पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - दिव्यमातृका ‘प्रोडश मापाः सुवर्ण’ इत्युक्तपरिमाणवचनः । नाश- मिता. २।९९ शब्दश्चात्रापह्नववचनः । (२) सर्वत्र विनाशशब्दस्य अपह्नवार्थता प्रत्ये- तथ्या। 'दत्तस्यापह्नवो यत्रे'त्युपक्रान्तत्वात् । विंशद्दश- विनाशे त्रिंशद्विनाश इत्यर्थः । अथवा विंश- द्विनाशे दशविनाशे वेत्यर्थः । पञ्चभ्योऽधिकं पञ्चाधिकं पप्रभृतीति यावत् । तदर्धावस्य सार्धसुवर्णप्रभृते- विनाशे तण्डुलाः । तदर्धार्धविनाशे त्वष्टमांशोनसुव प्रभृतेर्विनाशे तु पुत्रदारशिरःस्पर्शनम् । तदर्धा - विनाशे तु सार्धसप्तकृष्णलप्रभृतेर्विनाशे तु द्रव्याष्टगुण- वचनादयो लौकिकाः शपथाः । चशब्दः स्मार्तशप- थानां संग्रहार्थः । + स्मृच. १०० (३) सुवर्णानां ‘पञ्चकृष्णलको मापः ते सुवर्णस्तु पोडश' इत्युक्ताशीतिरत्तिकापरिमितहेम्नां नाशेऽपह्नवे दशाधिकस्य विंशतेर्वा नाशे कोशपानमित्यर्थः । दित. ५८१ शेते विषं तु पादोने हुतभुक् तत्र दृश्यते । आपस्त्रिभागहीने तु शतार्धे तु तुला स्मृता ||

  • कोशपानं तदर्धे वा दशपञ्चकसप्तसु ।

तदर्धे तण्डुला देयास्तदर्धे तप्तमाषकः ॥ (१) शते सुवर्णस्येति शेषः । व्यक.७८ (२) पादोने पञ्चसप्ततिसुवर्णमिते धने, त्रिभागहीने तृतीयभागहीने सुवर्णशते, तदर्धे शताधार्धे दशपञ्चक- सप्तस्विति । शतस्य दशमांशे पञ्चमांशे सप्तमांशे वा कोशपानं प्रदातव्यमित्यर्थः । अत्र चाल्पपरिमाणमप- कृष्टविप्रयम् । X व्यचि. ९० ४५९ सर्वेषु सर्वदिव्यं वा विषवर्ज द्विजोत्तमे || 'गोरक्षकान् वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान् वाधुषिकांश्चैव ग्राहयेच्छूद्रवद्विजान् ॥ न लोहशिल्पिनामग्निं सलिलं नाम्बुसेविनाम् । मन्त्रयोगविदां चैव विषं दद्याञ्च न कचित् ॥ दिव्यं तु वर्जयेन्नित्यमार्तानां तु गदैर्नृणाम् ।। तण्डुलैर्न नियुञ्जीत व्रतिनं मुखरोगिणम् ।। व्रतिनं तण्डुलाभक्षणव्रतवन्तम् । दिव्यानधिकारिण: व्यचि.८७ मातापितृद्विजगुरुबालस्त्रीराजघातिनाम् । महापातकयुक्तानां नास्तिकानां विशेषतः ॥ स्मृसा.११७ वैश्ये (शूद्रे); व्यचि.८६ झिं (ग्निः) टं (टो); स्मृचि.५१ विष (विष); नृप्र. १३ उत्त.; सवि.१७१ उत्त ; व्यसौ. ७३; वीमि. २१९.८; व्यप्र. १७७; प्रका. ६४ मे (मः ) उत्त. ; समु. ५३ उत्त. (१) अप. २१९८; व्यक. ७९; स्मृमा. ११७; व्यचि.८६; स्मृचि. ५१; सवि. १४० तथा कारु ( शिलिनश्च ) ग्राह ... जान् (विप्रान् शूद्रवदाचरेत् ) ; व्यसौ. ७३; वीमि. २१९८ प्रे (प्रै); व्यप्र. १७९. (२) अप. २१९८ विपं... तू (नाग्निदिव्यं विधीयते); व्यक. ८०; स्मृच. १०३; पमा. १६०; स्मृसा. ११७ पू.; व्यचि. ८७ च (तु); स्मृचि. ५१; दित. ५७९ सेवि (जीवि) पू.; सवि. १७३ ग्निं (ग्नि); चन्द्र. १६३ पू.; व्यसौ. ७४ निं (ग्नि:); वीमि. २१९८; व्यप्र. १७८ झिं (ग्निः) च (तु); व्यम. २१ व्यप्रवत् ; विता. २१४ झिं (ग्निः) सेविनाम् (चारिणाम्) च न (न तु); बाल. २१९९ च (बु) उत्त., विष्णुः; प्रका. ६५; समु. ५४. जात्यादिविशेषेण दिव्यविशेषः राजन्येऽग्निं धटं विप्रे वैश्ये तोयं नियोजयेत् । Xवीमि व्यचिगतम् । + व्यप्र. स्मृचगतम् । (१) व्यक. ७८ ; स्मृसा. ११७; व्यचि.९० तु (र्धात्तु); सवि. १७८ हुत... ते (दत्तभुक्ततृतीयके ) : १७९ दृश्य ( दीय); व्यसौ. ७२; वीमि. २९९ शते (शेपे); बाल . २२९९ ( = ) ; समु. ५३ दृश्य (दीय) स्मृता (मता) स्मृत्यन्तरम्. (२) व्यक. ७८; स्मृसा. ११७ पञ्चक (पञ्चसु) देया (ज्ञेया); व्यचि.९०; सवि.१७८ पानं (दानं) देया (ज्ञेया) कः (कम्): १७९ पूर्ववत्, उत्त.; व्यसौ. ७२ कसप्तसु (च सप्त च); वीमि. २।९९ कः (का:); बाल. २ । ९९ (=); समु. ५३ स्मृत्यन्तरम्. (३) अप. २१९८ र्वदि (वं दि); व्यक. ७९; स्मृच. १०३ (५) व्यक.८० राज (द्वित्र); स्मृच. १०३; पमा.१६० अमे (त्तमः) उत्त.; पमा.१५९ विषवर्ज (विषं वयं ) उत्त.; | माता (मातृ ) बाल (वृद्ध) राज (बाल); दीक.४०; व्यचि.८७; (३) व्यक. ८०; व्यचि. ८७; वीमि. २१९८. (४) अप. २१९८ व्रति (क्षति); व्यक.८० नं (नां) गम् (णाम् ); स्मृच. १०३ ति (णि ); पमा १६० व्यकवत् ; स्मृसा. ११८ प्रतिनं (ब्राह्मणं); व्यचि.८७; स्मृचि. ५१; दित. ५७९ नि ( प्र ) व्रतिनं (ब्राह्मणं); सवि. १७३ ति (fi); चन्द्र.१६३ ब्रतिनं (ब्राह्मणं) णम् (णम्); व्यसौ. ७४; वीमि. २१९८ लैन (ले न); व्य. १७८; व्यम. २१; विता. २१४; बाल. २।९९ न नि (नाभि ) विष्णुः; प्रका.६५ ति (णि); समु. ५४.