पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६३ 'लिङ्गिनां प्रशठानां तु मन्त्रयोगक्रियाविदाम् । वर्णसंकरजातानां पापाभ्यासप्रवर्तिनाम् ॥ "एतेष्वेवाभियोगेषु निन्द्येष्वेव प्रयत्नतः । दिव्यं प्रकल्पयेन्नैव राजा धर्मपरायणः ॥ तत्तेषां साक्षाद्दिव्यकर्तृत्वनिषेधार्थ न पुनर्दिव्येन स्मृच. १०३ परीक्षायाः । एतैरेष नियुक्तानां साधूनां दिव्यमर्हति । नेच्छन्ति साधवो यत्र तत्र शोध्यः स्वकैनरैः ॥ दिव्य मर्हति राजा कल्पयितुमिति शेषः । स्मृच. १०३ महापातकयुक्तेषु नास्तिकेषु विशेषतः । न देयं तेषु दिव्यं तु पापाभ्यासरतेषु च ॥ "प्रतिनिधिद्वारा एतैर्दिव्यं कारणीयमिति द्रढयितुमाह स एव - महापातकेति । व्यप्र. १८० दिव्याधिकारिणः व्यवहारकाण्डम् "येषु पापेषु दिव्यानि प्रतिषिद्धानि यत्नतः । दित.५७९; ब्यसौ.७४; ब्यप्र. १७९ बाल (वृद्ध) राज (बाल); व्यम. २२ व्यप्रवत् ; बाल. २१९९; प्रका.६५ नारदः; समु.५४. (१) व्यक.८० रीठा (मदा); स्मृच. १०३; पमा.१६० शठा (शमा); व्यचि.८७ ता (ती) उत्त. ; व्यसौ. ७४ शठा (मदा) तु (च) ता (ती); व्यप्र. १७९ व्यसौवत् ; व्यम. २२ शठा (मदा) च (तु ); बाल २१९९ शठा (सवा ) ता (ती); प्रका.६५ नारदः; समु.५४ तु (च). (२) व्यक. ८० ; स्मृच. १०३ प्रय ( च य ) ; पमा. १६१ निन्येष्वेव प्र (निन्दितेष्वेव); दीक. ४० उत्त; व्यचि.८७-८८ निन्यष्वेव (नित्यमेव) न्नैव (देवं); दित. ५७९ उत्त.; व्यसौ. ७४ पमावत् ; उयप्र. १८०; व्यम. २२; बाल. २९९; प्रका. ६५ स्मृचवत्; समु. ५४ वेव (ध्वपि ). (३) व्यक.८०; स्मृच. १०३; पमा. १६१ नेच्छन्ति (न सन्ति) ध्यः (ध्या:); दीक. ४० पू.; व्यचि.८८ एतेरेव नि (एतेष्वेवाभि) शोध्यः ( साध्यं); दित. ५७९ एतरैव नि (एभिरेव प्र) पू.; व्यसौ.७४ शोध्यः (साध्य:); उयप्र. १८० पमावत् ; व्यम. २२ पमावत् ; बाल. २१९९ रेब (रपि) रै: (र:); प्रका. ६५; समु. ५४ ध्यः (ध्यं). (४) अप. २।९६; व्यक. ८१ पु च (भृगुः ) ; व्यचि.८८ व्यकवत् ; व्यसौ.७४ व्यकवत् ; चीमि. २ १९८ व्यकवत; व्यप्र. १८०. (५) व्यक. ८१ मनुः (नर:); स्मृच. १०४ येषु पापे कारयेत्सज्जनैस्तानि नाभिशस्तं त्यजेन्मनुः || अस्पृश्याघमदासानां म्लेच्छानां पापकारिणाम् । प्रातिलोम्यप्रसूतानां निश्चयो न तु राजनि ॥ तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् || (१) तत् तैर्नियुक्तस्वजनाला भविषयमित्यवगन्त- व्यम् । स्मृच.१०४ (२) तत् तत् प्रसिद्धानि सर्पघटादीनि । दित ५७९ (३) मिता. टीका- अस्पृश्याः चण्डालादयः, अधमाः शूद्रादयः । बाळ.२/९९ दिव्यदेश: इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् । नृपद्रोहप्रवृत्तानां राजद्वारे प्रयोजयेत् ॥ 'प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे । अतोऽन्येषु तु कार्येषु सभामध्ये विदुर्बुधाः || (एषु वादे ) सज्ज (स्वज) शस्तं ( शप्तं ) ; व्यचि.८८ कार (भाव) मनुः (नृपः); सवि. १७३ पापे (वादे ) सज्ज (स्वज); व्यसौ ७४ मनुः ( नरः); वीमि. २९९८ कार (भाव) त्यजे- न्मनुः (जयेन्नृपः); विता. २१६ कार (तार) येषु (एपु) मनुः (नर:); प्रका. ६५ स्मृचवत्; समु. ५४ सविवत्. (१) मिता. २।९९; स्मृच. १०४ इयाधम ( इयधन); पमा.१६१ अस्पृश्या... नां ( धनदारापहाराणां); दित. ५७९ तु (च); व्यप्र. १८०; व्यउ. ५५; व्यम. २१; विता. २१४ प्रातिलोम्य ( प्रतिलोम); प्रका. ६५ स्मृचवत् ; समु. ५४. (२) मिता. २ / ९९; स्मृच. १०४; पमा. १६१; दित. ५७९ संशये ( समये); व्यप्र. १८०; व्यउ.५५ ये (यं); व्यम. २१ दितवत् ; विता. २१४ तत्प्र (तत्तत् ) तेषु (षु वि); प्रका. ६५; समु. ५४ दितवत्. (३) मिता. २१९९द्रोह (द्रोहे); व्यक.८२ नेsभि (नेषु ) रे प्रयो ( रेषु यो); स्मृच. १०५; पमा. १६३ इन्द्र (दण्ड); व्यचि.८५; स्मृचि. ५२; दित. ५७६ मितावत्; सवि. १८३ रे (रि); व्यसौ.७५ ने (ना) प्रयोज (प्रवर्त); उयप्र. ९८२; व्यउ.५५ मितावत् ; डयम २२; विता. २१४ मितावत् ; प्रका. ६५; समु. ५५. (४) मिता. २।९९ तु ... मध्ये (सभामध्ये दिव्यं देयं); व्यक. ८२; स्मृच. १०५; पमा. १६३; व्यचि.८५ प्रातिलोम्य (प्रतिलोम) तु (च) मध्ये (स्थाने); स्मृचि ५२ तु (च); दित. ५७६ तु कार्येषु (कार्येषु च); सवि. १८३ अतो (ततो); व्यसौ. ७५ तु(च) मध्ये (स्थाने); व्यप्र. १८२; व्यउ. ५५ इन्ये... येंषु