पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२

` परस्रविडुदधयथ तस्मादिव्यानि नामतः ॥ त्रोपक्रमसामथ्यादूविकानि नामत इति टश्यते |

त्रे; प्रयुक्तानीति निमित्तदर्शनात्‌ । उपसंहारसामर््यात्‌ ` दिवि संभवनिमित्तानीति गम्यते, दिव्यानि नामत

इत्युक्तत्वात्‌ । तेन श्रुयथाभ्यामनेन वचनेन धयादी नामाजिगमनादञ्यमितिवत्‌ यौगिकं नामद्रयमुक्तम्‌ । स्मच.^५

सब दिश्यप्रकारा

अहमहेश्चतो बच्िमि संदिग्धार्थप्रसिद्धये । देशकालार्थसंख्याभिः सयुक्तान्यनुपूवशः ॥ अयातु साभ्वसाधुविवक्षया । साखरोदितेन विधिना प्रदातव्यानि नान्यथा ॥ धटोऽग्निरुदकं चेव विषं कोशस्तयैव च । तण्डुरभ्चेव दिव्यानि सप्तमस्तप्तमाषकः ॥ अष्टमं फारुभिस्यक्त नवमं धर्मजं भवेत्‌ । दिव्यान्येतानि सवोणि निर्दिष्टानि स्वयम्भुवा ॥ रिर्षकव्तनं, अप्राधरकानिश्चयाचनुनार्प दिव्यपिदषा अभियोक्ता शिरःस्थाने दिव्येषु परिकीस्येते । अभियुक्ताय दातव्यं दिव्य श्रुतिनिदशनात्‌ ॥ (१) ननु चाभिगाक्तैव साध्याथवक्ता यश्च साध्य निर्देशकः स एव साधनवादीति तेनव दिव्य कायमिति न्याय्यम्‌ । अच्रोत्तरम्‌--- ` श्रुतिनिदशनात्‌ः इति । अयमथः-- ग्रथा मानुषे प्रमाणमभियोक्रत्रा मिथ्योत्तरे

कार्यं तथैव दिव्यस्य प्रा्िन्यायसिद्धा बवचनेनान्यथा `

क्रियत इति | = (२) मिता.२।९५; अप.२।९५ तथैव च (च पत्रमः); उत्तरार्धे ( षष्ठं च तण्डुलः प्रोक्तं सप्तमं तप्तमापकम्‌ ); नूप्र. १२; सवि.१६७ (=) मः (मं) कः (कम्‌); व्यउ.५२ सविवत्‌ ; विता.१९५; राकौ.४०६ तथैव च ( च परश्चमः) तण्डुलाश्ैव दिव्यानि(षष्ठं च तण्डुल प्रोक्तं)कः (कम्‌ ). (३) अप. २।९५, (४) छयुनी.४।७४२ ;अप.२।९"५ कौत्य(्वस्प्)दिव्यं नात्‌ (श्रतिनिर्देरानादपि); ग्यक.८ १ ने(यी)कीत्यते (कस्येत्‌) श्रति (स्ति); स्खच.९६ कौत्थते ( कचियतः ) : ९७ उत्त.; पमा. १५२; स्यचि.८२ श्रति... नात्‌ ( दिव्यविशारदैः );

अप. २।९९५

सुचि.५१ व्यकवत्‌ ; नभ्र.१२ व्यते (तेयत्‌); ग्यप्र.१७२; ,

प्रका.६२ रखचवत्‌, पू.; सभु.५० स्मृचवत्‌ .

` याज्ञवस्क्येन विरोषितत्वात्‌ ।

व्यवहारकाण्डम्‌

(२) दिव्यं धटादिपञ्चकेष्वन्यतमम्‌ । एतानीति स्मृच.९६ अवष्टम्भाभियुक्तानां घटादीनि विनिर्दिशेत्‌ । तण्डुलाश्चेव कोशश्च शइक।स्वेतौ नियो जयेत्‌^ ॥ (१) इति, तदस्पाभियोगे दाङ्कायां च कोराविधाय-

कम्‌ । महाभियोगेऽवषएटम्भामियोगे च दीषकस्थे-

ऽभियोक्तर्यव कोश इत्यविरोधः । अप.२।९५ (२) अवष्टम्भो निश्चयः। घ्यक.८१

(३) अवष्टम्भोऽत्र निश्चयः रिरोवर्वितेति केचित्‌ |

दित,५७९

(४) मिता.धैका--- तथा च महाभियोगो महाभि- शापः | स च द्विविधः | शङ्कितः सावष्टम्भश्च | स्वोपरि दण्डमङ्खीकृत्य लापितः सावष्टम्भः । एवमत्पाभियोगे- ऽपीति बोध्यम्‌ | माल, २।९५

रिरःस्थायिविहीनानि दिव्यानि परिवजयेत्‌। धटादीनि विषान्तानि कोश एकोऽरिराः स्यतः ॥

(१) राङ्काभियोगकोशविपष्रयमेतत्‌ । अप.२।९६

(२) शङ्कामियोगादिविष्रय इति दोपः । महा-

मिताव्याख्यानं "तुखागन्याप” इति याक्षस्क्यश्षोके (१.४.४४) दर्व्यम्‌ । वीमि., विता. मितावत्‌।

(१) भिता.२।९५ तों नियोजयेत्‌ (व न संशयः) स्मरणम्‌ ; अप.२।९५ मितावत्‌; चयक .८ १ विनिरदिरेत्‌ (तु दापयेत्‌ ) शदकालेतो (काथं तौ वि); स्ख्रुच. ९८ तौ (तान्‌ ) उत्त. पमा. १५२ मितावत्‌ , स्मरणम्‌ : १५३; सुबा.२।९६(=)मितावत्‌ , उत्त.; व्यधि.८ ८ विनिर्दिरोत्‌ ( तु दापयेत्‌ ); नृप्र.१२ तौ नियोजयेत (व न संशयः); दित.५७९ भितावत्‌ , स्मृयन्तरम्‌ ; सवि.१६८ मितावत्‌, स्मरयन्तरम्‌ ; अ्रसौ.७४ व्यचिवत्‌ ; व्रीमि.२।९५ मितावत्‌; व्यप्र.१७१,१७३; व्यउ .५३ भियु (दयु) रषं भितावत्‌, स्परत्यन्तरम्‌; ब्यम.२० अव (साव) तो निय (तानि यो); विता.१९६ मितावत , स्मृत्य न्तरम्‌ ; प्रकरा.६२ स्मृचवत्‌ ; उत्त.; सञ्मु.५ १ अव (साव).

(२) अप.२।९६ कोऽशि (वाशि);ज्यक.८ १नि परि (दीनि वि ); स्श्टुच.९७ स्मृतः (स्मरताः); पमा.१५४ व्यकवत्‌; व्यचि.८ ३ रः स्थायि (रोवादि) (चत्वारि तु परादरीनि कोरश्चेवा- ऽिराः स्मृतः); स्श्रचि.५ २ उत्तरार्थ व्यचिवत्‌ नृप्र. १ २व्यानि परि (ग्यादीनि वि); दित.५७५ उत्तरार्थं म्यचिवत्‌; सि. १६८ (= ); कीभि.२।९५ व्यचिवत्‌; ब्यप्र.१७३ कोऽथि