पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४ एवैतस्य जयेऽहमित्थं दण्डय इत्यपलापिनो विहित दण्डाङ्गीकारः । स्मृच.९७ व्यत. २२९ (२) इतरः शपथकर्तृभिन्नः । (३) अर्थिनाऽपि प्रत्यार्थिस्वीकारे दिव्यं कार्यम् । चन्द्र. १५९ व्यवहारकाण्डम् 'शिरोऽवस्थायिनि नरे अभियोक्तर्युपस्थिते । दिव्यप्रदानं विहितमन्यत्र नृपशासनात् ॥ (१) योऽसावभियोक्ता नरः तस्मिन् शिरोपस्थानस्थिते दिव्यप्रदानं विहितम् । अन्यत्र नृपहिंसनात् । यदा पुनः नृपगृहे काचिद्धिंसा कृता भवति तदा शिरोपस्थानं विनाऽपि दिव्यं दातव्यम् । तत्र राजाशैव शिरोपस्थायि नीति । अभा.७५ (२) नृपशासनं, नृपाशया त्वशिरांस्यपि घटादी नि (१) नास्मृ.४/२६९ वस्था (पस्था) शास ( हिंस); अभा. ७५ नास्मृवत् ; स्मृच.९७ नं विहित ( नमुचित ); व्यचि. ८३ दानं विहित (माणमुदित); व्यसौ ७५ नं विहित ( नमु- दित) उत्त., बृहस्पतिः; वीमि. २१९६ व्यसौवत् ; प्रका ६२ स्मृचवत्, याज्ञवल्क्यः; समु. ५० व्यसौवत् . भवन्ति । स्मृच.९७ संशयस्थास्तु ये केचिन्महापातकिनञ्च ये । अभिशस्ताः परश्चापि ते शोध्याः संशयैरिह || संशयस्थाचोरा वेति य आत्मानं शोधयितुकामाः, महापातकिनः, संशय्यमाना अन्ये च यस्मिंश्च कस्मिंश्च अंशिरांसि च दिव्यानि राजा भृत्येषु दापयेत् । चौर्यादावभियुक्ता अन्यैः, त एतैर्वक्ष्यमाणैः समयैः अभियोगाभियुक्तानामन्येषां तु यथाक्रमम् || राजाऽभियोगेनाभियुक्तानामशिरांस्यपि दिव्यानि दापयेत् । अन्येषां तु यथा क्रमो विहितस्तथा दापयेत् । अभा. ७६ राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः | आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना || (२) नास्मृ. ४ | २७० सि च (स्यपि ) ; अभा. ७५ सिच स्यपि) क्रमम् (क्रम:) ; व्यक.८२ राजा भृ (राजकृ ); स्मृच. ९७ पू.; पमा. १५३ राजा ( राज) पू., कात्यायनः; व्यचि. ८४ पमावत्, पू.; स्मृवि. ५२ राजा (राज) योगा (योक्ता); व्यसौ. ७५ पमावत् ; वीमि. २१९६ पू.; बाल. २१९६ योगा (योक्ता) शेषं व्यकवत् ; समु. ५० अभावत्, पू. दिव्याध्यक्षः दिव्येषु सर्वकार्याणि प्राविवाकः समाचरेत् । अध्वरेषु यथा धुर्यः सोपवासो नृपाज्ञया ॥ तत्प्राज्ञेन विनीतेन धार्मिकेण विजानता । उभयानुमते देयं दिव्यं सर्व प्रयत्नतः || अतः कारणादेवंविधेन राज्ञा प्राड्विवाकेन वा उभ यानुमते वादिप्रतिवादिनोः प्रत्यक्षसंमते दिव्यं देयं नान्यथेति । अभा.७४ (३) स्मृता. ११५; नृप्र.१२ राजभिः (पार्थिवै:); दित. ५७६; मच. ८ | ११६ ( =); चन्द्र. १६० (= ) निर्दि... भिः ( दस्युभिर्वा तथा नृणाम् ); व्यसौ. ७५ शिरो विना (विना शिरः) उत्त, विष्णुः; व्यउ. ५३ ( = ); व्यम. २० दिव्यं देयं (देयं दिव्यं); विता. २००; राकौ. ४०७; समु. ५१. नारदीयमनुसंहिता दिव्यविषयः पञ्च दिव्यप्रकाराश्च शोधनीयाः । नाभा.२०/१ घंटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमः । पञ्चैतान्याह् दिव्यानि दूपितानां विशोधने || तुलादीनि पञ्च देवतानिमित्तानि दूपितानां शुद्धिकार- णानि । तेषां विधिं वक्ष्यति । नाभा. २०/२ “संदिग्धेऽर्थेऽभिशस्तानां परीक्षार्थ महात्मना । नारदेन पुरा प्रोक्ताः सत्यानृतविभाजिकाः ॥ संदिग्धेऽर्थे चौर्यादौ मिथ्या दूषितानां परीक्षार्थी नारदप्रोक्ताः सत्यानृतविभाजिका वक्ष्यन्त इति शेषः । नाभा. २०/३ बृहस्पतिः नव दिव्यप्रकाराः घंटोऽग्निरुदकं चैव विषं कोशच पञ्चमम् | पष्ठं च तण्डुलाः प्रोक्तं सप्तमं तप्तमापकः ।। (१) व्यसौ. ७. ७५. (२) ना. ४२५८ प्राशे (प्र); अभा. ७४; समु. ५१ दिव्यं सर्वं (सर्वदिव्यं) उत्त, कात्यायनः . (३) नासं. २०११. (४) नासं. २०1२. (५) नासं. २०1३. (६) व्यक.७६; स्मृच.५० : ९८ श: (शं) क : (कम्); पमा. १५० घंटो (तुला ) मम् (म:) ठं (ष्ठ:) ला: (ल:) तं(क्तः)मं(मः); दीक. ४० कः (कम् ); व्यचि ७९ मम् (मः) लाः (ल:) तं (क्तः ) ; स्मृचि. ५० व्यचित्रत् ; दित. ५७४ मम् (मः) छं