः । अप. २।९६ (२) मिता. टीका - ा - अत्र निर्दिष्टानां च दस्युभिरि- त्युक्त्या शब्दतश्चौर्याभिशङ्का यद्यपि न प्रतीयते तथापि ‘राजभिः शङ्कितानामि त्युपक्रमबलात् दस्यूनाम विश्वसनीयत्वेन तन्निर्दिष्टेऽप्याशङ्कव जायत इति ।

  • सुबो.२।९६

३ 3 चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः ॥ अन्यत्र स्त्रीसंग्रहादौ न तु दत्तापहवे । 'तदर्धाय तण्डुला' इति वक्ष्यमाणकात्यायनवचनेन तण्डुलदिव्यवि धानात् । एतदल्पचौर्यशङ्कायां वेदितव्यम् । व्यप्र.१७३ अल्पचौर्याभिशङ्कायां तप्तमाषकमादिशेत् || तप्तमाषोऽपि लघ्वर्थेषु शङ्कायामेव । "चौर्यशङ्काभियुक्तानां तप्तमाषो विधीयते ॥ (१) तप्तमापस्तु महाचौर्याभिशङ्कायामेव । स्मृच. ९८ +मिता.२।९६ + दित, व्यप्र., व्यउ. मितावत् । (२) शुनी. ४७४४ राजभिः ( पार्थिवैः ); मिता. २१९६ ( =); अप. २१ १९६; व्यक.८ २; दीक.४०; व्यचि.८४; वीमि.२।९६.

  • बाल. (२१९६) सुबोवत्

(१) अप. २।९६. ४६३ (२) मिता.टीका–‘चौर्यशङ्काभियुक्तानामि'ति यद्य- प्यविशेषेणोक्तं तथापि तप्तमापस्य तीक्ष्णत्वेन महादिव्य- त्वात् तप्तमापानुसारेणानिमित्तस्य चौर्यशङ्काया महत्त्वं युक्तमिति भावः । मुचो. २१९६ सहस्रे तु घटं दद्यात् सहस्रार्धे तथायसम् । अर्धस्यार्धे तु सलिलं तस्यार्धे तु विषं स्मृतम् ॥ (१) यद्रव्यापहारे पातिव्यं भवति तद्विषयं पिता- महवधनं, इतरद्रव्य विषयं योगीश्वरवचनमिति । मिता. २।९९ (२) यदा तु यथावर्ण घटादीनि भवन्ति कर्तारैश्च गुणवन्तस्तत्राह पितामहः- सहस्रं त्विति । अप. २।९९ (३) तद् प्रागृदृष्टदोषपुरुष विषयम् । स्मृच. १०२ (४) यत्र अल्पापराधे पातित्यं तद्विषयमिति । एतत्सर्वे स्तेयसाहसविषयमिति । +दित. ५८१ मेहापातकशङ्कायां परशुस्ततमापक (?) | पञ्चनिष्के तद्र्धे च तदर्धे तप्तमापकः || (३) दीक. ४२; स्मृचि. ५२ त्रे (स्ये); दित. ५८१ तु (च)

६०६; ध्यप्र. १७३; व्यउ ५३ तु (च); विता. २०१,

२६४; राकौ.४०८. (४) स्मृच ९८; समु. ५१ भि (दि). (५) शुनी. ४।७४६ र्यशङ्काभि (र्याभिशङ्का); मिता. २।९.६ स्मरणम्; अप. २।९५ (); व्यक.८१ तप्तमापो विधीयते (घटादीनि तु दापयेत् ) ; व्यचि. ८८; नृप्र. १२; दित. ५८१ चौर्य- शङ्का (महाचौर्या) स्मृतिः;व्यसौ. ७४; व्यप्र. १७३ र्यशङ्काभि (येंऽभिशङ्का); व्यड.५३; विता. २०१ विधी (sभिधी). जातिकर्माद्यधिकारिविशेषगानुसारेण दिव्यविवेकः ब्राह्मणस्य घटो देयः क्षत्रियस्य हुताशनः । वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत् || सर्वेषामेव वर्णानां कोशशुद्धिर्विधीयते । सर्वाण्येतानि सर्वेपां ब्राह्मणस्य विषं विना ।। ब्राह्मणादीनामपि न सार्वकालिकस्तुलादिनियमः । xमिता. २१९८ कुंष्ठिनां वर्जयेदग्नि सलिलं श्वासकासिनाम् । पित्तश्लेष्मवतां नित्यं विपं तु परिवर्जयेत् || + व्यप्र. दितवत् । x दित. मितावत् । सवि., विता, ‘तुला स्त्रीवाले’ति याचवल्क्यवचनस्य (पृ. ४४७) मिऩागतम् । (१) मिता. २१९९; अप. २१९९; स्मृच. १०२; दित. ५८१ (=) तथायसम् (हुताशनम् ); व्यप्र. १७४; व्यउ. ५५; विता. १९६; प्रका. ६४ याशवल्लयः; समु. ५३. (२) समु. ५३. (३) मिता. २०१८; व्यप्र. १७८; व्यउ. ५३; विता. २०७. (४) मिता. २१९८) दिन. ५७८ श (शात); सवि. १७२ (=) दितत्; व्यउ. ५४; यम. २१ श (शात्) विषं विना (विना विप); विता. २०८; समु ५३. (५) मिता. २१९८; अप. २१९८; स्मृच. १०३; पमा. १६०; दित. ५७८ ( = ) ; सवि. १७३ कात्यायनः; व्यप्र. १७९; व्यउ. ५४; प्रका.६५; समु. ५४.