पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५८ व्यवहारकाण्डम् क्रियासमूहकर्तृत्वे कोशमेव प्रदापयेत् || क्रियासमूहकर्तृत्वे संभूयैकक्रियाकरणे । व्यचि.८८ दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् । स्तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् || (१) प्रमाणं अपह्नुतद्रव्यानुसारेण दिव्यादि- प्रमाणम् । व्यक.७७ (२) स्वल्पेऽपीति । यादृशि स्वल्पे ऋणादौ दिव्याभाव- स्तादृश्यपि धने स्तेयसाहसयोर्दिव्यमित्यर्थः । वीमिं. २ । ९९ ●अपराधानुसारेण दिव्यविशेषाः संर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् । हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् || ज्ञात्वा संख्यां सुवर्णस्य शतनाशे विषं स्मृतम् । अशीतेस्तु विनाशे वै दद्याच्चैव हुताशनम् ॥ विभागे (विवादे) क्रमेण पितामहः; स्मृचि. ५२; सवि. १६८ सदा (तथा); व्यसौ.७५; व्यप्र. १७३; राकौ. ४०८; प्रका. ६२; समु. ५१. (१) मिता. २१९९; अप. २१९९; व्यक.७७; स्मृच. १०० पू.; स्मृसा. ११५ लोकार्थी व्यत्यासेन पठितौ; व्यचि. ८८; दित. ५८१ कल्प (कार); सावे. १७९; चन्द्र. १६१ दाप (कल्प) उत्त.; व्यसौ.७१; वीमि. २१९९; व्यप्र. १७४; ब्यउ. ५५; विता. १९७ दत्त (हृत); प्रका. ६४ पू.; समु. ५२. (२) मिता. २।९ ९; अप. २ । ९९; व्यक.७८ नियो (प्रयो); स्मृच. १००; स्मृसा. ११६ व्यकवत् ; व्यचि.९० नियोज (प्रदाप); स्मृचि.५२ पृ.; दित. ५८१ नियोज (प्रकल्प); सवि. १७३ हेम प्रकल्प (दिव्यॆन योज) पू. : १७८ हेम ( हेतुं ) तदा (तथा) नियो (प्रयो) : १८१ पू.; व्यसौ. ७२ व्यकवत् ; वीमि. २१९९ तदा (तत्र) नियो (प्रयो); व्यप्र. १७४ व्यकवत् ; व्यउ. ५५; विता. १९७ व्यकवत् ; प्रका. ६४; समु. ५२. (३) मिता. २१ १९९ र्णस्य (र्णानां) च्चैव (देव); अप. २ | ९९ र्णस्य (नां); व्यक. ७८ वृद्धः; स्मृच. १००; पमा. १५५ र्णस्य (र्णानां) नाशे (माने); व्यचि. ९१ वै ( तु) बृद्धमनुः; स्मृचि.५२ पमावत्, पू.; द्वित. ५८१ र्णस्य (र्णानां) | तु (च) (तु); सत्रि. १७४ मितावत् १७८ नाशे (माने) (अशीतेस्तु विनाशे तु हुतभुक्प्रत्ययः स्मृतः) : १७९ सवि.. १७८ वत्, उत्त., बृद्धमनुः; व्यसौ ७२ संख्यां (नाशं) स्तु विनाशे वे (श्चैव नाशे च ) वृद्धमनुः; वीमि. २९९ (तु) बृद्धमनुः; इथप्र.१७४ अपवत् ; व्यउ. ५५ र्णस्य (र्णानां ) बै (तु); विता. १९७ ख्यां (ख्या) र्णस्य (र्णानां); बाल. २) ९९ वे (तु) वृद्धकात्यायन:) प्रका. ६४; समु. ५२ वै ( तु). षष्ट्या नाशे जलं देयं चत्वारिंशति वै धटम् । विंशद्दशविनाशे तु कोशपानं विधीयते ॥ पवाधिकस्य वा नाशे तदर्धार्धस्य तण्डुलाः । ततोऽर्धार्धविनाशे तु स्पृशेत्पुत्रादि मस्तकम् || ततोऽर्धार्धविनाशे तु लौकिक्यश्च क्रियाः स्मृताः । एवं विचारयन् राजा धर्मार्थाभ्यां न हीयते || (१) 'ज्ञात्वा संख्यां सुवर्णानामि त्यत्र सुवर्णशब्दः (१) त्रिता. २१९९; अर. २१९९ कोश... यो (स्पृशे पुत्रा दिमस्तकम् ); व्यक. ७८ चत्वा... टम् (स्याच्चत्वारिंशतो घटः) वृद्धः; स्मृच.१०० टम् (ट:) : ११७ उत्त.; पमा १५५ विं (त्रिं) तु (वै); व्यचि.९१ चत्वा... टम् (स्याच्चत्वारिंशतो घट:) तु (व।) विधीयते ( बृहस्पतिः) वृद्धमनुः स्मृचि. ५२; दित. ५८१; सवि. १७४ पानं (दानं ) : १७८ चत्वा... टम् (स्याच्चत्वारिंशके घट:) ( त्रिंशद् विनाशे वा कोशदानं तत्र बृह स्पतिः) वृद्धमनुः; व्यसो ७२ वृद्धमनुः; वीजे. २९९ व्यचि वत्, वृद्धमनुः; व्यप्र. १७४; १५ दशवि ( विंशति ); विता. १९७; बाल. २१९९ चत्वा... वे (स्याच्चत्वारिंशतो) वि (त्रि ) विधीयते (बृहस्पतिः) वृद्धकात्यायन:; प्रका. ६४; समु. ५२ टम् (ट:). (२) मिता. २।९९ दर्धा (तोड) तु (हि) कम् (कान्); व्यक. ७८ पू. ; स्मृच. १०० वा नाश (नाशे बु) नतोड (नद); पभा. १५५ ततोऽर्थार्धवि (नदधर्धरय): १९४ द्वितीयपादः; व्यचि. ९१ (पञ्चाकस्य नाशे वा तदर्थस्य च तण्डुलाः) पू., वृद्धमनुः स्मृचि. ५२ दर्धा (तोऽर्धा) तु (हि); हित ५८१ तद्धार्धस्व ( ततोऽद्धर्धेि तु) कम् (कान्); सत्रि. १७४ (तद्धार्धस्य नाशे तु पुत्रदारशिंरासि च) : १७८ (पञ्चाकस्य वा नाशे तदर्घस्य तु तण्डुलाः) पृ., वृद्धमनुः; व्यसौ. ७३ (पञ्चाधिकस्य वा नाशे तदर्थस्य च तण्डुलाः) पू., वृद्धमनुः; वीमि. २१९९ व्यचिवत्, पृ., वृद्धमनुः; व्यप्र. १७४ तु (हि) ; व्यउ ५५ कम् (कान् ); विता.१९७ तदर्धार्धस्य (ततो दाव्यश्च ) ततोऽर्ध (सार्धार्थस्य) तु (हि) कम् (कान्); बाल. २१९९ व्यसौवत, पू., वृद्धकात्या यनः; प्रका. ६४ स्मृचवत् ; समु. ५२-५३ ततो (तद). (३) मिता. २१९९; अप. २९९ घर्ध (वार्ध) पु.; स्मृच. १०० ततो (तद) पू.; पमा.१५५ (तदर्थार्धस्य नाशे तु लौकिकाच क्रियाः स्मृताः) पू.; स्मृचि. ५२-५३ क्यः (काः); दित.५८१; सवि.१७४ ततोऽर्थार्धवि (तदर्थास्य) पू.; व्यसौ.७३ ( तनोनशे च लौकिकी च क्रिया मता) वृद्धमनुः; व्यप्र १७४; व्यउ.५ ५; विता. १९७ पू.; प्रका.६४ ततो (तद); समु.५३ प्रकावत् .