पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४) एतत्तूत्तमादर्वाचीनानां मध्यमादुत्कृष्टानां त्रै- गुण्यप्रतिपादनस्याप्युपलक्षकं विष्णुवचनानुरोधात् । अने- नैव व्याख्यानेन एषा संख्या निकृष्टानामित्यादि मनु- वचनमपि व्याख्यातम् । सवि. १८० यथोक्तविधिना देयं दिव्यं दिव्यविशारदैः । अयथोक्तं प्रदत्तं तु न शक्तं साध्यसाधने || अंदेशकालदत्तानि बहिर्वादिकृतानि च । व्यभिचारं सदा त्वेवं कुर्वन्तीह न संशयः ॥ बहिर्वादिकृतमभियोक्तारं विना कृतं तच्च प्रायिक आत्मशुद्धिपराणामभियोक्तारं विनाऽपि दिव्य विधानात् । व्यचि. ८५ 3 दिव्यम् - दिव्यमातृका - ४ भृगुः दिव्याधिकारिणः येत् शोधयेत् । अभिशस्तं शोधनमकारयित्वा न त्यजेदित्यर्थः । "येषु पापेषु दिव्यानि प्रतिषिद्धानि यत्नतः । कारयेत्सज्जनैस्तानि नाभिशस्तं त्यजेन्मनुः ॥ (१) व्यक.८२ बृहस्पतिकात्यायनौ; व्यचि.८५; दित. ५७५; व्यसौ. ७५ प्रदत्तं (अदत्तं); बाल.२।९९ देयं (नेयं) च (तु) शक्तं (दत्तं) नारदबृहस्पतिकात्यायना: (२) व्यक. ८२ बृहस्पतिकात्यायनौ; व्यचि. ८५; दित. ५७५; बाल. २८९९ सदा त्वेवं ( सदार्थेषु ) नारदबृहस्पतिकात्यायनाः (३) व्यक.८२; स्मृच.१० ७; व्यचि.८ ४ दत्तस्य ( दृष्टस्य ); स्मृचि. ५२ जायते (दीयते) कात्यायन:; दित. ५७५ व्यचि- वत् ; व्यप्र १८३; प्रका. ६ ७; समु. ५६. (४) व्यक. ७७ देया (ज्ञेया) तथा (क्रिया); स्मृच. १०२; स्मृसा. ११५; व्यचि.८८ दिकेषु ( दिषु च ); सवि. १७१ विसं (संवि); व्यसौ. ७१ दिकेषु (दिपु तु); प्रका. ६४; समु. ५३ ता देया (तं देयं). (५) अप. २१९६ षि (शु ) ; व्यप्र. १८० का (ता) मनुः (नरः). म. का. ५८ ४५७ 'स्नेहात्क्रोधाल्लोभतो वा भेदमायान्ति साक्षिणः । विधिदत्तस्य दिव्यम्य न भेदो जायते क्वचित् ॥ अतो दिव्यं विधिवद्देयमित्यभिप्रायः । स्मृच. १०७ ऋणादिकेषु कार्येषु विसंवादे परस्परम् । द्रव्यसंख्यान्विता देया पुरुषापेक्षया तथा ॥ (१) दैविकी क्रिया इत्यनुवृत्तौ बृहस्पतिः - ऋणेति । र्थम् । कदाचनेत्यभिधानात् । व्यक. ७० दिव्य विशेषविषयाः (२) पुरुषापेक्षया विवादिनोर्जात्याद्यपेक्षयेत्यर्थः । शैङ्काविश्वाससंधाने विभागे रिक्थिनां सदा । स्मृच.१०२ प्रतिनिधिद्वारा व्यप्र. १८० कात्यायनः ने कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् । अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥ कश्चित्सभापत्यादिः । दिव्यविशारदाः प्राइड्विाका दयः । अनेनार्थिप्रत्यर्थिनोरन्योन्येच्छया दिव्याङ्गीकारे नायं नियम इत्यर्थादुक्तम् ।

  • स्मृच.९६

पार्थिवैः शङ्कितानां तु तुलादीनि नियोजयेत् । शीर्षकवर्तनाभावः कुत्र आत्मशुद्धिविधाने च न शिरस्तत्र कल्पयेत् || लोकापवाददुष्टानां शङ्कितानां च दस्युभिः । तुलादीनि नियोज्यानि न शिरस्तत्र वै भृगुः || दस्युभिः सहवासेन शङ्कितानामित्यर्थः । स्मृच.९७ न शङ्कासु शिरः कोशे कल्पयेत्तु कदाचन ॥ तच्छङ्काभियोगे कोशस्य ऋणादावप्य शिरस्त्वनियमा स्मृच.९७

  • सत्रि. स्मृचवत् |

(१) शुनी. ४१७४३ पू.; अप. २१९५ युक्ता ( शंस्या ); स्मृच. ९६; पमा. १५२; स्मृसा. ११४ उत्त.; व्यचि. २८,८३ दिव्येषु वि ( पुनर्दिव्ये ) पू., पितामहः; व्यत. २१०; नृप्र. १२; दित. ५७५; सवि. १६७; चन्द्र. १५९ उत्त.; व्यसौ. ७५ दिव्येषु वि (दिव्येष्वेवं ); वीमि. २१७ व्यचिवत् : २१९६ व्यचिवत् पू., मनुः; व्यप्र.८५ : १७२ पू.; व्यम. २०; विता. २०० ( = ) क्ताय (क्तस्य); बाल. २१९६ कश्चि (कंचि); सेतु ११०; प्रका. ६२; समु. ५०. (२) मिता. २१९६ (=) (राजभिः शकितानां च निर्दिष्टानां चदस्युभिः । आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ॥ ); स्मृच. ९७; पमा. १५३ (पार्थिनां च निर्दिष्टानांच दस्युमिः । शङ्काशुद्धिपराणां च दिव्यं देयं शिरो विना॥ ); नृप्र. १२; व्यप्र. १७२ पूर्वार्ध पमावत्, उत्तरार्ध मितावत्; प्रका. ६२; समु. ५१. (३) अप. २१९६ नियोज्यानि (विषान्तानि); स्मृच. ९७; पमा. १५३; नृप्र. १२; प्रका.६२; समु.५१. (४) अप. २।९६ तु (त); स्मृच. ९७; पमा. १५३ तु (च्च); प्रका. ६२; समु. ५१. (५) अप. २१९५ (= ) रि (कृ); व्यक. ८१ रिविथनां (साक्षिणां); स्मृच. ९७; पमा. १५४ नां (ना); व्यचि.८८