पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

‰,५६

तक्तमापो दातव्य हति यावत्‌ } श्रिते तण्डुला देया! |

इत्यजापि शतत्रयमानसुवणै त्िंशत्यणात्मके शद्रस्य तण्डुखा देया इति | तथा "कोराश्चैव तदर्धके इति पञ्चददापणात्मके पञ्चारादधिकशतमानसुव्णै शूद्रस्य कोटो देष इति । सवि. १७७ शते हृतेऽपह्नते च दातव्यं धर्मञ्लोधनम्‌ | गोचोरस्य प्रदातव्यं सभ्यैः फारं प्रयत्नतः ॥ (१) फाकमपि कचिष्छध्वर्थं प्रदातव्यम्‌ । तथा च बृहस्पतिः-- गोचोरस्येति स्मृच.९८ काप्रौपणरातप्रश्ति निकृष्टस्य, द्विशतप्रमृति मध्य मस्य, चठुःशतप्रभृत्युत्तमस्य, धर्मज दिष्य मवतीत्यथैः | | स्मरच.१०१ (२) मानानां सोतऽपहवते च दुद्रस्य धमंोधनं मवति, मानशतस्य दशपणात्मकत्वात्‌ । पणदरकाः दारभ्य पणपञ्चदराकादर्वाग्धमेप्रत्ययो मवतीव्यर्थः । अस्मिन्नेवार्थं गोचारस्य फार, गोचारस्य कृषीवलस्य द्रसयेत्यथैः । श्यद्रस्य फालं दातव्यम्‌ ' इति गौतमः स्मरणात्‌ । सवि. १७६

` निष्कप्रभूति तण्डुलाः |

व्यवहारकाण्डम्‌

चतुगणोत्तमानां च कसर्पनीया परीक्षकैः ॥ (१) स्वैषां वर्णानामव्यवस्थायां सर्वदिव्यकरण.

पक्षमाभित्य गुणवत्तारतम्येनैषा संख्याग्यवस्थोक्ता वेदितव्या। अप.२।९९

(२) उत्तमस्य पुरुषस्य पञ्चाशनिष्कप्रभति विप, निष्कार्धापिकसपर्विराननिष्कप्रभृत्यभनिः | यवोनसप्कृण- लाधिकत्रयसिशननिष्कप्रभृति जलम्‌ । पञचरविंशतिनिष्क प्रश्रति धटः | विंद्यतिनिप्कप्रश्ति तप्तमापः । पञ्चदश निष्काधांपिकसत निष्कप्रभति

कराः । पञ्चनिष्कप्रथरति धर्मजं दिव्यम्‌ | गोव्यक्ति.

चतुष्टयप्रभृति फालम्‌ ।

एषा संख्या निङृष्टानां मध्यानां द्विगुणा स्मृता। `

( १) अप.२।९९ व्यं (न्यः) ठं (लः); व्यक.७७ हत (कते); स्शच.९८ उत्त.: १०१; पमा.१५४ अ (नि) च (वा) म (न); दीक ४० सभ्यैः (तपत); स्छ्रषा.११६ प्रय त्नतः (विशुद्धये) दोषं प्रनावत्‌ ; उयचि.८९ फार प्रयत्नतः (फालावल्दनम्‌); स्श्चि.५२ ग्यक्वत्‌; नृप्र.१२ रउन्त.; दित.५८ ०,६०८ सभ्यं (तप्तफारावलृदनम्‌ } उत्त रमूृत्यन्तरम्‌.; सवि.१७६ चो (चा); चन्द्र .१६ १ न्यचिवत्‌ ; व्यसौ.७१ च (वा) रपं व्यचिवत्‌ : ८९ (= ) (मोचीरस्य तु दातन्यं तप्तफालाबरुदनम्‌ ) उन्त.; वीभि.२।९९ चोर (चर) दषं न्यचिवत्‌ ; व्य्र.१७३ सभ्यैः. ..तः (सयः काला- वेदनम्‌); विता.१९६ ऽपहुते ( चापहते ) रोषं व्यप्रवत्‌ ; राकी.४०९ हुते (हते) शोष (साध) पू.; प्रका.६२ चो (च) उ. ६४; सम्यु.-५३.

(२) छ्युनी .४।७४ ०-७४ १ षा (षा); अप.२।९९ एषा(णका) यृस्प (कर); व्यक.७७ परीक्षकैः (भयत्नतः); स्नुच.१०१ चे (तु); पमा.१५४ षा (एवं) च (तु); स्मसा.११६ च (तु) मृता (मता); व्यचि.८ ९; स्खचि.५२; नूप्र. १३ एषा (पव) च

मध्यमस्य पुरुपस्य पञ्चर्विंशतिनिष्क प्रभृति विषम्‌ | सपादनिष्कोनर्विंश्षतिनिष्कग्रमृत्ययथिः। यवसहितत्रयोदर- कुप्णटापिकपोडरानिष्कप्रभृति जलम्‌ । निष्काधाधिक- दाददानिष्कग्रभृति धटः | ददानिष्कग्र रति तत्तमापः। निष्कार्धांधिकसप्निष्कप्रथृति तण्डूलाः | निष्कपादोन- चतुर्निष्कप्रभूति कोशः । सा्धद्विनिष्कप्रभृति धमज दिव्यम्‌ । गोव्यक्तिद्रयप्रमुति फालम्‌ |

निकृष्टस्य त॒ पुरुपस्य साधदादशानिष्कप्र भृति विषम्‌ । साधंसत्कृष्णलाधिकनवतिनिष्कप्र मृत्य; | यवोनसप्त कृष्णलाधिकाष्टनिष्कप्रमृति जलम्‌ । सपादपाण्णिष्कप्रमृति धटः । पञ्चनिष्कप्रमृति तस्तमापः । पादोनचतुनिष्क- प्रमृति तण्डुटाः | पादार्घोनद्विनिष्कप्रभृति क्रोशः । सपाद्‌- निष्कप्रभुति घममेजं दिव्यम्‌ | एकगोव्यक्तिग्रमृति फालम्‌।

प्राग्टष्टदोपाणामुक्तावधिभ्योऽ्पधनेनापि तत्तद्‌ दिव्यं देयम्‌ । वरपद्रोदाभिशापसाहसेषु च तथैव देयम्‌ सत्यादि पप्पान्तशप्रथानां त॒ व्यवस्थाविरोपरस्यात्रादशना- दपहव इव व्यवस्था आस्थेया । विष्णुवचने स्मृत्यन्तर वचनेन चापह्ृव इति बिरोषास्मरणाच्चेति |

सभृच.१०२ (र) निकृष्टानां जातिगुणकममिः, एवं मध्यमाना- मुत्तमानां च। व्यचि.८९

= ~, र. = = भाण नने

-- -*~-*-~-- -. =. ++ ~

तु सर्ववर्णेष्वयं विधिः) मनुः; १८० चु ... च (चतुर्मुणा चोत्त- मानां); चम्ध्र. १६१; च्थसौ.७१ सवि. १८० वत्‌; बीमि २।९९; श्यप्र.१७४; विता.१९६-१९७ णां स्पृता (णांः

(तु)परीक्चं (च बीज);दित.५८ ०; सवि.१७५ (चतुयुंणोत्तमानां । स्खेता ); प्रका, ६४ रमृचवत्‌ ; ससु-५२ स्मृचवत्‌,